________________
४४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[६ गाया ___ सम्माणिओ दाणाइणा भट्टो । पेसिया' पहाणामच्चा । तत्थ गओ भट्टो वि सह तेहिं । संपत्ता कालेण कुसत्थलए । अग्गओ गंतूण पढियं भट्टेण-रण्णो सीहकुमारस्स य पुरओ
दिटुं देव ! किं पि अच्छेरउँ तिहुयणचोजकारयं, ___ इत्थी रयणु एत्थु दुलहो वसुमुणिगणहिययहारयं । उव्वसि रंभ लच्छि सतिलोत्तिम अच्छर गउरि दोवई',
नरवर ! तीइ पाइ पडिबद्धा अग्घू न कावि पावइ ॥ ता तीए कुमारो नरवरिंद ! जोग्गो वरो न अन्नो ति । अणुसरिसो संजोगो सीहकुमारस्स एयाए । तदनंतरमेव आगया संखसंतिया अमच्चा । दावियाई आसणाई । संमाणिया तंबोलाइणा । पुट्ठा कुसलपउत्तिं । एत्थंतरम्मि ताणं मज्झाओ एगेण खुयं, भणियं- नमो अरहंताणं ति । भणियं रन्ना10"किं तुब्भे सावगा' । भणियं विदुरेण- 'एवं' । भिणियं रन्ना- 'संखो वि किं सावगो ? । तेण
भणियं- 'बाढं सावगो । भणियं रण्णा- 'केरिसं तस्स धम्माणुट्ठाणं निव्वहइ ? । भणियं विदुरामच्चेण - तत्थ तित्थनाहकल्लाणगदिणागमणे विगाले घोसिजइ" - "कल्ले पहायाए रयणीए मा कोई" एगिदियाईणं ववरोवणं करेउ, कोदाललंगलाइहिं पुढवीए; अरहट्ट-उस्सिंचणाइहिं आउकायस्स; दवदाणइवाहपागारंभाइसु तेउकायस्स; लोहधवणयाइहि वाउकायस्स, वणछिंदणाइहिं वणस्सइकायस्स; सिप्पिसंखम्गहजल्गादाणाइहिं बेइंदियाणं; मंकुणजूयागहणाइहिं तेइंदियाणं; महुगड्डर गहणाइहिं चउरि15 दियाणं; आहेडएण सूयराईणं; वग्गुराकूडाइहिं मयाईणं; अण्णं पि एवमाइसव्वजीवाणं हिंसणं जो काही
सो महादंडारिहो ति"- एवममारिं घोसाविय चारगारमोयणं काऊण तओ पञ्चूसे बलवाउयं सहावेह । भणइ-चउरंगिणिं सेणं पउणी करेहि । तओ दिजंति सारवट्ठाई करिवरेसु, विलसति ते य जहारिहं । तओ य जयमंगले समारोहइ राया सह देवीहिं हत्थिखंधे । अंतरासणट्ठाणे निबज्झइ फलयं । सारव
ट्ठमझे ठाविज्जइ जहाविहिविरइयण्हाणपूयोवयारं महारिहं जिणबिंबं । राया छत्तं गहाय तस्स पिट्ठउ 20 ठाइ, देवीओ सियचामरे गहाय, उभओ पासेसु ठायति । पुत्ता धूवाइयं डहति । वीणावेणुमुइंगपणवाइयं वाएंति । फलगे हिठिया" निउत्ता नच्चइ विलासिणी । सेससामंता समारुहंति अन्नकरिवरेसु । उभओ पासेसु वारुयाओ, तासु समारुहंति पेच्छणगाइं । वाइजति तुराई, वगंति चट्टा, पढ़ति भट्टा, मंतमुच्चारिति विप्पा, गायति "पाणपंतीओ समुच्छलइ पिट्ठावयरओ अवरोप्परं वारविलासिणि
जुवाणएहिं खिप्पंतो । उक्कुट्टियसीहनायं करेमाणा पहरंति परोप्परं पुरओ पिट्ठओ य अस्सारूढा - जुवाणा । कुंकुंममयनाहिसंगयजालसिंगएहिं जयजया बिंति परिणयवया । एवं विहरतो दिसाओ नीहरइ रायमग्गेणं जिणगेहाओ । वियरइ हथिणाउरे तिय-चउक्क-चच्चराइसु । अग्धिज्जई पडिगेहं पडिमाओ । पूइजंति पइ आवणवणिएहिं । एवं सबाहिरब्भंतरं नयरमाहिंडिय आगच्छह जिणाययणे । तओ राया गायंतीहिं विलासिणीहिं, वजंतेहिं पंचहिं महासद्देहिं, लोणं जलं आरत्तियं च
1 B पेसिया मच्चा। 2 B तेसिं। 3 B नास्ति 'देव'। 4 B अच्छेरं। 5 A एत्थी। 6 A एत्थ । 7A देवइ। 8 A अग्घ। 9 B तयणंतर। 10 Bसमागया। +-+ एतदन्तर्गता पंक्तिः पतिता B आदर्श । 11 B घोसाविजइ। 12 B कोवि। 13 A पागाइसु। 14 Bधम्मिणाइ वाउ। 15 B दत्तकुहाडगाइ वणप्फइ । 16 B गंडर। 17 A फलगे ठिया। 18 B नास्ति पदमिदम् । 19 B मग्गंति। 20 A पाणं। 1-1 एतदन्तर्गतः पाठः पतितः A आदर्श । 21 B नास्ति पदमिदम् । 22 B अचिजति । 23 A पूइजइ । 24 B आगच्छति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.