________________
जिनगुणगान विषयक सिंह कुमारकथानकम् ।
देवसुरमणुयसिवसंपयतरुकंदा २, नरयदुहतिरियभवसंततिविच्छेदा । - एसिं करि०, इत्यादि ।
व्याख्या ]
सम्मत्तनाणचरणतव विरियवरजाणा २, संसारगतभविक दिनलेससमुत्तरणा । - एसिं करि०, इत्यादि ।
असेससंसयतरुकंदकुठारा २, विविहगुणरयण संपुण्णभंडारा ।
- एसिं करि गायइ०, इत्यादि । उप्पदिकाबंधः ॥
॥
एवं सावगधम्ममणुपालयंताणं वच्चंति वासरा । इतो य गयउरे संखो राया । बंधुमई से महादेवी । तीसे धूया सव्वकलाकुसला जक्खकन्नगा इव उक्कट्ठरूवा जाया समारद्धजोव्वणारंभा । सा य सव्वालंकारविभूसिया जणणीए पेसिया पिउणो पायवंदिया सुकुमालिया नाम । निवेसिया संखेण 10 उच्छंगे । भणिया य - 'पुत्ति ! वरजोग्गा संपयं तुमं, ता जमिच्छसि तस्स वरेमि' । भणियं सुकुमालियाए - भावियजिणवयणाणं विसयसुहं विससमग्गलं ताय ! । साहीणअणाबाहे मोक्खसुहे ताण पडिबंधो ॥ जं विसयविरत्ताणं सोक्खं सज्झायभावियमईणं । तं मुणइ मुणिवरो चिय अणुहवउ न उण अण्णो वि ॥ 1 अप्परिकम्मिय देहा नवरि न जोग्गा इमाए वत्थाए । तेण विसदिट्टभोयणसमे वि विसर न नियमेमि ॥ तत्थ य मइ अणुरतो दक्खिण्णमहोयही वियड्डो य । नवजोवणो सुरूवो गुणुन्नओ चाइ भोगी य ॥ अणुरचपरियणो मिचवच्छलो रइवियक्खणो सुहओ । जइ नवरि ताय ! भत्ता होज्जा, भुंजामि ता भोए ॥ जं ताय ! गोहमेते पडिबद्धा बहुसवत्तिमज्झम्मि । न य गिहि न य पव्वइया अप्पं कह अप्पणा दुहिमो ||
भणियं संखेण
-
धन्नाण पुत्ति काणई पव्वज्जा होइ पुव्वकम्मेहिं । जं विसमा विसयगई विरईरयणं बला हणइ ॥ एयावसरे कुसत्थलपुरागरण पढियं अवसरन्नुणा रामभट्टेण - सयलकलाकलाव सुवियड्डु पियंवय वायसारउ,
रुवं कुसुमवाणु रइसुंदरु कामिणिहिययचोरउ । पसरह दसदिसासु अनिवारिउ जस्स गुणोहु निम्मलो, सहकुमार केण उवमिज सो जणदाणवच्छलो ॥
४३
Jain Education International
जद्द होज्ज वयणलक्खं वयणे जीहा सहस्समेक्केक्के । जीवइ वरिससहस्सं सो वण्णइ जइ गुणे तस्स ॥ नयरे कुसत्थलम्मी रायरिसी कुसुमसेहरो नाम । तस्स सुओ नरपुंगव सीहकुमारो जए पयडो ॥
भणियं संखेण - 'इमा सुकुमालिया तस्स उचिया दिज्जइ । किं तु सो सावगो नव चिन आणामो* । भणियं भट्टेण -
इंदहासुं वियरइ दंसणणाणाई गुणगणो तस्स । नरवर ! अणण्णसरिसा भत्ती जिणसासणे तस्स ॥
1 B चउपइकाबन्धः । 2 B पालिताणं ।
3A किं वायायडउ तव । 4 B याणामो ।
5
For Private & Personal Use Only
भणियं रन्ना - ' अरे को एरिसो सीहकुमारो, किं वायाडंबरो ण तव भणिए होही ?, भणसु' | 26 भणियं भट्टेण -
15
20
20
www.jainelibrary.org