________________
४२
_
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[६ गाथा माइंदजालसुविणयउवलंभसमं जयं' इमं सव्वं ।
जो भणइ तं नमंसिय सुगयं तत्ताई वोच्छामि ॥ भणियं कुमारेण - जइ सव्वमसंतमिदं माइंदसमं जयं ति ता कस्स ।
को वा किं वा साहइ वयणमिणं जुत्तिपरिहरियं ॥ 5 अण्णो संपयं भणउ । पडिहारेण भणियं - ‘एत्तिया चेव एए । ता उठूह, गच्छह सट्ठाणं' । गया विलक्खीहूया । भणियं सीहेण- 'एत्तिया चेव किं एए हवंति। भणियं पडिहारेण – 'अन्ने वि सेयंबरसाहुणो अत्थि', ते य पयत्तवाहरिया' त्ति । भणियं रन्ना- 'पडिहार ! तुमं गच्छ, विणएण वाहराहि' । गओ पडिहारो । विणएण समास्या समग्गनयकुसला, वायलद्धिसंपण्णा, अमियतेयरिणो पविरलसहाया
गया रायकुलं । अब्भुट्ठिया परिसाए, दिन्नमासणं, वंदिया रायाइहिं । तंबोलं दाउमुजओ राया । 10 भणियं सूरिणा- 'महाराय ! रागंगं तंबोलो न कप्पइ बंभयारीणं । अन्यैरप्युक्तम् - ब्रह्मचारियतीनां च विधवानां च योषिताम् ।
ताम्बूलभक्षणं विप्रा गोमांसान विशिष्यते ॥ तुट्ठो राया भणइ – 'एवमेयं भंते !' । कुमारेणावि मग्गाणुसारित्तणओ उप्पाडियं निसग्गसम्मइंसणं ।
भणियं रन्ना'को देवो को धम्मो साहह, अम्हाण दुक्खतवियाणं । संसारसमुत्थाणं दुक्खाणं होज जह अंतो' ॥ भणियं सूरिणा- गयरागदोसमोहो सव्वन्नू सयलजीवलोगस्स ।
एगंतहियं भासइ सो देवो नरवर जयम्मि ॥ उवयारवयारेसुं न य सो वट्टइ सयावि' लोयाणं । विजो व हियं पत्थं उवइसइ जणाण नरनाह ॥ जो तं करेइ वयणं जायइ भवरोगवजिओ साहू । वेजकिरिया व जायइ विवजए तप्फला चेव ॥ एवंविहो हु देवो तव्वयणं सव्वलोयहिययन्नू । सिद्धंतो तक्किरिया विहिपडिसेहाणुगो धम्मो ॥ कारगभेया सो पुण" धम्मो दुविहो जईण सवाणं ।
खंताईओ पढमो बीओ उ अणुव्वयाईओ ॥ एमाइ देसणाइ पडिबोहिया गुरुणा । गहियाई सम्मत्तमूलाइं अणुव्वयाइं । परिपालेंति" सावगधम्म । तओ सो सीहकुमारो पराए सद्धाए संवेगसारं पराण वि संवेगं जणयंतो, असाहारणे जिणगुणे गायइ । तत्तो य परेसिं धम्मे उच्छाहं जणेइ । ईसणपहावणा य" होइ । तं जहा
संसारसमुद्दगतभविकउद्धरणा, कामकोहमायमोहमिच्छत्तअवहरणा। 30 एसिं करि गायइ रायसीह कुमारा, वीर तुह पायविरहि सयल अंधारा ।
- एसिं करि गायइ रायसीह कुमारा । __ 1 B जगं। 2 B संति । 3 B अभयतेय। 4 B °उज्जुओ। 5 B सया हि। 6 A विजायइ । 7 B तप्फलं। 8 B वि । 9 B हिययत्थं। 10 B कारणकज्जवयारा धम्मो। 11B परिवालिंति । 12 'य' नास्ति BI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org