________________
३८
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[५ गाथा वराई कहिं गय!" -त्ति पुच्छिस्सामि भगवंतं । पत्तो वंदिय पुट्ठो भगवं रोरिवुतंतं । भगवया वि देवो दंसिओ, साहिओ' वुत्तंतो । पूयापणिहाणस्स एवं फलं ति । ता विसेसओ जिणपूया कायव्व ति ॥
॥रोरनारि त्ति गयं ॥ ६॥
गतः पूजाधिकारः । तदनन्तरं वन्दनविधिमाह -
जे वंदंति जिणिंदं वंदणविहिणा उ सम्ममुवउत्ता ।
सुरसंघवंदणिज्जा हवंति ते विण्हुदत्तो व्व ॥५॥ व्याख्या- 'ये पुण्यभाजो 'वन्दन्ति जिनेन्द्रम् , वन्दनविधिना' - पञ्चदण्डककमरूपया, 'सम्यक् - स्थानवर्णार्थालम्बनविशुद्ध्या, 'उपयुक्ता- तदर्पितान्तःकरणाः, भावसारम् । ते किमित्याह - 'सुरसंघवन्दनीया - देवव्रातनमस्करणीयाः, 'भवन्ति विष्णुदत्त इव' । भावार्थः कथानकगम्यः । तच्चेदम् -
२७. विष्णुदत्तकथानकम् - मगहाविसए गोबरगामे सोमसम्मो माहणो आसि । सोमा से भारिया । तीसे पुत्तो विण्हुदत्तो' नाम । सडंगविऊ, चउक्वेयविसारओ, अग्निहोत्ताइसु माहणपसिद्धासु किरियासु रओ, अप्पाणं बहुमण्णमाणो, सेसं जगं तणाहिंतो वि लहुययरं गणेतो परिब्भमइ । उवहसइ सावगे' - 'एए सुद्दा सुद्धदाणाओ सोहिं मण्णंते । 'दक्षिणाया द्विजः स्थानं' - इति न बुद्ध्यन्ते । अन्नया मासकप्पविहारेण विहरंतो समागओ तत्थ धम्मदेवो नाम सूरी । लोगो निग्गओ वंदणवडियाए। विण्हुदत्तो चिंतेइ - 'लोगमज्झे ते समणए हयमहिए करेमि, जेण एए समणोवासगा मम भत्तिं करेंति' । गओ सो तत्थ, ठिओ पुरओ । भणिउमाढत्तो'भो भो ! तुमं केरिसं धम्मं वागरेसि । भणियं सूरिणा- 'अहिंसासारं धम्मं वागरेमि' । भणियं दिएण - 'किं नु जीववहेण हिंसा, सरीरवहेण वा ? । जइ जीववहाओ-ता जीवो अणिचो पावइ । तओ जेण कयं न सो तं भुंजइ, कारगस्स विणासाओ। अह सरीरवहेणं-ता पिइ-माईणि मयाणि डहंताणं ॥ तव्वहो; तहा मुग्गाईणं कडेवराई" भुंजमाणाणं साहूणं हिंसा पावई' । भणियं गुरुणा – 'भद्द ! न जीववहाओ, नेव" सरीरवहाओ हिंसा इच्छिज्जइ । किं तु जीव-सरीरविजोजीकरणेणं' । एमाइवयणवित्थरं सोऊण पडिबुद्धो, वंदिय उवविट्ठो विण्हुदत्तो । भणिउमाढत्तो- 'भंते ! को देवो तुम्ह ?' । भणियं गुरुणा-'सकलो निकलो य दुहा देवो । तत्थ उप्पाडियदिवनाणो, देवसंघपरिगओ, पञ्चक्खीकयअसेसदव्वखेतकालभावो, सयं कयत्थो वि तहासहावत्तणओ परहिएक्करओ धम्मं कहेइ । सो भयवं वीयरागो सयलावत्थो भण्णइ । जो पुण सयलकम्मंसविप्पमुक्को सुद्धजीवसहावो, 'अपाणिपादो ह्यमनोग्रही ते त्यादि वेयवयणपसिद्धो, सो निकलावत्थो भण्णइ' । भणियमणेण – 'एयमेयं' ति । एत्थंतरम्मि वियलिओ मोहगंठी, उप्पाडियं सम्मत्तं । तओ भणियं" विण्हुदत्तेण- 'देहि मे गिहत्थधम्म' । आरोविया रिणा दंसणपडिमा । साहिओ चेइयवंदणविही । जाओ सम्मत्तसावगो । वंदइ पूइऊण तिक्कालं चेइयाइं विहीए । मुद्दाविन्नासाणुरूवं विरएइ करचरणाइं । वण्णसमं "घोससमं "कंठोट्ठविप्पमुकं उच्चरइ __ 1 A साभिओ। 2 A जिणंदं। 3 B विठ्ठदत्तु। 4 B अत्थि। 5 B विठ्ठदत्तो। 6 B छडंग । 7 B सावगा। 8 B मन्नंति। 9 B विट्ठदत्तो। 10 B अहिंसाधम्म। 11 B कडेवराणि। 12 B नेय । 13B नास्ति पदमिदम्। 14 Bएत्थंतरे। 15A भणिदं। 16 B नास्ति । 17 B कंछ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org