________________
जिनपूजाविषयक- रोरमारीकथानकम् ।
६. रोरनारीकथानकम् ।
साम्प्रतं रोरनारिति । मगहाविसए रायगिहं नाम नयरं । बम्हा' इव चउम्मुहं, केसवो इव लच्छीनिलयं, संकरो इव विसप्पहाणं, तत्थ विक्कतमहीवीढो सेणिओ राया । तत्थ संकरो इव अनज्जमाणजणणि जया, महामुणि व्व सुसियमंससोणिया निट्ठियाहंकारा य, खग्गिविसाणं व एगजाया, चंडिया इव पणट्ठजढरा एगा रोरथेरनारी परिवसइ । सा य परपेसणेणं भिक्खाए य कह कह वि उदरपूरं कप्पेमाणी विहरइ । दयाठाणं विवेईणं, उवहासपयं बालाणं, उव्वेवणिज्जा जोव्वणउम्मत्ताणं । अण्णा रायमग्गे परिब्भमंतीए एगत्थ दिट्ठो जणसमूहमज्झगओ तित्थयर पउत्तिवाहगो सेणियनि उत्तो भगवओ चरमतित्थयरस्स आगमणं साहेमाणो एगो पुरिसो । 'किमेस साहइ' चि रोरीए खणंतरं ठिच्चा दिण्णो कण्णो । भणियं पुरिसेणं - 'भो भो ! नायरगा ! नियकंतीए दिसाचक्कवालमुज्जोविंतो, उत्तत्तकणयच्छवी, सुरनिम्मियवरचामीयरमयपोमपंतीए पाए ठवेंतो, दोहिं वि पासेहिं सियचामराहिं उक्खि । प्पमाणीहिं उपि सियच्छत्तत्तएण पिणद्धवराभोगो, अणेयसमण समणी सहस्सपरियरिओ, विमाणमालाहिं नहं गणमापूरयंतेहिं पुरओ पिट्ठओ य धावंतामरकोडिसएहिं थुबंतो, ताडिज्जंताहिं देवदुदुहीहिं पवाइज्जमाणेहिं अणेगेहिं देवतूरेहिं देवबंदिविसरेण समुक्कित्तिज्जमाणगुणनियरो, भगवं नायकुलकेऊ तेलोक्कपियामहो 'दुज्जयअंतरारिजयएक्कलपुहइवीरो महावीराभिहाणो चउवीसहमतित्थयरो भव्व कुमुयपडिबोहणसारयससी' अज्ज रायगिहं नयरं गुणसिलयं उज्जाणं पद्द संपहारेच्छु ' आगमणयाए । एत्थंतरे कथं देवेहिं । समोसरणं । अवि य
10
15
देवाच्या ]
मणि - कणग- रयणचित्तं भूमिभागं समंतओ सुरभिं' । आजोयणंतरेणं करेंति देवा विचितं तु ॥ बिंद्धाई सुरभिं जलथलयं दिव्वकुसुमनीहारिं । पयरेंति समंतेणं दसद्धवण्णं कुसुमवासं ॥ मणि-कण - रमण चित्ते चउद्दिसिं तोरणे विउविंति । सच्छत्त- सालिभंजिय-मयरद्धय चिंघसंठाणे ॥ आमिंतर - मज्झ - बहिं विमाण - जोइ - भवणाहिवकयाओ । पागारा तिन्नि भवे रयणे कणगे य रग्रए य ॥
३७
25
एमाइ विहिणा कए समवसरणे' पुग्वद्दारेण पविट्ठो भयवं । उवविट्ठो सिंहासने । धम्मं वागरेमाणो चिट्ठ । एयावसरे वद्धाविओ मए राया भगवओ आगमणेणं । दिण्णं मे पारितोसियं दाणं । ता भो देवाणुप्पिया ! गच्छह तुब्भे वि भगवंतं वंदिउं' ति । तीए वि रोरथेरीए 'उद्धसियरोमकूवाए सुयं तं । चिंतियं 'तीए - 'जामि भगवंतं" वंदामि । जइ नाम एवंविहदुल्ललिया एवंविहभत्तीए भगवओ वंदगा जंति, किमंग पुण अहं सव्वदुक्खनिहाणभूया न गच्छामि' चि - मोचूण भिक्खममणं गया पुव्वोवल -: द्धसिंदुवारकुसुमुच्चयनिमित्तं अडवीए । गहियाई सिंदुवारकुसुमाई | नईजले " धौऊण दंडिखंडंचले" निबद्धाहं । तत्थ (तओ ! ) पट्टिया भगवओ पूयणत्थं समोसरणाभिमुहा । छत्ताइच्छतं दूरओ चैव पैच्छंती हरिसभर निब्भरंगी - 'भगवओ पाए पूजिय वंदिस्सामि' - ति चिंतंती सकद्दमभूमीए अक्खुडिया, मम्मपएसघाएण गया पंचत्तं । उववन्ना सोहम्मे देवत्ताए । तो ओहिं पउंजइ - 'किं मे कयं ?' । दिट्ठ नियकडेवरं गहियपुष्पं । नायं - 'एयपच्चयमेयं' ति । तओ देवकिच्चं परिश्वज्ज आगओ भगवओ वंदणत्थं । इओ य सेणिओ नयरीड" नीहरंतो पेच्छइ तं रोरनारी कडेवरं । चिंतियं सेणिएण - 'निस्सीला निव्वया 5 B सुरहिं । 6 B जल11 B जळेण । 12 A
30
1 B बंभा । 2 B दुजय इकल° | 3B पडिबोहसरय ं । 4 B संपहारिच्छ । धरयं । 7 B समोसरणे । 8 B उद्धसिय° । 9B अणाए । 10 B भयवं । दंडिखंडचलं । 13 B नयराज !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org