________________
श्रीजिनेश्वरसूरिकृत-कथाकोशमकरणे
[माया भूओ' सो तओ । नायं रन्ना-न एस एएसु कुसलो । तब्भावन्नुणा भणियं सुबुद्धिणा-'रायाणो बहुसत्तुणो होति । ता न देवस्स इह ठाणे महई वेला अवत्थाणं जुत्तं । तओ 'सवेवि पया हत्थिपए पविट्ठ ति राहावेहेणं चिय सेसकलाकोसलं नजिही' । भणाविया निव्वुई । पडिवन्नं तीए । भणिओ सिरिमाली- 'पुत्त ! राहं विंधसु' । गहियं धणुहं । कह कह वि सारिओ गुणो । खसफसीभूएण अणब्भस्थकलेण जत्तो वच्चइ तत्तो वच्चउ । संधिऊण गुणो अच्छिता मुक्को सरो उप्पराहुत्तो । जाव बावीसाए वि पुत्ताणं न एक्केण वि विद्धा राहा । विलक्खीभूया निव्वुई । राया वि अहोमुहो ठिओ, दीहुण्हे नीसासे नीससंतो । भणिओ अमच्चेण- 'देव ! किमेयं ? । भणियं रन्ना- 'पेच्छ, धरिसिओ म्हि पुत्तेहिं' । भणियमणेण- 'अण्णो वि देवस्स अस्थि पुत्तो । तं पि पेच्छह' । भणियं रन्ना- 'कुओं मे पुत्तो अन्नो।
अमञ्चेण समप्पियं पत्तडयं । नायं रन्ना जहा - एयस्स धूया मए परिणीया आसि । भणियं रन्ना10 'महाभाग ! जं एएहिं न सिद्धं तं किं तेण सिज्झिहि त्ति । किं तेण विगोविएणं?' । भणियममच्चेण'आगच्छउ ताव, सो वि परिच्छिज्जउ' । भणियं रन्ना- ‘एवं होउ' । गओ आभरियविभूसिओ पञ्चक्खं कामदेवो व रूवेणं सुरिंददत्तो पिउणो सगासे । पणमिओ राया । कओ उच्छंगे । अग्पाहओ उत्तिमंगे। निरूवियाई अंगाई । नायं जहा-अस्थि अब्भासो कलासु । भणिओ रण्णा- 'पुत! राहं विधिऊण परिणेसु निव्वुई, पावेसु रायसिरिं' । भणियं कुमारेण - 'जमाणवेह देवो । तओ ॥ धरिया दुवे खग्गवावडा पुरिसा उवज्झाएण । जइ चुक्कसि ता नस्थि ते जीवियं-कि बहुणा । दोहिं
खग्गधरपुरिसेहिं तज्जमाणेहिं, अग्गियाइहिं चउहिं समाणवएहिं पुव्वपरिचएणं रोडंतेहिं, बावीसाए एग. पिइएहिं विग्यं करेंतेहिं, अन्नत्थ चित्तं अकरेंतेण लक्खेकाबद्धदिट्ठिणा सुइरं निज्झाइऊण मुको बाणो। विद्धा राहा । उद्धाइओ कलयलो । समुट्ठिओ 'जय जय' सहो । पक्खित्ता वरमाला । जाव परिणीया निव्वुई सुरिंददत्तेण । ठाविओ रजे पिउणा एसो । सिरिमाली वि- 'अहं रज्जारिहो जेठ्ठपुत्तो, तओ ममं 2० मोत्तूण किराडदुहियापुत्तो कणिडओ रज्जे ठविओ, ता परिभूओऽहं' -चिंतेंतो अहिमाणेण निग्गओ इंदपुराओ । गओ पाडलिपुत्ते । ठिओ सूरसेणस्स तप्पुरवासिणो राइणो ओलग्गवित्तीए । तेण य रायपुत्तो ति दिन्नं जीवणं । सो य सूरसेणो सावगो साहुसमीवे वच्चइ वंदओ । सिरिमाली वि तेण सद्धिं वञ्चइ । अन्नया नंदीसरवत्तव्वयाए भणियं गुरुणा- 'जो मणुओ नंदीसरे चेइयाइं पूएइ परमभत्तीए, सो मरिऊण वेमाणिओ देवो होइ' ति । तओ चिंतइ सिरिमाली- 'अहो किं मम सेवाए तुच्छफलाए । ॐ पूएमि गंतूण नंदीसरे चेइयाई, जेण परलोगे वि सुहिओ भवामि' । पुच्छिओ गुरू- 'भगवं! कत्थ मंदीसरो जेण तहिं वच्चामि चेहए पूइउं' । गुरुणा भणियं- 'भद्द ! जंबुद्दीवाओ अट्ठमो दीवो नंदीसरो। न तत्थ तवबलं विज्जाबलं वा मोत्तूण अण्णेण बलेण गंतुं सक्विजइ' । तओ सिरिमालिणा चिंतियं'कत्व मम एत्तियाई पुण्णाइं जेहिं नंदीसरं दच्छिस्सामि, चेइयाई तत्थ पूयइस्सामि' । एय परिणामपरिणएण निबद्धं देवाउयं । मओ अहाउयक्खए । उववण्णो सोहम्मे । तत्थ गएण पुणरुत्तं नंदीसरग४ मणेण । तत्थ महाविभूईए अंजणपवयाइसु चेइयाणं अट्ठाहियामहिमं पूयणं करेंतेण उप्पाडियं विसुद्धतरसम्मइंसणं । तओ वि चुओ सुमाणुसत्तदेवभवेसु आहिंडिय किंचि कालं, लद्भूण सामण्णं, काऊण कम्मक्खयं, मोक्खं जाहि त्ति । एवं पूयापणिहाणेण वि जइ एवं फलं पावियं, ता सुडेयरं कायबा जिणपूय चि ॥
॥सिरिमालि त्ति गयं ॥५॥
___ 1 B हूओ। 2 B °हया। 3 B पिच्छह । 7 B भावं। 8 'परिणाम' नास्ति B।
4 B कुवो।
5 B पत्तं ।
6 'गंतूण' नास्ति
A।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org