________________
ग्याल्या]
जिनपूजाविषयक-श्रीमालीकथानकम् । यस्स । ते य नाहिजंति कलाओ । अट्टमढें रमंति । जइ उवज्झाओ अंबाडेइ, ता पडिमल्लयाए उवट्ठति, रुवंता माऊणं साहेति । उवज्झायावराहे ताओ य निवारेंति- ‘मा अम्ह पुत्ते अंबाडेसि' । एवं च नाहीयं किंचि वि । जं पि अहीयं तं पि असिलिटुं । अन्नया सहामच्चेण रायवाडीए नीहरंतेण रत्ना दिट्ठा एगा जुवई निययहम्मियतले । तीए रूवेण अज्झोववन्नेण पुट्ठो अमच्चो- 'कस्सेसा महिला ? । तेण भणियं'तुम्ह देवी एसा । सुबुद्धिणो धूया । नवरं देवेण जइ परं परिणयणकाले दिट्ठ' ति । विगालसमए 5 रण्णा सोवणए समाइट्ठा । तक्कम्मनिउत्ताए पवाहरिया महल्लियाए । तीए य पुट्ठो पिया । भणियं पिउणा'पुत्ति ! जं किंचि राया जंपइ परिहासाइयं, जं च तुमं करेसि अंगरक्खणाइयं, मुद्धत्तणउ जं च तुज्झ राया पुणो करेइ, जं वा पसाएइ, तं सव्वं जहट्ठियं मज्झ साहेज्जासि'; गच्छ' । पडिवण्णं तीए । सा य उदुण्हाया लग्गो गब्भो । सिटुं पिउणो । तेणं वि सव्वं पत्तए लिहियं । कालेण य जाओ से पुत्तो । कयं सुरिंददत्तो ति से नामं । कालेण जाओ कलागहणजोग्गो । समप्पिओ लेहायरियस्स | 10 भणिओ य एसो- 'अंबाडेतो मा संकेज्जासि । सव्वायरेणं कलाओ गाहेहि' । पडिस्सुयं कलासूरिणा ।
इओ य तस्स सुरिंददत्तस्स एगदिवसजायाइं चत्तारि डिंभरूवाणि गिहदासीणं तणयाणि । तं जहाअग्गिओ, पव्वयओ, बहुली, सागरओ य । चत्तारि वि कलाओ गेण्हंतस्स विग्धं करेंति । न य सो ताणि गणेइ । उवज्झाओ वि उग्गीरियखग्गधरे मणूसे उभओ पासिं ठवेइ, खोभजयनिमित्तं । अणुकूलपुण्णोदयभावेणं गहियाओ कलाओ । इओ य महुराए नयरीए जियसत्तू राया । तस्स निव्वुई 15 नाम धूया । माऊए पत्तजोव्वणा पिउणो पायवंदिया पेसिया । सो तं दट्टण चिंतेइ- 'अणुरूवो वरो जइ एईए होज्जा । सुम्मइ य, इंदपुरे इंददत्तस्स बहवे पुत्ता । सो य सयं कलावियक्खणो । ता नूणं तस्स पुत्ता वि कलापत्तट्ठा भविस्सति । ता तेर्सि मज्झे जो रायलक्खणधरो तस्सेव वरमालं पत्तउ, पेसेमि तत्थ सयंवर' ति । निरूविया पहाणमंतिणो । बहुपरिच्छयसंगया पत्ता तदासन्ननिवेसे । पेसिया वद्धावया, तुट्ठो इंददत्तो । 'अहं अण्णराईणं अब्भहिउ' त्ति कया उचियपडिवत्ती । दाविओ आवासो, खाण- 20 पाणाइयं च । भुत्तुत्तरकालं पेसिओ इंददत्तेण सुबुद्धी । गओ तदावासं । अब्भुडिओ तेहिं । उवविट्ठो बरासणे । भणियं सुबुद्धिणा- 'सयंवरे को विही कायव्वो?' | भणियमियरेहिजियसत्तुणो वियड्ढा कलासु तुह सामिणो इमे पुत्ता । आयन्निया इमा वि हु पत्तच्छेज्जाइपत्तट्ठा ।। गंधव-नट्ट-लेप्पगचित्ते विविहासु गंधजुत्तीसु । तरुकम्म-धाउवाए रसवाए आउवेए य ॥ वीणाए वंसम्मि य छुरियाए हत्थकंडविसयम्मि । निबडिया रायसुया राहं विधंतु' अवियप्पयं ॥ 2 ___ अन्भुवगयं मंतिणा । संपत्तो सो तत्तो नियनरवइसमीवे । कहिओ वुत्तंतो । तओ विमलमइणा भणियं- 'देव ! न नज्जइ, का गई कुमाराणं ? । रन्ना भणियं- 'किमेत्थ जाणियबं । एए बालभावाओ आरब्भ उवज्झायसमीवे ठिया । ता किं एत्तिएण कालेण न एएहिं सीलियं ?' ति । ठिया तुहिक्का मंतिणो । कया सव्वा सामग्गी । निहओ थंभो । तम्मि य उवरुवरिं वाएण भमंताई अझ चक्काई । उवरिमचक्के पुतलिया, वामच्छिओ एय विधेयव्वा । बद्धा मंचा पेरंतेसु । पसत्थदिणे गया सबे सयंवरा- 30 मंडवे; राया देवीओ य, सामंतामच्चा नागरगा य । निव्वुई वि सव्वालंकारविभूसिया अंबधाइसमेया निययपरिवारपरिवारिया दासीचक्कवाल-कंचुइपरिखित्ता समागया तत्थ । ठिया तत्थेगदेसे । भणाविओ राया- 'ताय ! सव्वकलापत्तटुं कुमारं पेसेह जेण कलासु परिच्छामि, कुमारो वि ममं परिच्छई' । आणत्तो रन्ना जेट्टपुत्तो सिरिमाली- 'पुत्तय ! जसं पयडेसु पत्तच्छेज्जाइकलाओ दंसिऊण' । विलक्खी__1 B भणिया। 2 B साहिज्जासि। 3 'य' नास्ति A1 4 B °रूवाई। 5 B ते य सो न गणेइ । 6A निविडिया। 7A विहंतु। 8 नास्ति B1 9 B विमलमंतिणा। 10 Bवामच्छितो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org