________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[४ गाभा एवं तिरियगईए अणंतवाराउ जम्ममरणाई । सीउण्ह-छुहा-तण्हा-दमणंकण-वाहणाईयं ॥ एवमणंतभवम्मी कुजाइ-कुल-माणुसत्तणे दुक्खं । दारिद्द-वाहि-चारग-कुपुत्त-जर-मरणसोगाई ॥ अभिओग-किविसाहमविओगचवणाइयं च देवेसु । इय सयराहं वेइयमणेण सवासु वि गईसु ॥ ता कह तस्स मणम्मी अहिमाणो नवरि मण्णइ सचित्ते । एत्तो चिय जिणवयणं न जाउ मह माणसे वसइ॥ 5 एमाइ देसणा कया केवलिणा 'वित्थरेण । तं सोऊण पडिबुद्धो निहिसारो कुमारो। चिंतियं च - हंत ! किं मह असारसंसारनिबंधणेण गिहवासेण । ता दे पन्वयामि एयस्स भगवओ समीवे । वंदिय उट्टिया सव्वे । गया निययठाणेसु । भणिया निहिसारेण कणगावली- 'देवि ! किं कायव्वं भगवओ एरिसं वयणं सोउं ?' । भणियमणाए – 'अजउत्त! . पिहियासवदाराणं तवोवहाणेसु उज्जमंताणं । समसत्तुबंधवाणं जीवियमरणेसु तुल्लाणं ॥ 10 भावियसुत्तत्थाणं मुणिवसभाणं सुमुणियतत्ताणं । संसारियसोक्खाउ गंतगुणं ताव सुभमिहई ॥ पव्वजाइ विसाओ न जाउ भव्वाण उच्छवो नवरं । ता किमिह पुच्छियवं कीरउ निरवज्जपव्वज्जा ।।
तओ गओ जणणि-जणयाण समीवे । कयपणामेण भणियं कुमारेण - 'सुयं अंबाए तारण य केवलिवयणं । तेहि भणियं- 'सुङ सुयं । एत्तो च्चिय जिणधम्मो सारो लोयम्मि न उण अण्णं पि । एसो चिय मोक्खपहो एसो चिय होइ कायव्वो ॥ 18 भणियं कुमारेण - 'जइ एवं ता अणुजाणह, निविन्नो संसारदुक्खाणं, करेमि पव्वज्ज' । भणियं पियंगुलयाए
सुहोचिओ तुम पुत्त सुकुमालो य सुमजिओ । न होसी य तुमं पहू सामण्णमणुपालिउं ॥ भणियं कुमारेण - नारय-तिरिय-कुमाणुस-कुदेवमज्झम्मि किं सुहं पत्तं । जेण दुहं अणुसोढुं न होमि अम्मो समत्थो हं ॥ 20 आउम्मि पहुप्पंते जं कीरइ तं फुडं कयं होइ । तं पुण अणेयविग्धं न नज्जइ का गई तस्स ॥ सूल-अहि-विस-विसूइय-पाणिय-सत्थग्गिसंभवेहिं च । देहतरसंकमणं करेइ जीवो मुहुत्तेणं ॥
भणियं रन्ना- 'देवि ! जं कुमारो भणइ तं सच्चं । ता कुमारेण सह करेमो अम्हे वि पव्वजं' । देवीए भणियं- 'पुत्त ! कणगावली किं भणइ ?' कुमारेण – 'एसा वि पव्वज इच्छई' । तओ आहूया सामंता
मच्चादओ । अहिसित्तो कणगावलीए पुत्तो घणवाहणो रायपए । महाविभूईए पव्वइयाणि चत्तारि वि । * काऊण पव्वज, पभूयकालं नाणाविहतवं च, काऊण अणसणं चत्तारि वि जायाइं अंतगडाइं ति । ता जइ पूयामणोरहो वि एवंविहविवागदाई, ता जिणपूयाए जइयव्वं ॥
॥ सूरसेणाकहाणयं समत्तम् ॥४॥
०५. श्रीमालीकथानकम् ।साम्प्रतं सिरिमालि ति-इंदपुरं नगरं, तत्थ इंददत्तो नाम राया। तस्स, पहाणकुलप्पसूयाणं अधरि30 यसुरंगणारूवाणं अवरावरदेवीणं बावीसं पुत्ता । सिरिमाली सव्वेसिं जेट्ठो । सव्वे वि उवणीया लेहायरि__11 B वित्थरेण केवलिणा। 2 B °गुणे। 3 B पियंगुलइयाए। 4 A संभमेहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org