________________
व्याख्या ]
जिनगुणगानविषयक सिंहकुमारकथानकम् ।
३९
5
बंदासुतं । अणुसरह वंदणापयाणं अत्थं । जिणबिंबाओ दिट्ठि मणं च अन्नत्थ न निवेसेइ । अखलियं अमिलियं अविच्चामेलियं सुत्तं वंदणाए भणतो, अत्थाणुगमेण भगवओं' असाहारणगुणेसु कुणइ बहुमाणं । पुणो पुणो एवं भावसारं चेइयवंदणाकरणेणं वच्चइ कालो । पूएइ साहूणो । अन्नदाणाइणा सम्माइ सावगे । अन्नया पूइयजिणबिंबस्स, पडिकंतइरियावहियस्स, थयभणणपुव्वं सक्कत्थयं पढ़तस्स; असाहारणगुणे' भगवंताणं मणे धरेंतस्स; अरहंतचेइयाणं भणंतस्स; तेलोक्कासीणजिणबिंबाणं पुरओ ठियजिणबिंबे समाणरूवत्तणओ समारोवं करेंतस्स; न हि पमाणवण्णाइयं मोक्खकारणं, किं तु असाहारणगुणाहारतणेणं सव्वे समाणरूव त्ति संभावयंतस्स; लोगस्सुज्जोयगरं पढंतस्स; एगस्स वि बिंबस्स पुरओ वण्णपमाणाइ न वंदणागोयरं ति समाणगुणत्तणेणं उसभाईणं सन्निवेसं करेंतस्स; पञ्चक्खं पिव संभावयंतस्स; पुक्खरखरदीवङ्कं भणंतस्स; विणयाइसयदारेणं भगवंताणं चेव गुणे समुक्कित्तयंतस्स; सिद्धथयं पढंतस्स; वंदणफलं सिद्धत्तं संभावयंतस्स ' ; नाणं जीवाउ अव्वइरितं, तत्थ य भगवओ बिंबागारं अव्वइ - 10 रित्तं तं पितक्कालियभगवंताओ अव्वइरितं अणुहवंतस्स; किं बहुणा - भगवओ बिंबागारस्स य नियविनाणस्स य नाणं च जीवाओ अव्वइरितं; अओ एएहिं समरसापत्तिमणुहवंतस्स, जगस्स वि वंदणीयतमत्तणो संपाडयंतस्स; जओ तित्थयराणं न बिंबेण य अव्वइरित्तं अचाणमणुहवइ, भगवओ बिंबाणि य जगवंदणीयाणि चेव, तेहिंतो अव्वइरित्तो सो वि तह च्चियत्ति - एवं च पवड्डुमाणेण भावेण चिइवंदणं करेंतस्स विडुदत्तस्स' आगओ आउयबंधसमओ । बद्धं देवाउयं । कालेण अहाउक्खपण मओ, उववन्नो अरुणोदय विमाणसामी । अओ जाओ सव्वस्स वि तव्विमाणवासि देवदेविसंघस्स वंदणिज्जो चि । अओ वंदणाए एवंविहफलविवागं' दहूण अन्नेण वि एवं जिणबिंबवंदणा कायव्वति । पारंपरेण मोक्खो तम्फलं ति ।
॥ विण्डुदत्तकथानकं समाप्तम् ॥ ७ ॥
गायंति जे जिणाणं गुणनियरं भावसुद्धिसंजणगं । ते गिज्जति सुरेहिं सीहकुमारो व्व सुरलोए ॥ ६ ॥
CONG
व्याख्या - ' गायन्ति' विशिष्टगीतबन्धेन, 'ये' केचन, 'जिनानां ' - सर्व विदाम्, 'गुणानां' - ज्ञानादीनां 'निकरं ' - संघातं 'भावशुद्धिसंजनकं' - चित्तनैर्मल्यकारकम्, 'ते' दर्शनप्रभावकत्वेनापरेषां मार्गे बुद्धिजनकत्वेन पूर्वोपात्ता गायना 'गीयन्ते सुरैः' - देवैः, 'सिंहकुमारवत् सुरलोके' गता इति शेषः । इति । भावार्थः कथानकादवसेयः । तच्चेदम् -
1 B भगवंतो । 2 A असाहारणेण । 3 A विणीयाइ । 4 B भावयंतस्स । 5 B वित्थयरेण तब्बिंबेण य अव्वइरित्तं । 6A वित्त 7 B एवं विवागं ।
8 B उवयाइ ।
Jain Education International
८. सिंहकुमारकथानकम् ।
बहुदिवसवण्णणिज्जं कुसत्थलं नाम नयरं । तत्थ य रायलक्खण संपण्णो कुसुमसेहरो राया । तस्स य अधरियगोरीसोहग्गा पउमसिरी नाम भारिया । साय पुत्तकए परितप्पइ गाढं । पुच्छर जाणए, भयइ जोगिणीओ, पूएइ नयरदेवयाओ, उवयाएइ कुलदेवयं, पियइ मूलीओ, न य जायइ से पुत्तो । अन्नया पुतअसंपत्तीए निविण्णा नियजीवियस्स । पुत्तो वा होइ मरामि वा निच्छरणं - ति मणेण कय- 20
20
For Private & Personal Use Only
25
www.jainelibrary.org