________________
१४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[३ गाथा देविंदा असुरिंदा तिपल्लपरमाउणो य नरतिरिया । गेवेजणुत्तरसुरा मच्चुमुहं राय ! संपत्ता ॥ किं न सुयं जिणवयणे सट्ठिसहस्साई सगरपुत्ताणं । सयराहं मञ्चमुहं पत्ता ता किं विलावेहिं' ॥ राया वि समणवयणं जह जह निसुणेइ तह तह सरीरं । अमयरसेण व सित्तं मण्णइ सुयविरहपज्जलियं ॥
भणियं रत्ना- 'महाभाग ! किं करेमि, पेच्छ, देवी कलुणकलुणाई रुयमाणी, पेच्छह, सुहाओ 5 मरणम्मि उवट्टियाओ । तो किं भणामि' । भणियं साहुणा – 'पउमसिरि ! संसारियजीवाणं ववहारीणं अहेसि तं बहुसो । सम्वेसि पि हु माया पिया य भाया य भइणी' य ॥ सव्वेसि पि हु भज्जा भत्ता दासो सुही य वेरी य । ता केत्तियाण तणए रोयसि पुत्ताण पउमसिरि !' । देवी वि तस्स वयणं जह जह निसुणेइ दुक्खसंतत्वा । तह तह से अंगाई अमयरसेणं व सिंचंति ॥
भणियं देवीए - 'भयवं! जाणामि सच्चमेयं । किं पुण माऊए केरिसं हिययं । पेच्छह मम सुण्हाओ " मरणम्मि उवट्ठिया सव्वा' । भणियं साहुणा- 'भो भो सुंदरीओ! किं न याणहछुहतण्हाए जलणे जलम्मि उब्बंधिउं मयाणं वा । वणयरदेवनिकाए उववाओ वण्णिओ समए ॥ जइ जीविए विरत्ता वल्लहविरहम्मि दूसहे ता मे। तह मरह जह पुणो वि हु दुक्खमिणं नेय पाउणह ॥ गुरुआणासंपाडणरयाओ सज्झायझाणजुत्ताओ। पव्वजं पडिवज्जिय मुंचह पाणे अणासंसा' । जह जह निसुणेति गिरं महुरं महभागसाहुणो तस्स । तह तह पियविरहानलविज्झवणं होइ सव्वासि ॥ 18 अणिमिसदिट्ठीए निवो तं साहुं सव्वहा निरूवितो । पिच्छइ अच्छिनिमेसं परिहरइ धरं च नो छिवइ ।
नायं, न होइ मणुओ एसो ति । भणियं रत्ना- 'भयवं! को सि तुमं? । सो भणइ- 'किं न पेच्छसि साहुवेसं !' । भणियं रन्ना - 'पेच्छामि, किं तु न होसि तं मणुओ। जम्हाअच्छिनिमेसं मणुओ न रक्खइ ने य भूमिछिवणं च । तं पुण दोन्नि वि रक्खसि तो देवो को वि तं भंते ॥ पयडेहि निययरूवं साहसु इह आगओ सि किं कजं । केण' वि तुमम्मि दिट्टे दुक्खोहो वियलइ असेसो' । 20 भणियं साहुणा - 'जइ एवं ता उवविसह खणंतरं जेण साहेमि सव्वं' ति । निसन्ना सव्वे वि
समासन्ननग्गोहपायवच्छायाए । जाव हारकेऊरअंगयवर किरीडकुंडलविरायंतअंगावयवो, गेवेजहारअद्धहारामिलाणवणमालारेहंतवच्छत्थलो, पवरसीहासणा सीणो छत्तचामराडोयकलिओ" वेणुवीणासारंगीतिसरियावावडवरसुरंगणाविसरपरिगओ दिट्ठो देवो । गयं कत्थ वि साहुरूवं । ताव य तल-ताल-मुयंगपणव-करड झल्लरि-कंसाल-भाणय-संख-काहलहत्था समुवट्ठिया नागकुमारा से पुरओ । समाढत्तं पेच्छणयं चोजपज्जाउलो जाओ सव्वो लोगो । भणियं देवेण- 'महाराय ! एसो सो हं तव पुत्तो भवणवइनिकाए दाहिणसेढीए धरणिंदो जाओ। तव्वेलं विसघारियस्स न तहा सम्मतविसुद्धी अहेसि । तेण भवणवईसु उववन्नो । अन्नहा कयपोसहो सोहम्माइसु उववज्जिज्जा । तओ हं पज्जत्तीभावमुवगओ ओहिं पउंजामि- 'को हं किं वा मए कयं' -ति जाव पेच्छामि तुब्भेहिं समाढत्तं वइससं । तओ अहिणवुप्पन्नदेवकिच्चं परियज्ज" इहागओ म्हि । तओ एस अहं, जं तुम्ह करेंतओ" अहेसि तं सव्वं सविसेसं 30 करेमि । किं सोगमुव्वहह' । भणियं देवीए -'ता पुत्त! इहं चिय अच्छसु, जाव अम्हे जीवामो' । भणियं देवेण - 'अंब ! तुम्हाणुराएण इह असुइबीभच्छे मच्चलोए आगओ ति, कुओ मे एत्थावत्थाणं" । किं तु पुत्तनेहकायराए सत्तट्ठदिणेसु आगंतूण पडियरिस्सं । तद्धिई कायव्वा' । भणियं पुणो पउमसि
1B भगिणी। 2A अणमिस। 3 B पेच्छसे। 4 B दुन्निवि। 5 B ता। 6B साहह । 7 B केण तुमम्मि । 8 नास्ति 'जेण' BI 9 B°परि। 10 B'सुहासणा। 11 'कलिओ' नास्ति BI 12 B धरणिंदत्ताए। 13 B सोहम्मे। 14 B परिवज्जिय। 15 B करेंतो। 16 B °वत्थाणं ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org