________________
व्याख्या ]
जिन पूजाविषयक - नागदत्त कथानकम् ।
रीए - 'पुत्त ! एयाओ कुलबालियाओ कहं भविस्संति ?' । भणियं देवेण - 'अंब ! वंतमुत्त पिचासवाएहिं को देवेण याहिं सह संबंधो ? । किं च - खणमेत्तमागओ तुम्हाणुरोहेणं किं करिस्समेयाहिं ?' । भणियं देवीए - 'पुत्त ! एयाओ नियसमीवे नेहि' । भणियं देवेण - 'अंब ! न देवाण रूवं सरूवत्थं माणुसेहिं मंसचक्रहिं दहुं पिसक्किज्जइ, तेयबहुलत्तणओ । तेण न एयाण तत्थ गमणं । ता करिंतु पव्वज्जं निरवज्जं सयलदुक्खविणासणहेउ भूयं ' । भणियं रन्ना - 'पुत्त ! को संपयं रज्जधुरं वहिही ?' । भणियं देवेण - s 'ताय ! भविस्सइ देवाणुभावेण मे पुत्तो' । भणियं रन्ना - 'पुत्त ! किं सो तुह सरिच्छो भविस्सर । कुओ एवं नयगोहमित्तेण रज्जधुरा वोढुं पारीयइ' । भणियं देवेण - 'ताय ! देवलोयचुओ महासतो सो जम्मंतरकयपुण्णाणुभावेण उण्णबलवाहणो पसाहियासेस पाडिवेसियरायो सन्यनुसासणस्स समुण्णइ कार को भविस्सइ । केवलं – अहं नागराया, मए विदिन्नो नागदत्तो त्ति से नामं कायव्वं' । पडिस्सुयं राया । विसज्जिओ देवो । संकारियं मेहरहकुमारसरीरं । कयाई मयकिच्चाई । कालेणं मणयं विगयसोगो 10 जाओ । समप्पियाओ से अंतेउरियाओ पुप्फसिरीए मयहरियाए । पव्वावियाओ तीए, गाहियाओ सिक्खं । पालिऊण सामण्णं नाणाविहतवेण सोसियअप्पाणं गयाओ सुरलोयं ।
अन्नया पउमसिरी जाया आवन्नसत्ता । तइयमासे जाओ जिणपूयाकरणे दोहलो | साहियं राइणो - 'देव ! मम एरिसो दोहलो - जाणामि जइ जिणाययणेसु अट्ठा हिया महिमाओ कारे मि; साहुणो फास्यएस णिज्जेहिं भत्त-पाण-उसहेहिं पहाणवत्थ - कंबल - रयहरण- पडिग्गहेहिं पडिलाहेमि; साहम्मिए समाहूय अस- 15 णाइणा वत्थालंकाराईहि य पूयइत्ता अकरदंडभरे करेमि ; तहा नाणाविहवाहिबिहुरियंगे अंगिणो विज्जोसहाईहिं पडियरिय जिणधम्मे जोएमि; तहा अंध- पंगुलय-दारिद्दियाइणो दुहियदेहिणो संपूरियइच्छियमोरहे काउं जिणधम्मपरायणे करे मि; घोसावेमि सव्वदेसे अमारिं' ति । भणियं रन्ना - ' - 'देवि ! गभाणुभावो एसो, ता संपाडेमि सव्वं, न अधिई कायव्वा । नवरं जिणधम्मे जोइउं जंति न जंति वा न नज्जइ । जओ एयाण मज्झे दीहसंसारिया वि अभव्वा बि अस्थि । ता किं ते जिणधम्मे जोइउं 20 सक्किज्जंति' । भणियं देवीए - 'देव ! अनुकूलेणं आढता दव्वओ वि पडिवज्जति । जइ पुण भावओ वि कस्सइ परिणमिज्जा' । ता किं न पज्जत्तं । जओ -
१५
सयलम्मि वि जियलोए तेण इहं घोसिओ अमाघाओ । एक्कं पि जो दुहत्तं सत्तं बोहेइ जिणवणे' ॥
सओ भणियं रन्ना - 'देवि ! एवं सव्वहा गब्भाणुभावो । एस को वि जिणधम्मभावियमई महासतों नागराजसमाइट्ठो तुह गब्भे समुत्पन्नो 'ति । तओ सविसेसं संपाडियं रन्ना सव्वं । संपूरियदोहला पुण्ण- 25 दियहेसु' पसूया पउमसिरी । जाओ दारओ । समाढत्तं वद्धावणयं । समाणचाओ अट्ठाहियाओ चेइयभवणेसु । पूइज्जंति विज्जादेवयाओ । सम्माणिज्जंति सावया । सोहिज्जंति चारगागाराहं । मुच्चंति बंदीओ । डिज्जति अन्न- घयाइमाणाइं । कीरंति य हट्टसोहाओ । ऊसिज्जंति पडायाओ । पूइज्जंति नयरदेवयाओ । दक्खिणिज्जंति माहणा । सम्माणिज्जंति पासंडिया । एयं पुण अणागमियं ति न भणियव्वं, उचिट्ठिई एसा राईणं ति । कयं सम्मज्जिउवलित्तं सव्वं नयरं, निबद्धगिहदारबंदणमालं । पइट्ठिया य 30 पुण्णकलसा वरपउमपिहाणा उभओ पासिं नायर गिहदारेसु । वियरिज्जति करि-तुरया सामंतामच्चाईणं । पसाइज्जंति नायराणं वत्थाभरणाइयाई । एवं वित्ते सुयजम्ममहूसवे, अइकंते बारसाहे, मित्त- नाइपुरओ कयं से नामं नागदत्तो चि । समाहूया साहूणो । भणियं रन्ना - 'भयवं ! लोगावेक्खाए विनियते मे
1 A परिणवेज्जा | 2 B दियसु पउमसिरीए जाओ । 3 B समात्ताओ । 4 'दक्खिणिज्जंति पाखंडिणो ।' इत्येष B गतः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org