________________
व्याख्या ]
जिनपूजाविषयक-नागदत्तकथानकम् । तओ'जहातिहिविभागेण सो पएसो छारेण मलिज्जइ, ताहे निविसो होइ' । भणियं रना- 'पडं. जसु सिग्घं एयं विहिं । पउत्तो विही । किं मओ जीवइ कोइ । विरओ जाउंडिओ। भणियं अन्नेण'देव ! दिट्ठो 'एयावत्थो कुमारो । किं तु जं मज्झ फुरइ तं पउंजामि । देवपुण्णेहिं सव्वं सोहणं भविस्सई' । भणियं रन्ना - 'मा विलंबेह" । तओ पेच्छयाणं मज्झाउ समुट्ठाविया सोलसजणा । ततोछट्ठयसरसंजु सुत्तं विणिसित्तु पेच्छयकरेसु । तालपहारेहिं समं गायावइ चच्चरि एयं ॥
जइ पइहरियओं ऑदियओं पीयलओं जि पइद्धउ' ।
उट्टिय' नचहि पुत्तडा किं अच्छहि मुद्धउ ॥ अस्थि एस जोगो, किं तु सो कालदट्ठो मओ न जीवइ ति, नियत्तो सो वि । अन्ने वि" जे तत्थ पहाणगारुडिया ते कालदट्ठो असज्झो ति मोणेण चेव ठिया । अन्नेण भणियं- 'देव! अमंतमूलं मम . गारुडं अस्थि' त्ति । भणियं राइणा -- 'सिग्वं पउंजसु' । तओ तेण भालबट्टे उड्डनसाए पहओ "टोणाए ।।
न जाओ विसेसो । तओ वामनासियाए कीलसरिसो "करकरओ चउरंगुलप्पमाणो दोरओ गाढं पवेसिओ। तहावि न को वि" गुणो जाओ । तओ छारं गहाय नाभीए पक्खिविय अवणामियाए गाढमकमिओ । तहावि तह च्चिय ट्ठिओ । एमाइ अन्नं पि जं जस्स गुरूवएसेण आगयं विसनिम्महणं विहाणं" तं तेण तत्थ" पउत्तं, न य को वि गुणो संजाओ । ताहे भणियं सुबुद्धिमंतिणा"- 'देव ! किं कायरो होह । किं मया वि" जीवंति । किं जाणंता वि अयाणया होह । करेह जं कायव्वं' । ताहे कयं ण्हाण-। विलेवणाइयं मयकिच्चं । कया य कुजाहिया । समारोविओ तत्थ मेहरहकुमारो । ठविया अंगवाहिया" तस्स । समाहयं विसमतूरं । उक्खितो मसाणं पइ । समुच्चलियाओ" तेण समं मरणत्थं तब्भारियाओ। नीणियाई चंदणागरुदारुयाइं । जाओ अकंदसदो अंतेउरियाणं । पिट्टिउमाढत्ताओ कंखिणीओ। एयावसरे तं तारिसं वइससं दट्टण पउमसिरी पडिया धस ति धरणिवढे । चुण्णियाइं बाहुवलयाई । पन्भटुं उत्तरिज । विलुलिओ केसहत्थओ । विप्पइण्णाइं सिरसंजमियकुसुमाइं । भग्गा दिट्ठी । २० निबद्धं दंतसंपुडं । ततो" रन्ना चिंतियं- 'अहो ! पेच्छह देवविलसियं ? ति । ततो सित्ता सीयलसलिलेण । उक्खित्वाइं सिसिरंबुकणाणुगाई तालविंटाइं । उग्घाडियं दंतसंपुडं । लद्धा चेयणा । विलविङ पयत्ता । अवि य"हा हा विहि विहि रे दिव्व भणसु कह नेसि मह पियं पुतं । रे धाह धाह गेण्हह रे मुट्ठा देव मुट्ठति ॥ हा पुत्त पुत्त हा वच्छ वच्छ मा मुंच मं अणाहं ति । हा पुत्तय हा पुत्तय कत्थ गओ कत्थ कत्थ चि ॥2 हा हा मुट्ठा मुट्ठा हा मुट्ठा देव देव मुट्ठ ति । एवं विलवंती सा कलुणं कलुणाई रोवंती ।।
पिट्ठपिट्टओ आगच्छइ । जाव गया मसाणे । विरइया चिया । तओ पडंति सासु-ससुराणं पाएसु सुण्हाओ । एयावसरे समागओ कुओ वि एगो साहू । सो ठिओ पुरओ । सव्वेसिं भणियमणेण - 'महाराय ! संसारठिइं बुज्झंता वि किं मुज्झह ।। तित्थयरो चक्की वा हलहर गोविंद मंडलनिवो वा । जो पाणेहिं विउत्तो न एत्थ तं मज्झ साहेह ॥
1B तहातिहिभागेण । 2 B एवं। 3 B कोवि। 4 B एसावत्थो। 5A विलंबेहि। 6A परहियओ। 7A पइट्टाउ। 8 B उद्विउ । 9A नवहिं। 10 नास्ति 'अन्ने वि' A। 11 A ढोणाए। 12 B कररवो। 13 B न को गुणो। 14 'विहाणं' नास्ति BI 15 'तत्थ' नास्ति B। 16 B सुबुद्धिणा । 17 B मया कया वि। - 18 B कुक्कहिया। 19 B°वाया। 20 B समुच्चालियातो। 21 A कंखनीओ। 22 B तओ। 23 A देव्व। 24 नास्ति B| 25 A देव देव त्ति। 26 A हा मुट्ठा हा मुद्दा मुट्ठा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org