________________
१२
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[३ गाथा चकपुरं नाम नयरं । तत्थ महसेणो नाम राया। चेइयसाहुपूयारओ, जिणसासणगहियट्ठो 'पुच्छियट्ठो विणिच्छियट्ठो अद्विमिंजपेमाणुरागरत्तो, असहेजो सदेवमणुयासुरस्स वि तिलोयस्स, निग्गंथाओ 'पवयणाओ अणइक्कमणिज्जो । अयमेव निगंथे पावयणे अटे, सेस अणढे त्ति भावणाभावियमइ त्ति । तस्स य पाणपिया पउमसिरी नाम देवी । चेइयसाहुपूयारया, जिणसासणे भावियमईया । तीए सह जम्मंतरो. 5 वज्जियसुकयतरुफलं विसयसुहमणुहवंतो रजं पालेइ महसेणराया । एवं वचंति दियहा।
अन्नया समाहूओ गब्भो देवीए । जाओ पुण्णेसु दियहेसु दारगो । कसं वद्धावणयं । अइते मासे कयं से नाम मेहरहो ति । जाओ कमेण अट्टवारिसिओ । समप्पिओ लेहायरियस्स । अहिजियं वागरण' छंद-अलंकाराइ । अहिगयाओ कलाओ । साहुसेवाए य जाओ अभिगयजीवाजीवो, चेहय-साहु
साहम्मियपूयणनिरओ । विणीओ जणणि-जणयाणं । संमओ सामंतामच्चाणं । बहुमओ नागराणं । अक्ख10 यनिहाणं तकुयाणं (8)* । दइओ रमणीणं* । कोमुइससि व्व सयलजणमण नयणाणंदणो । जसकित्ति
भूसियभुवणोदरो। किं बहुणा ? - वड्डेतो जाओ सयलगुणनिहाणं । पत्तो पढमजोव्वणं । गाहिओ एगदिवसेण बत्तीसाए रायकन्नगाणं पाणि । ताहिं सह विसयसुहमणुहवंतस्स वच्चइ कालो।
अन्नया चउद्दसीए काऊण अव्वावारपोसहं अंतेउरमझेगदेसट्ठियाए वियणाए पोसहसालाए सव्वं दिवसं ठिओ सज्झायधम्मसवणाइविणोएण। वियाले य कयावस्सओ सज्झायं काऊण पसुत्तो भूमीए 15 संथारए, एगागी दारं ढकिऊण पोसहसालाए । तत्थ य पसुत्तो, अड्डरत्तसमए अप्पडिहयगइ तणओ भवियव्वयाए, अनिवारियतणओ दिव्वगईए", विरसावसाणयाए संसारसुहस्स, सपज्जवसाणयाए आउयस्स, कालचोदसीए कुलियवेलाए खइओ कालसप्पेण । उक्कडयाए विसस्स, पसुत्तो चेव घारिओ, गओ पंचत्तं मेहरहकुमारो । जाए पहाए समागओ सेजापालगो" । वाहरिओ वि जाहे न देइ पडिवयणं
ताहे सिढे अंतेउरे उग्घाडियं दुवारं । दिट्ठो पंचत्तमुवगओ । ताहे समुट्ठिओ अकंदसद्दो अंतेउरियाणं, 20 किमेयं किमेयं ति" भणंतो । सोऊण अक्कंदसदं समागओ महासेणराया अत्थाणाओ उट्ठिऊण । हा हा ह
ति भणंता समागया पउमसिरी वि । निरूवंतेहि दिट्ठो दाहिणपायतले डंको । तओ घोसावियं नयरे'जो रायउत्तं उट्ठावेइ तस्स राया गामसहस्सं देइ, सुवण्णलक्खं च' । तं सोऊण" मिलिया "बहवे गारुडिया । दिट्ठो रायउत्तो । तओ" एगेण जाउंडिएण" भणियं - 'देव ! पउंजामि नियसत्तिं । यतो गारुडे भणितम् -
पादाङ्गुष्ठे "पृष्ठे गुल्फे जानुनि वराङ्गनाभितटे। हृदये स्तनेऽथ कण्ठे पवनगतौ नयनयोः क्रमशः ॥ भ्रूशंखश्रवणेष्वथ शिरसि च जीवो हि वसति जन्तूनाम् । तत्रैव च याति" विषं सर्वेषां तनुभृतां नूनम् ॥ प्रतिपदमारभ्य तिथिं क्रमो ह्ययं भवति दक्षिणे भागे। पुंसस्तथाङ्गनाया वामे भ्रमणं समुद्दिष्टम् ॥
___ 1 नास्ति B। 2 B असहिजो। 3 A पावय। 4 B चालत्तए। 5 B मई। 6 A पुण्णे दिवहे. सुदा। 7 B वागरणं। 8 B अहिगय। * इदं वाक्यद्वयं नोपलभ्यते A आदर्श। 9 'मण' नास्ति BI 10A गयत्तणउ। 11A देवगइए। 12 B सेज्जावालो। 13 B अंतेउरियाणं । 14 A किमेयं तो सोऊण। 15 B सोऊणं। 16 B बहवे मिलिया। 17 'तओ' नास्ति BI 18A जावंडिएण । 19 'पृष्ठे नास्ति B 20 Bच। 21 B नाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org