________________
व्याख्या ]
जिनपूजाविषयक-नागदत्तकथानकम् । सप्पुरिससेवियम्मी मग्गे भव्वाण उज्जमो जइ ता । जाणंता वि न केणं पव्वजं अम्हि काहामो॥
बहुमयमेयमन्नेसि पि । भणियं रन्ना- 'साहु साहु भो! उचियमेयं विवेयजुत्ताणं, पुजंतु मणोरह' त्ति निरूवियं लग्गं । तओ सामंतामच्चपउरनरनारिपरिवुडो पव्वइओ महाविभूईए राया पंचसयपुरिसपरिवुडो । देवी पडिरूवा वि संजईसहस्सपरिवुडा समप्पिया पियंकराए पवत्तिणीए । अहिगया सामायारी । तओ छट्ठमाइतवोकम्मेहि अप्पाणं भावमाणो, अहिन्जिय अंगाई एक्कारस, निरइयारं । संजमं पालिऊण आलोइयपडिकंतो समाहिपत्तो कालमासे कालं काऊण उववन्नो सुरसुंदरो साहू सोहम्मे सागरोवमाऊ विमाणाहिवई । एवमेव पडिरूवा वि तत्थेव विमाणे जाया तस्सेव सामाणियदेवत्ताए । पुणो वि सिणेहाणुगयाणं तत्थाइक्तमाऊयं । एवं सुमाणुसत्त-सुदेवत्तरूवाई हिंडिय कइ वि भवग्गहणाई सहजोगेण कीरजीवो पावियचक्कवट्टिभोगाई, इयरी वि सामंतभावेण होऊण, पव्वजं पाविय, पालिय निरइयारं सामन्नं, उप्पाडिय केवलं, पडिबोहिय भव्वसत्ते पत्ता मोक्खं दोन्नि वि जण त्ति । जइ ता भावं ।। विणावि पूया जिणबिंबाणं एवंविहफलविवागा परंपरेण भावपूयाहे उत्तणओ। जा पुण पढमं चेव भावसारा सा विसेसेण मोक्खहेउ ति । अओ कायव्व ति उवएसो ॥
॥सूयगमिहुणक्खाणयं समत्तं ॥१॥
यदुपदेशपदेषु शुकमिथुनाख्यानकं कथ्यते तदन्यत् , एतच्चान्यत् । तेन पत्तननामादिषु अन्यादृशेषु ततः कथानकात्, न संमोहः कार्यः । विचित्रचरिते अत्र संसारे जीवानां न सन्ति तानि यानि संवि-15 धानकानि न संभवन्तीति ।
साम्प्रतं भावयुक्ताया जिनपूजायाः फलमाह -
पूयंति जे जिणिंदं विसुद्धभावेण सारदव्वेहिं ।
नर-सुर-सिव-सोक्खाइं लहंति ते नागदत्त व्व ॥ ३ ॥ गाहाव्याख्या – 'पूजयन्ति ये' केचन, 'जिनेन्द्र' तीर्थकरम् , 'विशुद्धभावेन' सम्यक्त्वयुक्त- 20 परिणामेन । 'सारद्रव्यैः' पुष्पगन्धवस्त्रमणिरत्नकाञ्चनादिभिः । 'नरसुखानि' श्रीमत्कुलोत्पादः, भोगशक्तमव्याहतं वपुः, खाधीनानि च भोगाङ्गानि । 'सुरेषु' विमानाधिपत्यं प्रभृति । 'शिवसौख्यं मोक्षसुखम् । सौख्यशब्दः प्रत्येकमभि संबध्यते । किं वत् 'नागदत्त इव' इति । भावार्थः कथानकगम्यः । तच्चेदम् -
-->२. नागदत्तकथानकम् ।इह भारहे वासे वेयड्दाहिणेणं लवणस्स उत्तरेणं गंगानईए पञ्चत्थिमेणं सिंधुनईए पुरत्थिमेणं बहुदिवसवन्नणिज्जं सुविभत्ततियचउक्कं सुविसुद्धविपणि"मग्गोवसोहियं तुंगपागार परिक्खित्तं गंभीरसजलवर. पउमरेहिरपरिहापरिगयं पोक्खरणिवाविदीहियासहस्सोवसोहिय पेरंतं काणणुज्जाणारामविभूसिय दियंत
1A काहामे। 2 B परियरिया। 3 पतितानि हिं अप्पाणं भावेमाणो' इमान्यक्षराणि A आदर्श। 4 नास्ति पदमेतत् A। 5 नास्ति 'पुणोवि' A1 6A रचिते। 7 इदं पदं नास्ति A1 8 B युक्तेन प्रीत्या। 9 नास्ति 'प्रभृति' BI 10A प्रत्येक सं। 11B विवणि। 12 B°पायार। 13 A°धर। 14 A सोडियं । 15A रामभूसिय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org