________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२ गाथा पावेंति' दव्वओ तं पासत्थविहारिणो भवित्ताणं । कागणिहेउं कोडिं हारेंति पवंचिया दुहओ ॥ २८ ॥ काण वि पुण धन्नाणं अइयारविवज्जियाए दढजत्तो। विहिगहियपालणम्मी संसारभयाउरमईणं ॥ २९ ॥ ता भो महाणुभावा दुलहं लहिऊण माणुसं जम्मं । तत्तो वि य अइ दुलहं जिणवयणं पाविउं कह वि ॥ ३० ॥ मिच्छत्तमोहविजया सद्दहिउं किं पमायवसगा भो । निरवजं पव्वजं पवजिउं किं न उजमह ॥ ३१ ॥ आसवदारनिरोहो पव्वजाए न अन्नहेऊ उ । न य तन्निरोहविरहे बंधनिरोहो इह जुत्तो ॥३२॥ बंधनिरोहाभावे न य मोक्खो ने य तं विणा होइ ।
संसारसंभवाणं दुक्खाण कहिंचि वोच्छेदो ॥ ३३॥ एमाइ भगवओ देसणं सोच्चा भणियं रन्ना- 'अवितहमेयं भंते !, जाव, नवरं पुरंदरकुमारं रज्जे अहिसिंचामि, ता करेमि पव्वज्जापडिवत्तीए तुम्ह पायमूले सहलं माणुसत्तणं' ति । उठ्ठिया परिसा, गया जहा15 ठाणं । रायावि गओ सगिहं । समाहूया सामंत-मंतिणो । अहिसित्तो पुरंदरो रायपए, जाओ राया । तओ भणियं सुरसुंदरराइणा- 'देवि ! तुमं किं काउमिच्छसि ?' । भणियं पडिलवाए - 'जं देवो काही'। भणिया सामंतादयो- 'भो ! पुरंदररायं जहाविहिमुवचरेज्जाहि । न अण्णा गिहवासे गइ' ति । भणियं सुबुद्धिणा पहाणामच्चेण - 'देव !
तुह पयसेवपसाया लद्धो धम्मो जिणिंदपन्नत्तो । परमत्थओ तुम चिय अम्ह गुरू तेण सेवट्ठा ।। __ तुम्ह पयाण न भणियं मुयह ममं संजमं करेउं जे । अणुवत्तणारिहा जं सम्मत्तगुरू न संदेहो ।
तुम्भेहि वि पव्वजं सामि भयंतेहिं किमिह कायव्वं । गिहवासेण करिस्सं पव्वजं अज निरवजं ॥ अणुमयमिणमन्नेहिं वि सुबुद्धिवयणं असेसमंतीहिं । सामंतेहिं तहच्चिय भणियं तेसिं तओ रन्ना ॥ निय-नियपुत्ते ठावह निययपए सासिउं पयत्तेण । भणिओ पुरंदरो अह सुरसुंदरराइणा एवं ॥
'पुत्तय ! मम पयछायादुल्ललिया सव्वे वि सामंतादयो अओ "नावमाणेयव्वा एए । जओ एए च्चिय 23 अणुरत्ता तव रायसिरीए निबंधणं । विरत्तपरियणो हि परिभस्सइ "रायसिरीओ'। भणियं पुरंदरेण - 'जं देवो आणवेइ तं करिस्सं' ति । घोसावियं नयरे पडहयदाणपुव्वं - 'भो भो जरामरणभओविग्गो राया सुरसुंदरो पव्वयइ । जस्स अस्थि इच्छा सो आगच्छउ । राया तस्स निक्खमणमहिमं करेइ । जो वा इच्छा कुटुंबनिव्वाहं पव्वयंतो तस्स वित्तिं कप्पेइ' । तं सोऊण एगओ संभूय आगया पहाणनागरया । निवेइया
रन्नो पडिहारेण, पवेसिया य, दावियाइं आसणाई । सुहासणस्था भणिया तेण - 'भणह किं भे! कीरउ । 30 भणियं मुद्धसेटिणा नगरनायगेण -
साहीण सयलभोगा नरनाहा पव्वयंति जइ देव । असहीण साहणाणं अम्हाण किमेत्थ कायव्वं ॥ जइ जम्ममरणभीया रायसिरि" उज्झिऊण चक्कहरा । पडिवजंति चरितं कायव्वं अम्ह किं अन्नं ॥ 1B पार्विति। 2 Bहारिंति। 3 Bई जुत्तो। 4 A वोच्छेओ। 5A कुरुसेव। 6 B तुम्हे । 7A अणुमयमणुमन्ने हिं। 8A इह। 9Aन अमाणेयवा। 10A रायरिसीए। 11A रायरिसीओ। 12 A रायरिसिं ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org