________________
[२ गाथ
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे यणे । विलद्धाओ वारुयाओ सहीणं । तओ सियायवत्तपिहियंबराभोगो' समुद्भुव्यमाणेहि सियचामरेहि' पयट्टो । नंदणवणाभिहाणं* उज्जाणं संपत्तो । पलोइडं पयत्तो । अवि य
महमहइ चंपयलया वासेइ दियंतराणि कंकिल्ली । केयइपरिमलभरियं रमणीयं सव्वमुज्जाणं ॥
मालइगंधाइट्टा गंडयले करिवरस्स मोत्तूणं' । रुंटइ इओ तओ चिय भसलाली तत्थ उज्जाणे ॥ । सहयारमइवहंती नक्खत्तपहाओ कीर रिंछोली । उय पोमरायमरगयहि व्व सुसाहुपारणए । परपुट्ठकलरवो पइदिसासु दिसि दिसि बलायपंतीओ । पइदिसि सिहंडिकेका दिसि दिसि य सिलिंधपुप्फाई ॥ दिसि दिसि कुंदलयाओ दिसि दिसि वियसंतपाडलामोओ।दिसि दिसि पुप्फभरोणयतिलयलयाओ विरायंती॥ इय पिच्छंतो वच्चइ जाव य सुरसुंदरो तहिं कुमरो । ताव य पेच्छइ मुणिणो आयाते" महासत्ते ।।
अवि य10 परिसुसियमंससोणियपरूढनहरोममलिणसव्वंगे । सूराभिमुहं उड़े वाहाहिं पयावयंते उ ॥
ते दह्रण उत्तिन्नो कुमारो" कुंजराओ सह पियाए, वंदिया विणएणं । जाव पायविहारेण थोवंतरं गच्छह ताव पेच्छइ - एगे उड्डजाणू-अहोसिरे" झाणकोट्ठोवगए धम्मसुक्काइं झायंते, एगे वायणं पडिच्छंते पुव्वगयस्स, एगे सज्झायंते अखलियवयणपद्धईए । ते वि वंदिया परमभत्तीए । जाव थेवंतरं गच्छइ ताव पेच्छइ - एगे वागरणं परूवेंते", एगे जोइसमहिजंते, अन्ने "अंगमहानिमित्तमणुसीलयंते। ते वि वंदिया। 15 कोऊहलखित्तमणो" जाव थेवंतरं गच्छइ ताव पिच्छइ - अणेयविणेयपरियरियं धम्मघोसाभिहाणं सूरि रत्तासोयतले पुढविसिलावट्टए निविढं धम्मं देसयंतं । तं दट्टण हरिसिओ कुमारो । तिपयाहिणीकाऊण वंदिय उवविट्ठो सुद्धधरणीए सपरियणो नाइदूरमणासन्ने कुमारो । भगवयावि आसीसप्पयाणेण समासासिय पत्थाविया देसणा । तओ संसयवुच्छेयणी वाणी समायन्निऊण भणियं कुमारेण - 'भयवं! मम
असेसरायधूयाओ वरिजंतीओ वि चितुव्वेयकारिणीओ अहेसि । अधरियसुरंगणारूवाओ सयंवरमागयाओ 20 न वरियाओ । एईए पडिरूवाए पडिबिंबदसणेण वि मयणाउरो जाओ । एसावि पहाणा रायकु
मारा नेच्छिया । मम पडिबिंबदसणमेत्तेण वि मयणसरगोयरं गय ति । ता किमेत्थ कारणं ति सोउमिच्छामि, जइ अणुवरोहो भयवंताणं' । भणियं भयवया- 'चिरपरूढाणुरागवियंभियमेयं । भणियं कुमारेण - 'कहं ?' ति । तओ साहिओ भयवया सूयगमिहुणवुत्तंतो । तओ ईहापोहं करेंताणं समुप्पन्नं जाई.
सरणं । तओ गुरुवयणे संजायपच्चओ भणिउमाढत्तो-'अवितहमेयं, असंदिद्धमेयं, जं तुब्भे वयह । 25 अहो जिणसासणस्स माहप्पं । जं भावविहूणकिरियामित्तेण" वि ईइस कल्लाणपरंपरं पत्त म्हि । जायाई थिरयराइं जिणसासणे दोन्नि वि । भणियं च णेहिं - 'भयवं ! निम्विन्ना संसारवासाओ, ता सव्वदुक्ख. क्खयकारिणीए साहुकिरियाए अणुग्गहं करेह, जइ अत्थि जोग्गया' । भणियं सूरिणा- 'जुतमेयं नाय. भववुतंताणं । न य छज्जीवनिकायोवमद्दरूवं गिहत्थावत्थमणुमन्नंति साहुणो । किं तु चारित्तावारगं भोगहलं अस्थि । न विसिट्ठोवक्कमेण उवक्कमिउं तीरइ विणा उवभोगेण" । ता एरिसमत्थि, जं जाणह तं
1A विहियवराभोगो। 2 A °माणी हिं। 3A °चामराहिं। 4A नंदणाभिहाणे। 5A उजाणे। 6 इदं वाक्यं नोपलभ्यते BITA मुत्तण। 8A °वयंती। 9A पउम। 10 B पिच्छइ। 11 B आयाविंते। 12 नास्ति पदमिदम AI 13 इदं पदं नोपलभ्यते BI 14 A अहोसिरो। 15 B निरूविते। 16 A अटुंग। 17 B °माणसो। 18 A नास्ति 'ताव पिच्छइ । 19 A °वोच्छेणिं वाणिं। 2 A आसि। 21 B नास्ति पदमिदम। 2:2 B कुमारे। 23 Bनिच्छया इया। 24 A°मोत्तण। 25A छज्जीवकाओमद । 26 A उवकामि। 27 B विणाभोगेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org