________________
व्याख्या
जिनपूजाविषयक-शुकमिथुनककथानकम् । कुणह' ति । भणियं कुमारेण - 'भयवं ! किं गहियमुक्काए दंसणविडंबणसाराए' पव्वज्जाए । नवरं देह गिहिपाउग्गं धम्म' । दिन्नो भगवया, गहिओ णेहिं भावसारं । वंदिय समुट्ठिओ तत्तो । एवं पइदियह सूरिसमीवं गच्छन्तो गहियट्ठो 'पुच्छियट्ठो विनिच्छियट्ठो जाओ अट्ठिमिंजपेमाणुरागरत्तो । अयमेव निगंथे पावयणे मोक्खमग्गे अटे, सेसे अणढे-त्ति मण्णमाणो, अणइक्कमणिज्जो सदेवमणुयासुरस्स वि लोयस्स दढधम्मो जाओ सह पडिरूवाए सुरसुंदरो। ___ अन्नया आपुच्छिय अरिमद्दणं संपढिओ नियनगरं सुहवासरे। 'कइवयपयाणएहिं संपाविओ कालेणं । तओ सोहणतिहि-करण-लग्गेसु पवेसिओ महया विभूईए जियसत्तुणा सयमभिमुहनिजाणेण । सम्माणिओ तदुचियपडिवत्तीए । पडिया सासु-ससुराणं पाएसु पडिरूवा । सम्माणिया इच्छाइरित्तदाणेणं । कारिओ पासायवडिंसओ। समप्पिओ कुमारस्स । ठिओ तत्थ सह पडिरूवाए । तओ नाणाविहविणोएणं रमंताणं धम्मपालणेक्कचित्ताण य अइक्कंतो को' वि कालो । ___ अन्नया समागया बहुस्सुया बहुसीसपरिवारा विजयसेणसूरिणो । निवेइयं उज्जाणपालएणं । निग्गओ वंदणवडियाए राया, कुमारो वि सह पियाए । पत्थुया देसणा । विरत्ता पाणिणो । पडिबुद्धो राया जियसत्तू भणिउमाढत्तो- 'अवितहमेयं जं तुब्भे वयह । नस्थि संसारस्स सारत्तणं । जम्म दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो दुक्खो हु संसारो जत्थ कीसंति जन्तुणों ॥१॥
जाणामि भंते ! जीवेण जं कयं कम्मं सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो गच्छइ उ परं भवं ॥२॥ अस्से हत्थी मणुस्से य पुरं अंतेउरं तहा । सबमेयं परिचज जीवो गच्छइ एगओ ॥३॥ तओ तेणजिए दव्वे दारे य परिरक्खिए । कीलंतेऽन्ने नरा भंते हहतुट्ठमलंकिया ॥४॥ न कोई कस्सई भाया न माया न पिया तहा । तकरा व" विलुपंति भंते सव्वे वि नायओं ॥५॥ एगो मे सासओ अप्पा नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥६॥2॥ जत्तो अहं समायाओ तत्तो किं चि न आगयं । इओ वि गच्छमाणेण नेयव्वं नेय किंचि वि ॥७॥ नरएसु महादुक्खं तिरिएसु अणेगसो । अणुभूयं मया भंते संसारंमि अणंतए ॥ ८॥ ता उव्विग्गं मणो मज्झ एयंमि भवचारए । अणुग्गहं तओ किच्चा नित्थारेह इओ ममं ॥ ९॥ तुम्मे माया पिया तुब्भे तुब्भे निय"बंधवा सुही। जिणधम्मो"इमो जेहिं दंसिओ सिवसाहगो॥१०॥ जाव रजेऽभिसिंचामि कुमारं सुरसुंदरं । ताव मुंडे भवित्ता णं पव्वयामि न संसयं ॥ ११॥ 23 __ भणियं भगवया- 'अविग्यं देवाणुप्पिया मा पडिबंधं करेह' । तओ वंदिऊण गओ नियभवणे । समाहूया मंतिसामंतादओ, भणिया य– 'सुरसुंदरकुमारं रज्जे "अहिसिंचह, जेणाहं पचयामि' । तओ "सोहणे लग्गे अहिसित्तो सुरसुंदरो रायपए। जियसत्तू वि महाविभूईए सह धारिणीए जणयंतो भव्वसत्तपडिबोहं, दाऊण महादाणं, पूइऊण समणसंवं वत्थाई हिं, पवइओ सूरिसमीवे । धारिणी वि" समप्पिया पवाविऊण सुभद्दाए पवित्तिणीए ।
. 1 B विडवणासाराए। 2 B गहियमणेहिं। 3 B नास्ति पदमेतद् । 4 A अणिटे। 5A रिउमट्टणं । 6 पतितानि रे कइवयपयाण' एतान्यक्षराणि A आदर्श। 7 A कोइ। 8 B°वालएण। 9 B पाणिणो। 10 B कोवि। 11 B इव लुपंति। 12 B इओ य। 13 B नियगा। 14 B जेण धम्मो। 15 B अभिसिंचह। 16 A सोहण। 17 'वि' नास्ति BI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org