________________
व्याख्या ]
जिनपूजाविषयक-शुकमिथुनककथानकम् । अमयासारासित्तो कुमरो वि य तीए दंसणाहिंतो । किंपि अणग्धेयरस' पत्तं मिहुणं करप्फंसें ॥
सिलोगाइदाणपुव्वयं निग्गओ माइहराओ । समागओ वेइयाए । समाढत्तं अग्निहोत्तं माहणेण । तओ जहाविहि दाणपुव्वयं परियंचिओ हुयासणो चत्तारिवेलाओ मिहुणएणं । तत्थ य आऊरिया संखा । पवाइयाई तुराई । पगीयाओ अविहव विलयाओ । पढियं माहणेहिं । तओ वित्तो वीवाहो । उवविहं मिहुणयं, सहीओ कुमारमित्ता य वेइयाए । नचंति वारविलासिणीओ। अरिमद्दणो वि पहाण- . मंडवासीणो सइए य साहस्सिए य दाणविसेसे पडिच्छइ । पसाएइ य तहारिहेहिंतो तहारिहाणं । निउत्ता कोडुंबियपुरिसा – 'सबाहिरब्भंतरं आसियसमज्जियं, ऊसियपडायं, वंदणमालोवसोहियघरदारं, विमुक्कचारागारं, उस्सुकं, उक्करं, अचाडभडप्पवेसं नगरं करेह कारावेह य । एयमाणत्तियं खिप्पमप्पिणह' । तेहिं वि 'तह' ति संपाडियं । पूइज्जति नगरदेवयाओ, दक्खिणिज्जंति माहणा, सकारिजंति गुरवो, समाणिज्जंति 'कुलसुवासिणीओ। कुमारो वि सालियाहिं परिहासं कुणइ । जाव खणमेकं पडिरूवावि य कुमरं 10 पिच्छइ अद्धच्छियाहिं । ताहे वाहराविओ कुमारो राइणा सह नियगपरिवारेण । नियंसाविओ सपरियणो पहाणवत्थाहरणाई । दंसियाओ से संपयाणीकयाओ करि-तुरय-संदणावलीओं । तओ भुत्ता सह राइणा सबे वि । वाहरिया पडिरूवा । समप्पियाओ अइसिणिद्धाओ अणेगदास-चेडीओ। दिन्नाओ भूरि वारुयाओ । समप्पिया दससाहस्सिएणं गोवएणं दस वया । उवणीयाइं पंचवन्नाइं अमाणसत्तिजुताई संखाइयाई रयणाई । निरूविया कोलघरिया पहाणामच्चा य । गओ कुमारो सपरियणो नियगावासं । 15 समागयाओ सहीओ तमुद्देसं सह पडिरूवाए । समागया जणणि-जणगा । भणिओ सुरसुंदरो- 'पुत्त ! पडिवालेसु कइ वि दियहाई जाव 'विओगानलदुक्खं जिणामो । एसावि मणयं खरहियया हवइ' ति ।। पडिस्सुयं कुमारेण । नियत्तो राया वि । धीरियाओ सहियाओ ठियाओ विउसविणोएणं कंचि कालं। जाव समागतो पदोसकालो । संपत्तो निउत्तपरियणो मंगलनिमित्तं । कयाई मंगल्लाई कुमारस्स । पडिरूवाए य आरत्तियाणंतरं समाढतं पिच्छणयं । भणियाओ सहीओ कुमारेण- 'जवणियंतरियाओ निय-10 सहीए समं खणंतरं चिट्ठह, जाव परियणोऽवसरनिमित्तमागच्छइ । नवरं न एत्थ मन्नू कायबो । "रायाणं । दारा ण सव्वजणपिच्छणिज्जा भवंति, ठिई एस' ति । पडिस्सुयं ताहिं । समागया लोया । सम्माणिऊण । सिग्घयरं पेसिया । निरूविया अंगरक्खा । ठिओ कुमारो जवणियभंतरे । ठिया विसिट्ठविणोएणं । भणियं वसंतियाए - 'कुमार ! विस्समसु, परिगलिया रयणी बहुगा' । निरूवियाओ ताणं सिज्जाओ विचित्तपडमंडवे । समाणचा पाहरिया । पेसियाओ सहीओ । तत्थ ठिओ सयणिज्जे पडिरूवाए सह 23 कुमारो । खणंतरं विसयसुहमुव जिय” विगयसज्झसं पसुत्तं मिहुणयं । जाव पाहाइयतूरखुम्मीसवरवारविलासिणीगीयरवेणं पढ़तभट्टघट्टनिग्योसेणं विबुद्धं मिहुणयं । उवणीयं मुहसोयं, पंचसोगंघियं तंबोलं च । उवविट्ठमासणे । उवणीयं घयभायणं । पाडिया दिट्ठी दोहि वि । समप्पियं तं पुरोहियस्स । महुभायण-दहिभायणाई पि । तेसु वि पाडिया दिट्ठी। ताई पि तहेव । उवणीयाई पहाणाइं अहयाइं नासानीसासवोज्झाइं चक्खुहराई वत्थाई । नियंसियाइं दोहिं पि । कयं चंदणचंदणयं । “आबद्धाइं आभरणाइं 30 कुसुमाइं च । समागयाओ सहीओ । पसाइयाइं वत्थगंधमल्लाइं तासिं । समाढत्ता पुरिसा- 'हत्थिरयणं वारुयाओ य पउणीकरेह' । तेहि वि 'तह' ति उवट्ठवियं सव्वं । समारूढो सह देवीए कुमारो हत्थिर
। 2 B मिहणयकरकसा। 3 B माइहरयाओ। 4 B वाइयाई। 5A कुलसोवासिणी। 6A वाहरिओ। 7 A संदणालीओ; B दसणावलीओ। 8A दिणाई। 9 A. विओया। 10 B समागओ पओससमओ। 11A राइणं। 12 A तीहिं। 13 B सुहं भुंजिय। 14 A आविद्धाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org