________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२ गाथा 'प्रामोति'-लभते, 'जीव' - सत्त्वः, विषयप्राधान्यात् । 'सुरनरशिवसौख्यानि' -तदुत्तरं भावप्राप्तदेवलोकनृमोक्षशर्माणि । 'शुकमिथुनमिह ज्ञातम् । किं तच्छुकयुगलम् ? - अत्र कथानकम् । तचेदम् -
-> १. शुकमिथुनककथानकम् । अस्थि इहेव भारहे वासे विंझगिरिपायमूले एगा महाटवी । तत्थ य एगत्थ पएसे एगो सिंबलि, पायवो भूमीपेरंतनिरूवणथमिव गयणयलमइगओ, उत्तरावहो व्व पढंतकीरसंघाओ चिट्ठइ । तत्थ य- 'मा सुहारोहवच्छसाहानिवेसियनीडा भिल्लाईणमभिभवणिज्जा भविस्सामो' -त्ति बुद्धीए एगेणं सुयजुयलेणं कयं तस्स सिहरे नीडं । अन्नया विरहिणीहिययवणदावानलो साहीणपिययमाणं पमोयसंजणगों पत्तो वसन्तो। तम्मि य मंजरिजंति पायवा । तओ छुहापीडिजमाणं तं सुयमिहुणयं सहयारमंजरीओ गहाय सनीडमाग
च्छइ । ताओ य पुप्फफलभरक्ताओ न सकइ सनीडं पाविउं । इओ य तत्थेव अडवीपएसे वेयड्ड10 वासिविजाहरेहिं भगवओ तिलोयनाहस्स जुगादिदेवस्स मुत्तासेलमई पडिमा पइट्ठिया अहेसि । जओ' सावरि विजं जया देंति पडिच्छंति य तया तीसे पडिमाए महामहिमं काऊणं तीसे पुरओ देंति पडिच्छंति य । तओ सबरवेसधारिणो विज्जाहरा तं विजं साहेति । तं च सुयमिहुणयं विस्सामनिमित्तं तं पएसमागयं । ताओ मंजरीओ भगवओ सीसे मुंचइ । खणं विसमित्ता सनीडं गच्छइ । एवं वचंति वासरा । अण्णया य" विज्जाहरेहिं विरइयविसिट्टपूयं तं दद्दूण- 'पूयणिजो को वि एसो, ता अम्हे वि एवं पूएमो त्ति' - संजाय15 बुद्धिणो अन्नायजिणगुणतणओ विासेठ्ठतब्बहुमाणविरहिएण तेण सुयमिहुणेण पूयणत्थं ठवियाओ मंजरीओ भगवओ सीसे । तओ य विसयब्भासजोगेणं निबद्धं तहाणुरूवं देवाउयं । पालिय तिरियाउयं मरित्ता उववन्नं देवेसु मिहुणगं। मिहुणगभावेण पउत्तावहिणा नाओ पुवभवो सुरलोयागमणकारणं च । तओ आगम्म कया तीए पडिमाए महामहिमा" । पावियं सम्मत्तं । तओ तित्थगराणं कल्लाणगेसु नंदीसराइगमणेणं तहा तित्थयराणं समोसरणकरण-"पिच्छणयदंसण-धम्मसवण-पज्जुवासणाईहिं वोलिंति पायसो दिय. 2" हाई । तओ संपत्तं विसुद्धतरदसणं । देवाउयक्खएणं चुओ देवो पढमतरं । तहाविहभवियवयाए सागेए
नयरे जियसत्तुणो रन्नो धारिणीए देवीए समाहूओ गब्भे पुत्तत्ताए ति । जाओ पुण्णेसु दियहेसु सुकुमालओ देवकुमारोवमो दारगो । कयं वद्धावणयं । तो निवत्ते सूइकम्मे, अइकंते वारसाहे, कयं सुरसुंदरो ति से नामं । पंचधाईपरियरिओ वडिउं पयत्तो" । देसूणअट्ठवरिसो उवणीओ लेहायरि
यस्स । अहिजियाओ पडिपुण्णाओ कलाओ। जाओ "वारिजयजोग्गो । वरिजंति पहाणरायकण्णगाओ। 25 नेच्छइ परिणेउं । विसन्नो जणगो । इओ य सा मिहुणयदेवी पाडलिपुत्ते "अरिमद्दणरन्नो पउ. मावईए गन्भे सुरलोगाओं चुया, आहूया धूयत्ताए । जाया कालेणं अधरियसुरंगणारूवा । पइट्ठियं से नाम पडिरूवति। वड्डिया देहोवच्च(च)एणं । *गहियाओ इत्थीजणजोग्गाओ कलाओ। जाव जोवणस्था। सा य पुरिसद्देसिणी, नेच्छइ परिणे । तओ से पिउणो पुरोहिएण सिटुं- 'अप्रवृत्ते रजस्येनां कन्यां दद्यात् पिता सकृद्' - इत्यादि । विसन्नो अरिमद्दणो-हा ! नरए पाडिस्सई" एस त्ति । भणियं 20 मंतिणा चंदेण- 'देव ! मा विसायं करेह, कारेह सयंवरं'। भणियं सेसमंतीहिं- 'न एसो चकवट्टि-वासु
1B °पदंत। 2 B °संजणओ। 3 'य' नास्ति B| 4 B सकिंति। 5 A इय। 6A जुयाइ । 7 B जाओ। 8 B दिति। 9A भगवंतो। 10 'य' नास्ति B। 11 B हरेहि। 12 A कोइ । 13 'एयं' नास्ति A। 14 A उववन्न। 15 B 'महिमा' इत्येव। 16 B पिच पवत्तो। 18 A. वारेजय। 19 B निच्छइ। 20 B जणओ। 21 A अरिदमण। 22 B°लोयाओ। 28 A वट्टियदे। 24 A गाहिया। 25 A जाया। 26 नास्ति वाक्यमिदं BI 27A पाहिस्सति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org