________________
व्याख्या ]
जिनपूजाविषयक-शुकमिथुनककथानकम् ।
३
1
-
देव पडिवासुदेवाइ विरहिए काले कीरइ । अनायगे आओहणाइअसमंजस संभवाओ' । भणियं रन्ना - ' ता किं कीरउ ?' । भणियं सुमहणा - 'देव ! एईए रूवं चित्तफलए लिह | विय पेसेह पडिराईणं; रायकुमाराण य रूवं चित्तफलयलिहियमाणावेह । तत्तो नज्जिही भावो एईए, ताण य' । पडिस्सुयं रन्ना । पेसिया चित्तफलयहत्था पडिराईण पुरेसु' पुरिसा । गओ एगो सागेए । दंसियं चित्तफलयं जियसत्तुणो । तेण वि पेसिओ सो पुरिसो सुरसुंदर कुमारसमीवे । गओ सो तत्थ । पविट्ठो पडिहारनिवेइओ । दंसियं चित्तरूवं । जाओ अणुरागो' कुमारस्स । अवि य -
निज्झाएइ कुमारो जं जं अंगं सिणिद्धदिट्ठीए । तत्तो दुबलगा इव पंकक्खुत्ता न उत्तरइ || तओ उच्छलिओ रोमंचो । मुत्ताहलभूसियंगो विव जाओ सेयबिंदु विच्छुरियंगावयवो । ससज्झसो विव किंचि अवत्तक्खरं भणतो पुणरुतं पलोइउं पउतो । तओ पन्हुट्ठो अप्पा, अवगयलज्जो
भणिउमादत्तो -
गोतक्खलणेण सुंदरि ! मा रुससु नत्थि एत्थ मह दोसो । वाया एत्थऽवरज्झइ न माणसं एत्थ पत्तियसु ॥ तह वि अवराहसं खमसु ममं तुज्झ पायपडिओ हं । निस्संसय मह जीवस्स सामिणी देवि तं एक्का' ॥
1
salt विलवंतो निवेइओ परियणेण जणयाणं । तुट्ठो राया धारिणी य । सद्दाविओ फलहियावाहओ गोहो; भणिओ य - - 'अरे ! का एसा ?' । भणियमणेण - ' अरिमद्दणस्स रन्नो पउमावईए देवीए अत्तिया पडिरूवा नाम एसा दारिय' 'त्ति । भणियं रन्ना कुमारस्स - 'एयं वरेह ' । भणियं गोहेण 'देव ! सा पुरिससिणी पचजुखणा वि परिणेउं नेच्छइ' – इच्चाइ सिट्ठो पुववइयरो । 'ता देव ! कुमाररूवं चित्तफलयलिहियं पेसेह, जेण विन्नायतीयभावा' वारेज्जयं "कारेमो' त्ति । बहुमन्नियं रन्ना । पेसियं कुमाररूवफलयं । तं गहाय गओ गोहो नियसामिणो समीवे । दंसियं फलयं रन्नो । कहिओ वुतंतो । ओ सही हत्थे दाऊण पेसियं फलयं पडिरूवाए । गया सा तं गहाय । भणिय मणाए - 'पिच्छ पियसहि ! किंचि अच्छेरयं' ति । गहियं तीए फलयं । निरूविडं पयत्ता । जाव जायसज्झमाए अच्छि - 20 पिच्छिएहिं " निरूवियं कुमाररूवं सवंगेहिं । जाओ" आबद्धसेओ से विग्गहो । खलइ भारई । पहरिउमादत्तो विसमसरो । गहिया रणरणएणं । पम्हुट्टो अप्पा | करेइ पणयकुवियाई । निरूवेइ दिसाओ । उट्टि - यह झचि, नीससह उन्हं - उन्हाई दीहनीसासाई । भणियं वसंतियाए से सहीए " - " पियस हि ! किमेयं ?' ति । भणियं पडिरूवाए " - ' गोत्तक्खलणाए ममं परिभवइ अज्जउत्तो' । अवरोप्परं निरिक्खिय हसिऊण भणियं गोरीए -
'जो पियसहिं पवंचइ अलाहि एएण सुंदरि पिएण । वच्च अरे सुरसुंदर दइयाए घरं न कज्जं ते ' ॥ भणियं पडिरूवाए -
1 A पुरे। 2B अणुराओ । 3 नास्ति 'किंचि' B णस्स । 7 B दारिया एस ति । 8 A जोव्वणा वि । 12 A जाव | 13 A बिनहो । 14 A पणई° । BI 17 A चोयणाए । 18 A. संभरिओ ।
Jain Education International
10
'हाहा सामि ! न जुतं सहीण जं" चोयणाए मं मोत्तुं । जइ जासि निच्छयं तो मरामि तुह विरहसंतता' ॥ एत्यंतरे समागया से जणणी । संवरिओ" अप्पा । विलिया झति । भणियं जणणीए - 'पुत्ति ! न कया अज्ज चेइयाणं पूया ?, न वंदिया गुरुणो ?, आगच्छ, भोयणवेला अइक्कमइ; ता भुंजसु संपयं' ति । 3
4 B 0 मिह जीयस्स । 5 A एक । 6 A अरिदम9 B भावो । 10 B करेमो । 11 A °पेच्छिए हैं। 15 B सहियाए । 16 A रूवाए वृत्तं; 'गोत्तं' नास्ति
For Private & Personal Use Only
15
25
www.jainelibrary.org