________________
श्रीजिनेश्वरसूरिचरितवर्णना
[ क० परिशिष्ट
धूसरोत्तमाङ्गकेशाः मलपटल विशदंशुकरदन देहपादविपादिकाः दर्शनमात्रेणैवोपलभ्यमानशान्तता लिङ्गिततपोनिष्ठमूर्तयः । निश्चितं ये केचन गुणरत्नालङ्कृतगात्रात्रिजगन्महनीयमहा शीलवतपात्राण्युच्यन्ते ते एते महाव्रतिनः - इत्येवं विमृशति क्षितीशे, अत्रान्तरे समुपन्यस्तं सूराचार्येण ।
1
૪
१९ ) यथा - 'भो भोः वसतिपालाः ! सावधानमनोभिः श्रूयतां युष्माभिः । जिनभवननिवास वेदानीत मुनीनां समुचितः, तत्रैव निरपवादब्रह्मव्रतस्य संभवात् । यतीनां च तदेव गवेष्यते । न च शेषत्रतानामिव तत्रापि सापवादत्वमस्तीति वाच्यम् । सिद्धान्तेऽस्य सर्वत्रतेषु निरपवादत्वेनैव प्रतिपादनात् । तथा चोक्तम् -
नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहि । मुत्तुं मेहुणभावं न तं विणा रागदो सेहिं ॥ वसतिवासे तु युवतीजनमनोहारि शब्दश्रवणादेर्न ब्रह्मव्रतं सम्यग् निर्वोढुं पार्थते, उत्कलिकादिप्रादुभवात् । तथा हि- नितम्बिनीनां कोकिला कलकूजितं गीतादिरवमधरितर तिसौन्दर्यं च रूपमुपलभ्य भुक्तभोगानां यतीनां पूर्वानुभूतनिधुवनविलसितप्रतिसन्धानादयः, अभुक्तभोगानां च तत्कुतूहलादयः प्रादुर्भवेयुः । यतीनां च सततं कर्णपीयूषवर्षि विशद गम्भीरमधुरखाध्यायध्वानं निशम्य केषां चित्तु शरीरागण्यलावण्यश्रियं निर्वर्ण्य प्रोषितपतिकादीनां तरुणीनां रिरंसादयः प्रादुष्युः । एवं चान्योऽन्यं निरन्तररूप|वलोकन गीतश्रवणादिभिर्दुर्मथमन्मथ दौः स्थ्याच्चारित्रमोषादयोऽनेके दोषाः पुष्येयुः । यथोक्तम् -
श्रीवज्जियं वियाणह इत्थीणं ठाण जत्थ रुवाणि । सदा य न सुब्वंती तावि य तेसि न पिच्छंति ॥ बंभवयस्स अगुत्ती लज्जानासो य पीइवुड्ढी य । साहुतवोधणनासो निवारणा तित्थपरिहाणी ॥
लौकिका अप्याहुः -
शृणु हृदय रहस्यं यत्प्रशस्यं मुनीनां न खलु न खलु योषित्सन्निधिः संविधेयः । हरति हि हरिणाक्षी क्षिप्तमक्षिक्षुरप्रप्रहतशमतनुत्रं चित्रमप्युन्नतानाम् ॥
जिनगृहवासे तु न तथा निरन्तरस्त्रीसंसक्ति संभवः । कदाचिच्चैत्यवन्दनार्थमेव क्षणमागत्य गन्त्रीणां श्राविकादीनां यतिभिः सह तथाविधप्रसंगानुपपत्तेः । तस्मात् प्राणातिपातादिवदने कदोषदुष्टत्वेन परगृहनिवासत्वेऽनुपपन्ने सति जिनगृहवास एवाधुनिकसाधूनां सांगत्यं निरत्तीयर्त्ति । तथा हि, ऐदंयुगीनां जिनगृहवासमन्तरेणोद्यानवासो वा स्यात् परगृहवासो वा स्यादिति विकल्पयुगल कमुदयपदवीमासादयति । तत्र द्वितीय विकल्पः समुत्पन्नः किल दासेरक इव प्रथमत एव निर्वरपदप्रहारजर्जरीकृताङ्गत्वेन नोत्थातुमुत्सहते । प्रथमोद्यानपक्षोऽप्यसपक्ष इव नास्मत्पक्षविक्षेपदक्षतामुपक्षिपति । स्त्रीसंसक्त्याद्याधाकर्मिकादि - दोषकलाकलितत्वात् । तथा हि- उद्यानेऽपि निवसतां यतीनां नूतनचूताङ्कुराखादकूजत्कलकण्ठपञ्चमो - द्वारेणोन्मीलद्वहलविचिकिलबकुलमालतीपरिमलेन च तन्तन्यते समाहितचेतसामप्युत्कलिकोल्लासः । पञ्चमोद्वारादीनामुद्दीपन विभावत्वेन भरतादिशास्त्रेऽभिधानात् । तथा चिक्रीडिषागतकामुककामिनीसंकुलत्वेन स्त्रीसंसक्त्यादौ पुनः किं ब्रूमहे । अथ वा नवनवतरशास्त्राभ्यासपरावर्तनपराणां यतीनां मा भूवन्नेतज्जन्या दोषाः, तथापि लोकसंचारशून्योद्यानभूमौ वसतां सतां चौरचरटभटादिभिर्वस्त्र पात्राद्युपकरणापहारस्यापि संभवः । तदपहारे च शरीरसंयम विराधनाप्रसङ्गः । अथ 'समोसढा उज्जाणे भयवंतो जुगंधरायरिया |' तथा 'ठिओ भयवं वइरसामी उज्जाणे' इत्याद्यनेकधोद्यानवासः श्रूयत इति चेत्, सत्यम् ; सोऽनापातासंलोक गुप्तैकद्वारोद्यानविषयः । तस्य च प्रायेण कलिकाले लोकस्य राजतस्करचरटाद्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org