________________
क० परिशिष्ट ]
गणधर सार्द्धशतकप्रकरणान्तर्गत
१३
युगप्रधानानपरानपि सूरीन् विन्यस्य हृदयपुण्डरीके पण्डितश्रीजिनेश्वरप्रमुख कतिपय गीतार्थ साधुभिः सह प्रचलिताः पंचासरीय चैत्याभिमुखम् । कन्यागोशङ्ख मेरीदधिफलपुष्पमालाद्या लोक मांगलिक्य रूपानुरूपसुराकुनदर्शनसंभाविताः संभाविताभिलाषित सिद्धयः प्राप्ताश्च तत्र । उपविष्टाः पंडितजिनेश्वरदत्त निषद्या यां श्री दुर्लभराजदर्शितस्थाने । पण्डितजिनेश्वरोऽपि गुरुणाऽनुज्ञातोऽवनतगात्रः स्वगुरुपादान्त एवोपविवेश ।
१७) अत्रान्तरे नृपतिस्ताम्बूलदातुं प्रवृत्तः । ततः सभासमक्षमाचचक्षे भगवद्भिः श्रीवर्द्धमानाचायैः'महाराज ! अस्मदागमे मुनीनां ताम्बूलभक्षणस्नान पुष्पमालागन्धनख केशदशनादिसंस्कारादिकं निषिद्धमस्ति । ततः -
संजमे सुट्टियप्पाणं विष्यमुक्काण ताइणं । तेसिमेयमणाइन्नं निग्गंथाण महे सिणं ॥ उद्देसियं कीयगडं नियागमभिहडाणि य । राइभत्ते सिणाणे य गंधमले य वीयणे ॥ सब्वमेयमणानं निग्गंथाण महेसिणं । संजमम्मि य जुत्ताणं लहुभूयविहारिणं ॥ इत्यागमं पठित्वा, यद् राजाग्रतो व्याख्यानार्हं तद् व्याख्यातं श्रीमदाचार्यैः । राजा - 'ताम्बूलभक्षणे को दोषः ?"
आचार्याः - 'कामरागवर्द्धनं ताम्बूलमिति जगद्विदितमेतत् । तथा च पठ्यते लोके - ताम्बूलं कटुतिक्तमुष्णमधुरं क्षारं कषायान्वितं पित्तघ्नं कफनाशनं कृमिहरं दौर्गन्ध्य निर्नाशनम् । वक्त्रस्याभरणं विशुद्धिकरणं कामाग्निसंदीपनं
ताम्बूलस्य सखे त्रयोदशगुणाः स्वर्गेऽपि ते दुर्लभाः ॥
अतो ब्रह्मचारिणां तांबूलभक्षणं रागवृद्धिहेतुत्वादत्यन्तं दुष्टमेव । स्मृतावप्युक्तम् - ब्रह्मचारियतीनां च विधवानां च योषिताम् । ताम्बूलभक्षणं विप्रा गोमांसान्न विशिष्यते ।। स्नानमुद्वर्तनाभ्यंगनखकेशादिसंस्क्रियाम् ।
धूपं माल्यं च गन्धं च त्यजन्ति ब्रह्मचारिणः ॥
एतच्छ्रुत्वा विवेकप्रवेकलोकस्य जातो हृदये प्रमोदो गुरुषु बहुमानश्च । श्रीवर्द्धमानाचार्यैरुक्तम् - 'आचार्यैः सह विचारे प्रक्रान्तेऽस्मच्छिष्य एष पण्डितजिनेश्वरो यदुत्तरप्रत्युत्तरं प्रदास्यति तदस्माकं प्रमाणम् ।' सर्वैरपि भणितमेवमस्तु ।
६८) ततश्चतुरशीत्याचार्यघटागरिष्ठेन सूराचार्य चैत्यवासिना जल्पितम्, यथा - ' शृण्वन्तु भोः ! सर्वेऽपि क्षितिपतिमन्त्रिप्रभृतयो लोकाः ! यदस्माभिरुच्यते ।' मन्त्रयादयस्तत्पाक्षिका वदन्ति - ' वदन्तु भवन्तस्तिष्ठामो वयमेते श्रवणोवीं कृतश्रवणाः ।'
राजा पुनस्तदानीं समस्तानपि तांश्चैत्यवास्याचार्यसाध्वाभासांश्च चकचकायमा नोच्छ्रितसमीकृतन ताविरलशिरःकुन्तलांस्ताम्बूलरस रञ्जितौष्ठपुटर दनान् बहल कौतूहलाव लोकनाक्षिप्तमृगेक्षणानिरी चिक्षिषेतस्ततः क्षिप्तस्फारेक्षणेन हृष्टपुष्टाङ्गान् घृष्टालक्तकरसरक्तपादन खां स्तीक्ष्गीकृतन खशुक्तिकान्, सुरभिचम्पकतैलाभ्यतगात्रोच्छलद्बहलपरिमलान् पटवासधूपितपटावगुण्ठितान् वीक्ष्य, चिन्तयां चकार - अहो ! सविलासचेष्टकायाः खल्वमी विटप्राया महामूढत्वेन व्यतिरिच्यन्ते नेष्टकायाः । पश्यतामी पुनर्महानुभावाः स्वभावानीचा अपि नीचासनोपविष्टाः समूलमूर्द्धजोन्मूलनावलोक्यमानासमासमारचिताविततखर१रुष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org