________________
श्रीजिनेश्वरसूरिचरितवर्णन ।
[ क० परिशिष्ट
न च वाग्देवताप्रसादोल्लसितवाग्विलासानां नवाङ्गीविवरणकरणमत्यद्भुततमं निःसीमशेमुषीसमुल्लासवासभवनत्वाद् विपश्चिताम् । तदुक्तम् -
૨
उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ इति ।
अनन्तरविशेषणार्थमेव भयन्तरेण स्पष्टयति । येन नवाङ्गविवरणं विहितं विधिना गुरूपदेशानुसारादिना, समं सह शिवनिया सिद्धिलक्ष्म्या, कर्तुं विधातुं नवं अननुभूतपूर्वं नूतनं गवि पृथिव्यां वरणमिव । ' इव' शब्दाध्याहारः कार्यः, 'सोपस्काराणि वाक्यानी' त्युक्तेः । वरणकं चाविधवयुवतीमधुरमङ्गलोच्चार कुमारिकामुखकमलघु सृणमण्डनालङ्कारदानादिपूर्वकः परिणयनसत्यङ्कारदारदानप्रकारः प्रसिद्ध एव । किं कृत्वा ? ' उज्झित्ता' विहाय, भवयुवतीसंयोगम् । भवः संसारः स एव युवती, तस्याः संयोगं संपर्कम् । वर्तमाने भवे जन्मनि वा युवतीसंयोगं नारीपरिभोगम्, अङ्गीकृतनिरुपचरितचारित्र श्रीसमुपगूढाङ्गत्वाद् भगवत इति ।
१२. तथा, यैर्बहुशिष्यैः प्रभूतविनेयैः, शिवपुरपथप्रस्थितानां निर्वाणनगरमार्गं प्रति प्रचलितानां भव्यानां मोक्षार्थिप्राणिनाम्, सरला अकुटिला सरणिः पद्धतिः, मार्ग इत्यर्थः कथिता उक्ता । पुंस्त्वमत्र प्राकृतत्वात् । ते भव्याः येन मार्गेण यान्ति गच्छन्ति तकत्, शिवपुरं पूर्वनिर्दिष्टम् ।
१३. तथा, गुणकणमपि गुणलेशमपि परिकथयितुं न शक्नोति । सत्कविरपि महाविचक्षणोऽपि येषामाराध्यपदाम्भोजानाम्, स्फुटं प्रकटमेतत् तेषां जिनेश्वरसूरीणां चरणशरणं प्रपद्ये ।
॥ इति गाथात्रयोदशकसमासार्थः ॥
*
[ सुमतिगणिकृतं श्रीजिनेश्वरसूरिचरित्रवर्णनम् |]
अत्र चायं वाचनाचार्य पूर्ण देवमणि मुख्यवृद्धसंप्रदायः ।
(१) अम्भोहरदेशे जिनचन्द्राचार्यो देवगृहनिवासी चतुरशीतिस्थावल कनायक आसीत् । तस्य च व्याकरण - तर्क- च्छन्दो - ऽलङ्कारविशारदः शारदचन्द्रचन्द्रिकावदातनिर्मलचेता वर्द्धमाननामा शिष्योऽभूत् । तस्य च प्रवचनसारादिग्रन्थं वाचयतश्चतुरशीतिराशातना आयाताः । ताश्चेमाः, तथा हि
Jain Education International
'खेल' केलि' कर्लि' कला कुललयं तंबोल' मुग्गालयं " - [ इत्यादि ] आसायणाओ भवभ्रमणकारणं इय विभावि जइणो ।
मलिणत्ति न जिणमंदिरम्मि निवसंति इय समओ ॥
एताश्च परिभावयतस्तस्येयं मनसि भावना समजनि - यद्येताः कथञ्चिद् रक्ष्यन्ते तदैव भवकान्तारनिस्तारः स्यात् । अन्यथाऽगाधभवाम्भोधिमध्यनिपतितैरस्माभिरनन्तशो जन्म-जरा-मरण- दारिद्य-दौर्भाग्य - रोग-शोकादिसंतापपात्रमेवात्मा आत्मदौरात्म्यादात्मनैव कृतो भविष्यति । यत उक्तम्
आसायणमिच्छत्तं आसायणवजणा य सम्मत्तं । आसायणानिमित्तं कुव्वद्द दीहं च संसारं ॥
अयं च स्वकीयशुभाध्यवसायस्तेन वर्द्धमानाभिधानसाधुना खगुरवे निवेदितः । ततस्तेन गुरुकर्मणा जिनचन्द्राख्येन तद्गुरुणा चिन्तितम् - अहो ! न सुन्दरोऽस्यायमाशयः, तदेनमाचार्य पदे संस्थाप्य देवगृहा
For Private & Personal Use Only
www.jainelibrary.org