________________
श्रीजिनेश्वरसूरिचरितवर्णन ।
[क परिशिष्ट अपि संभावना-शङ्का-गर्हणासु समुच्चये ।
प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ॥ इत्यनेकार्थपाठात् । तथा च शिष्टलोका अपि निन्दन्तः पठन्ति । यथा
सत्यं नास्ति शुचिर्नास्ति नास्ति नारी पतिव्रता। तत्र गूर्जरके देशे एकमाता बहुपिता ॥ १ जराजर्जरमप्यङ्गं बिभ्रत्यो गूर्जरस्त्रियः।
दृढकञ्चकसंदाना मोहयन्ति महीमपि ॥२-इत्यादि । ६. तथा 'तिजयगय'त्ति-त्रिजगद्गतजीवबन्धुत्रिविष्टपनिविष्टप्राणिबान्धवः, येषां प्रभूणां बन्धुर्यद् बान्धवः सहोदरो बुद्धिसागराभिधानः सूरिराचार्यः । कृतवादरणोऽपि विहितवादकलहोऽपि, न यो विवादरणकारको जातः संपन्न इति विरोधः । अथ च कृतखनामानुरूपव्याकरणोऽपि विवादरणकारको न जात इति विरोधपरिहारार्थः । तदुक्तमेभिरेव श्रीपूज्यैः
श्रीबुद्धिसागराचार्यैः वृत्तैर्व्याकरणं कृतम् ।
अस्माभिस्तु प्रमालक्ष्म वृद्धिमायातु सांप्रतम् ॥ १॥ ('प्रमालक्ष्म' प्रान्ते ) ७-८. तथा, सगुणजनानां प्रकृतिसौम्याक्रूराशठ-सदाक्षिण्य-विनीत-दयापर-मध्यस्थगुणानुरागिप्रमुखलोकानाम् , जनितभद्रः-दर्शनमात्रेण देशनामृततरङ्गिणीपयःपूरप्लावितश्रवणपुटतटाकरितविवेककन्दलीकन्दलतया वा प्रोल्लासितकल्याणः जिनभद्रनामा सूरिः, येषां विनेयगणस्य अन्तेवासिवृन्दस्य मध्ये प्रथमो मुख्यः । खपरयोरात्मेतरयोर्हिता अनुकूला 'सु र सुन्दरी कथा' येन परिकथिता । परितः सामस्त्येन आदित एव निर्माय उपदिष्टा भव्यलोकायेत्यर्थः । तथा येषां शिष्यो विनेयो यच्छिष्यः, जगति भुवने, उदयं अभ्युन्नतिम् , चन्द्रपक्षे उदयं पर्वतम् , 'उदयः पर्वतोन्नत्यो'रिति पाठात् , इतः प्राप्तः । किंवत् ? चन्द्र इवेत्युपमानम् । किं नामधेयः ? इत्याह - जिनचन्द्रसूरिनामा सुगृहीतनामधेयः । उभयोरपि साम्यमाह - कोः पृथिव्या मुत् हर्षः, कुमुदम् , विकासयन् विस्तारयन् - इति सूरिपक्षे । चन्द्रपक्षे पुनःकुमुदं कैरवं विकासयन् संकुचितं सत् प्रसारयन् । पुनः कीदृशः? विघटितो विश्लेषितो व्यभिचार विसंवादं असत्पक्षतामिति यावत् प्रापितः। कुमतान्येव कणभक्ष-अक्षपाद-शाक्य-सांख्यादिकुदर्शनान्येव चक्रवाकाः कोकास्तेषां गणः संघातः कुमतचक्रवाकगणः । विघटितः कुमतचक्रवाकगणो येन, स विघटितकुमतचक्रवाकगणः- इत्युभयपक्षेऽपि । यदि वा, विघटितो वियोजितः कुमतचक्रस्य कुदर्शनसमूहस्य वादगणो जल्पसमूहो येन, स विघटितकुमतचक्रवादगणः- इति सूरिपक्षे । चन्द्रपक्षे च-विघटितः कोः पृथिवीलोकस्य मता रम्याकारधारित्वेन इष्टा ये चक्रवाकास्तेषां गणो येन, स विघटितकुमतचक्रवाकगण इति ।
९. तथा, तस्यैवासाधारणगुणस्तुतिं कुर्वन्नाह - सं वे ग रङ्गशाला यथार्थाभिधाना महती कथा । कीडशीस्याह - विशालशालोपमा-विशालः विस्तीर्णः स चासौ शालश्च प्राकारो विशालशालः, तेन उपमा सादृश्यं यस्याः, सा विशालशालोपमा। कृता विहिता येन श्रीजिनचन्द्रसूरिणा । किमर्थम् ? इत्याह - रागादिवैरिभयभीतभव्यजनरक्षणनिमित्तम् । रागादयो राग-द्वेष-प्रमादाविरति-मिथ्यात्वाज्ञान-मदन-दुष्टमनो-वचन-कायादयस्ते च ते वैरिणश्च शत्रवो रागादिवैरिणस्तेभ्यो भयं साध्वसं तेन भीतास्त्रस्ता रागादिवैरिभयभीताः, ते च ते भव्यजनाश्च मुक्तिगामिजन्तवश्व, तेषां रक्षणं त्राणं तस्मै, तन्निमित्तम् । यथा विशालशालमध्यस्थाः परचक्र-चौर-चरट-पटलकृतकष्टाभावेन धनकनकरत्नसमृद्धाः प्रसिद्धा जना निराबाधाः प्रमोद
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org