________________
श्रीजिनेश्वरसूरिचरितवर्णन ।
क० परिशिष्ट पत्तनपक्षे । सा(ना.)टकपक्षे च सती शोभना उत्कृष्टा धीर्बुद्धिर्येषां ते सद्धियस्त एव सद्धीकाः । खार्थे कप्रत्ययः । तेषां सद्धीकानां दुर्लभो दुःपापो रागश्चेतसोऽनुबन्धो यत्र तस्मिन् सद्धीकदुर्लभरागे । अत्र धस्य ढत्वं प्राकृतत्वात् । अयमत्राभिप्रायः-किल ये केचन संसारविषमकान्तारपरिभ्रमणनिर्विण्णाः, समस्तापायविनिर्मुक्तमुक्तसौख्याभिलाषुकाः, निरतिचारचारित्रश्रीसमूपगूढविग्रहाः, प्रतिहतकुमहाः, तत्त्वविचारचातुरीधुरीणास्त एव तत्त्ववृत्त्या सुमतय इत्युच्यन्ते । तदुक्तम् -
बुद्धेः फलं तत्त्वविचारणं च देहस्य सारं व्रतधारणं च ।
अर्थस्य सारं तु सुपात्रदानं वाचःफलं प्रीतिकरं नराणाम् ॥ ततस्तेषां सुन्दरधिषणानां चेतस्येतदेव सदैव निरर्चि जागर्ति । यथा -
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नतो
न्मीलत्पीनपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो! मोहस्य दुश्चेष्टितम् ॥१ यल्लज्जनीयमतिगोप्यमदर्शनीयं बीभत्समुल्बणमलाविलपूतिगन्धि । तद् याचतेऽङ्गमिह कामिकृमिस्तदेवं किं वा दुनोति न मनोभववामता सा॥२
शुक्रशोणितसंभूतं नवच्छिद्रं मलोल्बणम् । अस्थिरलिकामात्रं हत योषिच्छरीरकम् ॥ ३ धन्यास्ते वन्दनीयास्ते तैस्त्रैलोक्यं पवित्रितम् ।
यैरेष भुवनक्लेशी काममल्लो निपातितः ॥ ४ तथा-माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे ।
बजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ ५ सुखी दुःखी रङ्को नृपतिरथ निःस्वो धनपतिः
प्रभुर्दासः शत्रुः प्रियसुहृदबुद्धिर्विशदधीः । भ्रमत्यभ्यावृत्त्या चतसृषु गतिष्वेवमसुमान्
हहा संसारेऽस्मिन् नट इव महामोहनिहतः॥६ इत्यादिमोहविकटनाटकं परिभावयतां सतां सुधियां कुतूहलाद् गीत-नृत्तबहुलापरासमञ्जसचेष्टनाटकनिरीक्षणे प्रमादचरिते कथङ्कारं नाम मनागपि मनः प्रादुर्बोभवीति ।
तथा 'सरसइअंकोवसोहिए'त्ति- सरखतीनाम्नी निम्नगा तस्या अङ्क उत्सङ्गस्तेन उपशोभिते विराजिते । यदि वा, सरस्वत्या गीर्देवताया अङ्कश्चिद्रं व्याकरण-साहित्य-तर्कादिशास्त्रपरिज्ञानं येषु ते सरखत्यकाः । ते चासाधारणविशेषणसामर्थ्यान्नानाशास्त्रकर्तारः श्रीमदभयदेवसूरिप्रख्याः सूरयस्तैविभूषिते । अथ वा, खराः षड्जादयः, स्मृतय ऋषिप्रणीताः, तद्योगात् तद्विद उच्यन्ते । अकानधीयन्ते, अणि, आकः । ततः खराश्च स्मृतयश्चाङ्काश्च स्वरस्मृत्याङ्कास्तैरुपशोभिते । मिन्नप्रदेशवर्तिगान्धर्विकस्मृत्युचारकामावलीपाठकाधिष्ठित इत्यर्थः । यदि वा, खरः शब्दस्तेन च यश उपलक्ष्यते । यदि वा, खन एव वचस्तत्प्रधानाः, सत्यः पतिव्रताः स्त्रियस्तासां अङ्कः । 'अङ्को- भूषा-रूपकलक्ष्मसु । चित्राजौ नाटकाचंशे स्थाने क्रोडेऽन्तिकागसोः । इति हैमानेकार्थवचनात्, अन्तिकं तेनोपशोभिते, इति पचनपक्षे । नाटकपक्षे च किल.. पञ्चसन्धि-चतुर्वृत्ति-चतुःषष्टयङ्गसंयुतम् ।
षशिल्लक्षणोपेतं नाटकं कवयो विदुः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org