SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ ७०८ अभिधानचिन्तामणिनाममाला [सामान्यकाण्ड:-६, अव्ययानि (३.४.५ प्रतिपाठः)१ नमः शब्दोऽत्र मङ्गलार्थः ॥ "ऊ(ऊ) पृच्छायाम्"[शेषनाममाला ६।२०१॥] । (१.२प्रतिपाठः) "आनुकूल्यार्थकं प्राध्वम्" [यथा-"ऊं न जानासि स्वार्थम्"[]] ॥ [अमरकोषः३।४।४॥, शेषनाममाला ६१९९॥] ॥ "अतीते प्राक्''[शेषनाममाला ६।२०१॥] ॥ या- "प्राध्वं कुरुध्वं बुधाः''[स.कं.पृ.५४] । "प्राक् कृतम्''[] ॥ 'प्राध्वं बन्धने'१४७८ ॥ इति गतिसंज्ञकः । प्राध्वंकृत्य ॥ "निश्चयेऽद्धाऽञ्जसा द्वयम्"[अमरकोषः३।४।१२॥, "असाकल्ये तु चित् चन''[अमरकोषः३४३॥ शेषनाममाला ६।२०१॥] ॥ शेषनाममाला ६।१९९ ॥] ॥ __ यथा-"अरे अद्धा पुरुषः"[] | "अञ्जसा वक्ति यथा- "किञ्चिद् रूयन्ते''[] | "पदभ्यते यति साधुः"[स.कं. पृ.५२] ॥ (पद्भ्यां याति) कुतश्चन"[] | "अतो हेतौ''[शेषनाममाला ६।२०२॥] ॥ "तु हि च स्मै (स्म) ह वै पादपूरणे"[अमरकोषः "महः प्रत्यारम्भे"[शेषनाममाला ६।२०२॥] ॥ ३४३॥, शेषनाममाला ६।२००॥] || "स्वयमात्मनि"[शेषनाममाला ६।२०२॥] ॥ "आख्यास्यामि तु तत्त्वं ते '[] | "न हि भुवि "स्वयम्भूः"[]॥ महिमानं प्राप्य तृप्यन्ति भूपाः "[] | "भीमः पार्थस्तथैव "प्रशंसने तु सुष्ठु स्यात्''[शेषनाममाला ६।२०२॥] ॥ च"[]| ["इति ह स्माऽऽहुराचार्याः''[स.कं.पृ.३७]] | "सुष्ठूक्तम्"[]॥ "यो वै युवाऽप्यधीयानः''[मनुस्मृतिः, अध्या-२, शूो "परश्वस्तु(श्व:)परेऽहनि"[शेषनाममाला ६।२०२॥] । १५६]। खल्वादयोऽपि । “अहो नु खलु भोः"[स. कं. श्वो दिनात् परमहः परश्वः । पारस्करादित्वात् पर:सहस्रादिवत् सुट् ॥ पृ.३३]। एते पादपूर्ती ॥ "अद्याऽत्राऽह्नि''[अमरकोषः३।४।२० ॥, शेष"पूजने स्वती"[अमरकोषः३।४।५॥, शेष नाममाला ६।२०३॥] ॥ नाममाला ६।२०० ॥] ॥ अस्मिन् अहनि अद्य, वर्तमानमात्रेऽप्याहुः । "सुस्तुतम्"[] | "अतिस्तुतम्"[] | "नरो लोकेऽद्य दुर्लभः (दुर्बलः)"[] || "वद् वा यथा तथैवैवं साम्ये''[अमरकोषः३। "अथ पूर्वेऽहीत्यादौ पूर्वेधुरादयः''[शेषनाममाला ४।९॥, शेषनाममाला ६।२०० ॥३॥ ६।२०३॥] ॥ यथा-"युवतिवत्"[] । “पद्मिनी वाऽन्यरूपाम्" पूर्वेऽह्नि पूर्वेधुः । आदिशब्दाद् उत्तरेयुः, अपरेधुः, ६० [मेघदूतम् , उत्तरमेघः, श्री-२०] । यथा- "चैत्रस्तथा अधरेधुः, अन्येषुः, अन्यतरेयुः, इतरेषुः । “धुर्दिनम्"[] मैत्रः"[] | "शारदाभ्रमिव पेलवमायुः''[] | "यथाऽर्क इति भोजः । यथा- "धुश्चन्द्रो द्योतते कथम्"[]॥ एवं वर्णः (कर्णः)"[]। एते साम्ये ॥ "समानेऽहनि सद्यः स्यात्'[शेषनाममाला ६ । "अहो हीति च विस्मये"[अमरकोषः३।४।९॥, २०३॥]। []॥ शेषनाममाला ६२००॥] || "परे त्वह्नि परे द्यवि"[अमरकोषः३।४।२१॥, "अहो आश्चर्यम्"[] |"हतविधिललितानां (-लसि शेषनाममाला ६।२०३॥]। ३० तानां) ही विचित्रो विपाकः"[शिशुपालवधम्, सर्गः-११, यथा- "तं हन्ताऽस्मि परेद्यवि"[] || थी-६४] ॥ "उभयद्युश्चोभयेयुः"[अमरकोष:३।४।२१ ॥, शेष"स्यरेवं तु पुनर् वै वेत्यवधारणवाचकाः [अमर- नाममाला ६।२०४॥] ॥ कोष:३।४।१५ ॥, शेषनाममाला ६।२०१॥] ॥ उभयेऽह्रीत्यर्थः ॥ यथा- "एवमेतत्''[] | "आत्मा सर्वं तु पश्यति" "समें युगपदेकदा''[शेषनाममाला ६।२०४॥] । []। "यतिः पुनः पूज्य:"[] | "गुरुर्वा वक्ति भीष्मो यथा- "युगपत् प्राप्ताः"[]। एकस्मिन् काले- "एकदा वा'[] | "त्वमेव देव! जानासि"[]। एतेऽवधारणे॥ मिलन्ति"[] | एतौ तुल्यकालार्थों ॥ १ . र्थाः' इति२ ॥ २. २प्रतौ नास्ति ॥ ३ -ज्ञः' इति१॥ ४ १प्रतौ नास्ति॥ ५. '-ति' इत्यमरकोषे ॥ ६ -' इति१॥ ७ 'हि' इतिर ॥ ८ 'समये' इति२॥ ७० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy