SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ १५३९-१५४२ ] व्युत्पत्तिरत्नाकरकलिता ७०७ (१.२प्रतिपाठः) १ "ह्यस्तनः"[] | अनन्तरा (३.४.५प्रतिपाठः) १ 'दुष्ठु' इति मूर्धन्यतृतीयतीतदिने | वर्गद्वितीयान्तः पञ्चमस्वरद्वयः । निन्दने निन्दायाम् ॥१५४१॥ (३.४.५प्रतिपाठः) १ ह्यस् सकारान्तः । अतीते ननुच स्याद् विरोधोक्तौ गतेऽह्नि दिवसे । एकम् ॥ श्व एष्यति । (१.२प्रतिपाठः) १ 'ननुच' इत्यव्ययसमुदायः ।, (१.२प्रतिपाठः) १ अह्रीत्येव । "श्वो गन्ता" "ननुच कः शब्दः''[] ॥ [], श्वस्तनः । अनन्तरागामिदिने || (३.४.५प्रतिपाठः) १ 'ननुच' इत्यखण्ड: त्र्यक्ष- ४० (३.४.५प्रतिपाठः) १ एष्यति, 'अह्नि' इति रात्मकः । एकं विरोधवचनस्य ॥ पूर्वस्थमत्राऽपि योज्यम् । एकम् ॥ पक्षान्तरे तु चेद् यदि । १० नीचैरल्पे (१.२प्रतिपाठः)१ "लोभश्चेदगुणेन किम् । २ पिशुनता (१.२प्रतिपाठः) १ "नीचैर्मरुतो वाति"[]| यद्यस्ति किं पातकैः"[नीतिशतकम्, थो-५५ ] ॥ (३.४.५प्रतिपाठः) १ नीचेस् सकारान्तः । (३.४.५ प्रतिपाठः) १ द्वे पक्षान्तरस्य । 'जउ' अल्पे स्तोके । एकम् ॥ इति भाषा ॥ महत्युच्चैः (१.२प्रतिपाठः) १ "उच्चैरुच्चरतु चिरम्"[]। शनैर्मन्दे एते चत्वारः सान्ता अन्तोदात्ताः ॥ (१.२प्रतिपाठः) १ "शनैर्याति पिपीलकः"[सु. (३.४.५प्रतिपाठः) १ उच्चैस सकारान्तः । भा.२५४] । अन्तोदात्तोऽयमशीघ्रार्थे ॥ नीचा उच्चा एतौ द्वितीयस्वरान्तावेतावपि । 'न्युद्ध्यामञ्चेः (३.४.५प्रतिपाठः) १ शनैः सान्तः ॥ ककाकैसष्टावचे'(हैमोणा-१००३) इति सूत्रेण न्युद्भ्यां अवरे त्वर्वाक् २० पराद् 'अञ्चूं गतौ'( )अस्माद्धातोः अ आ ऐस् एते (१.२प्रतिपाठः) १ "वर्षात् षोडशादाक्'[] | त्रयः कितः प्रत्यया भवन्ति, ते च टावत् टायामिवैतेषु कार्यं भवतीत्यर्थः । यथा तृतीयैकवचने 'अच्च् प्राग् अर्वाक्कालीनः । अवरः परादन्यस्तत्र, अव्ययोऽयम् ॥ दीर्घश्च'(हैमसू-२।१।१०४॥)इति सूत्रेणाऽच्, चकारमात्रं (३.४.५ प्रतिपाठः) १ अर्वाक् चकारान्तः । भवति, तथाऽत्राऽपि अचश्चकारसद्भावे पूर्वस्वरस्य दीर्घत्वे 'उरहा' इति भाषाया एकम् ॥ नीचम्, उच्चम् , नीचा, उच्चा, नीचैः, उच्चैः एवमेते रोषोक्तावुम् साधवः । उच्चम् , उच्चा, उच्चैः एते व्यञ्जनान्तत्वाद् (१.२प्रतिपाठः) १ "उं सैवाऽस्मि तव प्रिया" दीर्घाभावे पञ्चमस्वराद्या एव ॥ []। कोपोक्तौ ॥ सत्त्वेऽस्ति (३.४.५प्रतिपाठः) १ 'उम्' इति मान्तम् , पञ्चम(१.२प्रतिपाठः) १ 'अस्ति' इत्यव्ययस्तिङन्त- स्वरादिः ॥ ३० प्रतिरूपकम्। यथा- “अस्तिक्षीरा स्त्री"[] । सत्त्वे सत्तायाम् ॥ नतौ नमः ॥१५४२॥ (३.४.५प्रतिपाठः) १ सत्त्वे सत्तायाम् , 'अस्ति' (१.२प्रतिपाठः) १ "नमः श्रीशान्तिनाथाय" इति तिङन्तप्रतिरूपकम् । 'छता' इति भाषा ॥ []। नम:शब्दश्चायं ग्रन्थान्ते मङ्गलार्थ: । यतो-"मङ्ग न्दिने ॥१५४१॥ लादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते" (१.२प्रतिपाठः) १ "दुष्ठुवादी खलः"[] || [महाभाष्यम् ११३१॥] इति ॥ १. तुलनीयोऽमरकोषः३।४।१७॥ २. '-शब्दाच्च' इति३॥ ३.-चु' इति३॥ ४ "न्युट्यां परादञ्चू गतौ, इत्यस्मात् कित: अ आ ऐस् इत्येते प्रत्यया भवन्ति, ते च टावत्, टायामिव एषु कार्यं भवतीत्यर्थः । तेन 'अच्च् प्राग्दीर्घश्च' इति भवति । नीचम्, उच्चम् । नीचा, उच्चा । नीचैः, उच्चैः प्रसिद्धार्था एते । लाघवार्थ सन्ताधिकारेऽप्यकारआकारप्रत्ययविधानम्''(हैमोणा-१००३)इति स्वोपज्ञोणादिगणसूत्रविवरणम् , भा२, पृ.४७८ ॥ ५. '-ताई' इति३॥ ६ -ष्ठ' इति१॥ ७ ३.४प्रत्यो स्ति ॥ ८. '-न्तम्' इति३॥ ९ 'ग्रन्थावशा(सा)नमङ्गलार्थः' इति३ ॥ ६० Jain Education Intemational Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy