SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ७०६ ( १.२प्रतिपाठः ) १ ‘“ अन्तर्बाष्प: ''[ मेघदूतम्, पूर्वमेघः, श्लो- ३] । २ 'अन्तरेण' इति तृतीयाप्रतिरूपकम् । “भवन्तमन्तरेणाऽन्यथाभूपतिग्रहित: "[], भवमध्य इत्यर्थः । ३ 'अन्तरे' सप्तम्यन्तप्रतिरूपकम् । " आवयोरन्तरे पर्वतः (पर्वताः) सरितो द्रुमाः " [महानाटक. ५.२५] । ४ " अन्तरा त्वां च मां च भगवान्' [ सर. कण्ठा. पृ. ५८ ] । एते मध्यार्थाः ॥ ( ३.४.५ प्रतिपाठः ) २ 'अन्तरेण' इति तृतीयान्तप्रतिरूपकम् । ३ 'अन्तरे' इति सप्तम्यन्तप्रतिरूपकम् । १० मध्यनामानि चत्वारि ॥१५३८ ॥ ३० अभिधानचिन्तामणिनाममाला " प्रादुराविः प्रकाशे स्यात् ( १.२प्रतिपाठः ) 'प्रादुरासीत् "[ रघुवंशम्, सर्ग: - १५, श्रो-८३]। २ " आविर्भूत - "[ मेघदूतम्, पूर्वमेघः, श्री - २१]। एतौ प्रकाशे ॥ ( ३.४.५ प्रतिपाठः) १ प्रादुस् उसन्तः । २ आविस् इसन्तः । प्रकाशे प्रकटे । द्वे प्रकटस्य ॥ अभावे त्वं नेनो नहि । 11 ( १.२ प्रतिपाठः ) १ " अविप्र इव भाषसे "[], विप्रवन्न ब्रूष इत्यर्थः । २ " नैकः सुप्तेषु जागृयात् ' २० []। ३ "नो जानीमः "[] । ४ " नहि प्रेम प्रयोजनापेक्षम्''[] । अव्ययसमुदायो वा । एतेऽभावेऽव्ययाः ॥ ( ३.४.५ प्रतिपाठः ) १ अभावेऽसत्तायाम्, अ आद्यस्वरः । यथा- "अविप्र इव भाषसे " [] विप्रवन्न भाषस इत्यर्थः । ३ नो त्रयोदशस्वरान्तः । यथा- "नो जानीमः किमत्र विधास्यति'[] ४ नहि इत्यखण्डद्वयक्षरम् । 'नहीं'' इति भाषायाश्चत्वारि ॥ हठे प्रसह्य ( १.२प्रतिपाठः ) १ "प्रसह्य वित्तानि हरन्ति चौरा: "[नी. श. २-५४] । ( ३.४.५ प्रतिपाठः ) १ एकं हठस्य ॥ Jain Education International [ सामान्यकाण्डः-६, अव्ययानि ( ३.४.५ प्रतिपाठः ) १ द्वे वारणस्य । २ 'मास्म' इत्यखण्डद्व्यक्षरम् ॥ ( १.२प्रतिपाठः ) १ " अस्तंगतः " [ ] ॥ ( ३.४.५ प्रतिपाठः ) १ एकमदर्शनस्य ॥ १५३९ ॥ ४० अमानु ( १.२ प्रतिपाठः ) १ " कामं करोमि "[] | आदावनिच्छायाम्, पश्चादङ्गीकारेऽव्ययम् ॥ ( ३.४.५ प्रतिपाठः ) १ आदावनिच्छायां पश्चादङ्गीकार इत्यर्थः । 'कामम्' इति मकारान्तम् । एकमनिच्छाङ्गीकारस्य ॥ यादों परमं ते । ( १.२ प्रतिपाठः ) १ "ओं कुरु"[] । २ " आं कुर्मः []। ३ परमं विभक्त्यन्तप्रतिरूपकम् । “परमं तत्राऽवसन्" []। एवं च । " एवं कुरु " [ ] | मतमङ्गीकारः, ५० तत्रैतेऽव्ययाः ॥ ( ३.४.५ प्रतिपाठः ) १ ओम् त्रयोदशस्वरादिः, मान्तम् । २ आम् द्वितीयस्वरादि, मकारान्तम् । 3 'परमम्' इति विभक्त्यन्तप्रतिरूपकम् । मतमभ्युपगमः, तत्र । त्रीणि अङ्गीकारस्य ॥ कच्चिदिष्टपरिप्रश्ने ( १.२प्रतिपाठः ) १ पिता [] ॥ अस्तमदर्शने ॥ १५३९॥ ( ३.४.५ प्रतिपाठः ) १ एकम् ॥ मी मास्म वारणे ( १.२ प्रतिपाठः ) १ " मा कार्षीत् कोऽपि पापानि " [] । २ 'मास्म' इत्यव्ययसमुदायः । "मास्म करोत् "[]। अलं च । "अलं बाले ! रोदनेन " [] । एते ( एतौ ) वारणार्थे ॥ १. ' इरान्तः' इति४.५ ॥ २. 'ण्डः ' इति४ ॥ ३ ' - हीं' इति४ ॥ ४ ' -ण्डं' इति३ ॥ ५ ' -दि:' इति४ ॥ बहिर्बहिर्भवे अवश्यं नूनं च निश्चये ॥१५४० ॥ ६० ( १. २ प्रतिपाठः ) १ " अवश्यं धर्मतः सौख्यम्" []। २ " नूनं पापात् सुदुःखं स्यात् " []। एतौ निश्चयार्थी ॥ ( ३.४.५ प्रतिपाठः ) १ उभावपि मान्तौ । द्वे निश्चयस्य ॥१५४० ॥ नामैकम् ॥ कच्चिद् जीवति ते ( १.२प्रतिपाठः ) १ “बहिर्भूतः''[] ॥ (३.४.५ प्रतिपाठः) १ बहिः इसन्तः । बाहिर For Private Personal Use Only ह्येः स्यादतीतेऽह्नि www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy