SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ७०० अभिधानचिन्तामणिनाममाला [सामान्यकाण्डः-६, अव्ययानि यथा- "भूभुर्व:स्वस्त्रयीवीरः स एष दशकन्धरः''[ ] प्रतिरूपकम् । यथा- "अन्तरेण पुरुपकारं न किञ्चित् इति । २ विहायसा द्वितीयस्वरान्तः । यथा- "विहायसा सिध्यति''[ ] । २ 'ऋते' सप्तम्यन्तप्रतिरूपकम् । यथारम्यमितो विभाति"[ ]द्वे आकाशस्य ॥ "ऋते कृशानोर्नहि मन्त्रपूतम्''[कुमारसम्भवम् , सर्ग:-१, द्यावाभूम्योस्तु रोदसी । श्री-५१]। ३ "हिरुक् कर्मणां मोक्ष: ''[गणरत्न. पृ.३९], कर्मक्षये मोक्ष इत्यर्थः । ४ "नाना नारीनिष्कला लोक(१.२प्रतिपाठः) १ 'रोदसी' इति विभक्त्यन्त यात्रा"[वोपदेवः] । ५ "त्वत्तः पृथग् नास्ति बन्धुः"[] | प्रतिरूपकमव्ययम् । यथा- "रवः श्रवणभैरवः स्थगितरो ६ “विना वातम्''[]॥ ४० दसीकन्धरः(-न्दरः)"[वेणीसंहारम्, अङ्कः-३, थो-४] ॥ (३.४.५प्रतिपाठः) १ 'अन्तरेण' इति तृतीया(३.४.५प्रतिपाठः) १ 'रोदसी' इति विभक्त्य न्तप्रतिरूपकम् । यथा- "त्वामन्तरेण नहि सम्प्रति न्तप्रतिरूपकमव्ययम् । यथा- "रवः श्रवणभैरवः स्थ कश्चिदीश:"[ ]इति । २ 'ऋते' इति सप्तम्यन्तप्रतिरूप१० गितरोदसीकन्दरः''[वेणीसंहारम्, अङ्कः-३, श्री-४]इति । कमव्ययम् । यथा- "ऋते कृशानोर्नहि मन्त्रपूतम्" एकं स्वर्गभूम्योर्युगपन्नाम ॥ [कुमारसम्भवम्, सर्गः-१, श्री-५१]इति । ३ (हिनोति उपरिष्टादुपयूँधै हिरुक्। यथा-) "हिरुक् कर्माणां मोक्ष :"[गणरत्नमहो दधिः पृ.३९] । कर्माणि वर्जयित्वेत्यर्थः । ४ 'नाना' (१.२प्रतिपाठः) १-२ ऊर्ध्वदेशे उपरिष्टात्, उपरि इति। यथा- "नाना नारीनिष्फला लोकयात्रा''[वोपदेवः] । अव्यये। यथा- "अनेरुपरिष्टात्''[] | "अनेरुपरि"[]॥ ५ 'पृथग्' इति । यथा- "त्वत्तः पृथग् नास्ति बन्धुः" (३.४.५प्रतिपाठः) १ 'उपर्युपरिष्टात् '५।३।३१॥ ' []इति । ६ 'विना' इति । यथा- "विना वातं विना ५० इति सूत्रेण ऊर्ध्वशब्दस्यैतौ निपातौ, 'उपरिष्टाद्' इति मूर्ध वर्षम्''[]इति । 'वरजीनइं छांडीनई' इत्यादिभाषायाः षट् ॥ न्यतृतीयवर्गाद्यमध्यः । यथा- "गिरेरुपरिष्टात्''[] । २ उपरि । यथा- "गृहोपरि''[] । द्वावपि पञ्चमस्वरादी । स ऊर्श्वे उपरिष्टादर्थे इत्यर्थः। "ऊर्ध्वं स्यादुत्थिते(-दुच्छ्रिते) (१.२प्रतिपाठः) १ "पुत्रेण साकं याति" [ ] । २० तुङ्गे चोपरिष्टादपि स्मृतम्"[विश्वप्रकाशकोशः, वान्तवर्गः, . , २ "सत्रा कलत्रैर्गार्हस्थ्यम्''[] | ३ "भ्रात्रा समं युध्यते" श्रो-२२] इति महेश्वरः। उपरिनाम्नी द्वे ॥ [ ]| ४ "सार्धं धनैर्मदात् (महान्)"[ ]। ५ "ज्योस्यादधस्तादधोऽप्यवाक् ॥१५२६॥ त्स्न्योऽमाऽह्ना-''[व्याश्रयमहाकाव्यम्, सर्गः-३, शूो-११] । (१.२प्रतिपाठः) १-२ अधोदेशे अधस्तात, अधः। ६ "पुत्रैः सहास्ते''[ ] । एतेऽव्ययाः सहार्थाः ॥ यथा- "अरेरधस्तात्''[] । “अरेरध:"[] ॥ (३.४.५प्रतिपाठः) १-६ 'साथइ' इति भाषा(३.४.५प्रतिपाठः) १ अधरस्यामधरस्या अधरा नामानि षट् ॥ वा दिक् अधस्तात् । 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमा कृतं त्वलम् ॥१५२७॥ ६० भ्यो दिग्देशकालेष्वस्ताति: ५।३।२७॥, 'पूर्वापरा(धरा)वराणाम्-'५।३।३९ ।। इति अधरस्याऽधादेशः । २ 'अधः' (१.२प्रतिपाठः) १ कृतम्, भवतु, अस्तु च इति व्यञ्जनसकारान्तः । अवाक् , व्यञ्जनचान्तः, क्ली३० बलिङ्गः, नीचैरर्थे शब्दः । अवाची, अवाञ्चि इत्यादि । त्रयोऽव्ययाः सुप्तिङन्तप्रतिरूपकाः । 'हेठई' इत्यादिभाषानाम्नी द्वे ॥१५२६॥ "गोत्रेण पुष्करावर्त ! किं त्वया गर्जितैः कृतम् । विद्युताऽलं भवत्वद्भिहँसा ऊचुस्तिवदं (ऊचुर्विदं) घनम्।१।" वर्जने त्वन्तरेणर्ते हिरुग् नाना पृथग् विना । [घ्याश्रयमहाकाव्यम्, सर्गः-३, श्रो-१६] इति व्याश्रये । (१.२प्रतिपाठः) १ 'अन्तरेण' इति तृतीया- एतेऽव्ययाः परस्परं तुल्यार्थाः ॥ 4 . 3 सार्धमा सह १. '-न्तमव्ययम्' इति ॥ २. -न्धरः' इति३ ॥ ३. ३प्रतौ नास्ति ॥ ४ '-ठ' इति३॥ ५. कोष्ठान्तर्गतपाठः ५प्रतौ नास्ति ॥ ६. "पुलिनानि सह क्षोमैः सरांसि नभसा समम् । ज्योत्स्न्योमाह्रामिषन्मेघाः साकं कैलाससानुभिः ॥१॥" इति व्याश्रये, भा-१, सर्गः-३, शो-११, पृ.२१६ ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy