SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ १० १४९२ - १४९६ ] १ उपनमति स्म उपनतः । २ उपसीदति स्म उपसन्नः । उभयत्र क्तः । उपतिष्ठते स्म उपस्थितः । 'ष्ठा गतिनिवृत्तौ ' (भ्वा.प.अ.), क्तः, 'घुमास्था- '६ ४ ६६ ॥ इतीत्वम् । त्रीणि उपनतस्य । 'हाजरि थयुं' इति भाषा ॥ निर्वातस्तु गते वा १ निर्वाति स्म निर्वातः । वा गतिगन्धनयो: ' ( अ.प.अ.), क्तः । "निर्वार्तनिष्कम्पमिव प्रदीपम् "[कुमारसम्भवम्, सर्गः-३, श्लो - ४८ ] इति कुमारसम्भवः । वाते वायौ । एकं निर्वातस्य । 'निवायुं' इति भाषा ॥ निर्वाणः पावकादिषु ॥१४९४॥ १ निर्वाति शाम्यति स्म निर्वाण: । 'निर्वाणोऽवाते '८ ।२ ।५० ॥ इति साधुः । पावकोऽग्निः, आदेः निर्वाणो मुनिः, निर्वाणम्, मुक्तिः, निर्वृत्तिश्च । (यथा"प्रिय (प्रिया) दर्शनमेवाऽस्तु किमन्यैर्दर्शनान्तरैः । निर्वाणमाप्यते येन, सरागेणाऽपि चेतसा ॥१॥ [ सु. भा. ४५७ - १ ] इति ) । एकं 'उल्हाणा' इति ख्यातस्य ॥१४९४ ॥ प्रवृद्धमेधितं प्रौढम् व्युत्पत्तिरत्नाकरकलिता १ प्रवर्धते स्म प्रवृद्धम् 1 'वृधु वृद्धौ'(भ्वा. आ.से.), क्तः । २ एधते स्म एधितम् । ३ प्रवहति २० स्म प्रौढम् । 'वह प्रापणे' (भ्वा. उ. अ.), प्रपूर्वः, क्तः, 'ग्रहिज्या- '६ ।१ ।१६ ॥ इति सम्प्रसारणम्, 'हो ढः '८।२ । ३१॥, ‘झषस्तथोः–'८।२ ।४० ॥ इति धत्वम्, ष्टुम् ढे लोपः '८।३।१३ ॥, 'ठूलोपे - '६।३।१११ ॥ इति दीर्घः, 'प्रादूहोढोढ्ये- ' (वा - ६ ।१ ।८९ ॥ ) इत्यादिना वृद्धिः । त्रीणि प्रवृद्धस्य । 'बाधिउं'' इति भाषा ॥ विस्मृ विस्मृतम् । 'स्मृ चिन्तायाम्' क्तः । प्रस्मृतमपि । यथा] इति श्रीहर्षः । २ १ विस्मर्यते स्म (भ्वा.प.अ.), [ विपूर्वः ], 'प्रस्मृतः किमथवा पैंठितोऽपि " [ 41 Jain Education International ६८५ अन्तर्गच्छति स्म अन्तर्गतम् । 'गम्लृ गतौ ' ( भ्वा.प.अ.), ३० क्तः । “अन्तर्गतं विस्मृते स्यात् प्राप्तमध्येऽपि कथ्यते" [विश्वप्रकाशकोशः, तान्तवर्ग:, श्रो- १७८ ] इति महेश्वरः । यथा- "अन्तर्गतानि शास्त्राणि दौर्गत्येन गरीयसा [] इति । द्वे विस्मृतस्य ॥ For Private उद्वान्तमुद्गर्ते "" ४० १ उद्वमति स्म उद्वान्तम् । 'टुवमें उद्विरणे' (भ्वा. प.से.), 'अनुनासिकस्य- '६ ।४ ।१५ ॥ इति निष्ठायां परतो दीर्घः । " उद्वान्तो निर्मदगजे समुद्गीर्णे च वाच्यवत्' [विश्वप्रकाशकोशः, तान्तवर्ग:, श्रो- १३४] इति महेश्वरः । २ उद्गच्छति स्म उद्गतम् । उत्पूर्वो गमिरुद्वमनार्थः, तत्र । "उत्पूर्वस्यौहाङ: क्तप्रत्यये नत्वे च, 'झयो होऽन्यतरस्याम्'८।४।६२ ॥ इति धत्वे उद्धानमित्यपि पाठ: "["] इति सोमनन्दी । " उद्वानमिति च क्वचित् पाठे 'ओवै शोषणे' (भ्वा.प.अ.) इत्यस्मात् ते 'ओदितश्च'८ २ १४५ ॥ इति नत्वे रूपम्"["]इति केचित् । द्वे वमनस्य ॥ गूनं हन् १ गूयते गूनम् । 'गु पुरीषोत्सर्गे' (तु.प.अ.), क्तः, 'दुग्वोर्दीर्घश्च' (वा - ८ ।२।४४ || ) | २ हद्यते स्म हन्नम् । 'हद पुरीषत्सर्गे' (भ्वा.आ.अ.), क्तः, तत्र । द्वे गूनस्य ॥ मीढं तु मूत्रितें ॥१४९५॥ ५० १ मिह्यते स्म मीढम् । 'मिह सेचने ' (भ्वा. प.अ.), क्तः, 'हो ढः '८ । २ । ३१ ॥, ' झषस्तथो: - १८।२ ।४० ॥ इति धत्वम्, ष्टुत्वम्, 'ढो ढे लोपः '८ |३ | १३ ॥, ' द्रलोपे - '६।३।१११ ॥ इति दीर्घः । २ मूत्र्यते स्म मूत्रितम् । 'मूत्र प्रस्रवणे' (चु.उ.से.), क्तः, तत्र । द्वे मूत्रितस्यें ॥१४९५॥ । विदितं बुधितं बुद्धं ज्ञातं सतगते अवात् । मनितं प्रतिपन्नं च १. 'हादरि' इति१.२.३ ॥ २ 'यु' इतिर, यो' इति३, 'यौं' इति४ ॥ ३ ' -तः' इति४, 'वान्त-' इति५ ॥ कुमारसम्भवे'निवात-' इति दृश्यते, ३४८ ॥ पृ. ४८ ॥ ४ - तिश्च' इति१.४ ॥ ५ कोष्ठान्तर्गतपाठः ३प्रतावेव दृश्यते ॥ ६ अम. क्षीर. ३ । १ ९६ ॥ पृ. २५६ ॥, स्वोपज्ञटीका६ । १४९४ ॥ पृ. ३३३ ॥ ७ १प्रतौ नास्ति ॥ ८ - ति' इति३. ४ ॥ ९ 'उ' इति१. २, 'यो' इति३ ॥ १०. 'पति-' इति३ ॥ ११. ' - ऽपि ' इत्यस्य स्थाने मुद्रिते 'च' इति दृश्यते ॥ १२. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ४९६ ॥ तुलनीयोऽमरकोषः ३ | १ |९७ ॥ १४ - मु' इति१.४ ॥ १५. ' - ङ्' इति३ ॥ १६. द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, १७ तुलनीयोऽमरकोषः ३ । १ १९६ ॥ १८. - र्घत्वं' इति ॥ १९ 'प्रश्र ' इति१.२.३ ॥ २०. 'मूत्रस्य' इति३ ॥ Personal Use Only पृ. ३४३ ॥ १३. श्रो- ९७, पृ.९९ ॥ · www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy