SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ १४८३-१४८६ ] व्युत्पत्तिरत्नाकरकलिता ६८१ उ.से.), दिवादिः (स्वादिः), ततः क्तः, तत्र । २ वृत्त्यते महेश्वरः । आरोपिते वाच्यलिङ्गः, यथा-"उष्ट्रोपाहितवृत्तः । 'वृतु वर्तने '(भ्वा.आ.से.), क्तः । ३ 'तप ऐश्वर्ये' दिव्यरत्ननिचयो यातः स देशान्तरम्''["] इति । द्वे उपा- ३० (दि.आ.अ.)इत्येतदनन्तरं 'वावृतु वरणे'(दि.आ.से.)इति हितस्य । 'जोडिया' इति भाषा ॥ दिवादौ पठ्यते । यद् भट्टिप्रयोग:-"ततो वावृत्यमानाऽसौ के परिणाम रामशालां न्यविक्षत''[भट्टिकाव्यम्, सर्गः-४, शो-२८] १ पच्यते स्म पक्वम् । 'डुपचष् पाके '(भ्वा, इति । अत्र रामं वृण्वतीत्यर्थः, ततः ते वा वा उ.अ.), क्तः, 'पचो वः'८।२५२॥ इति निष्ठावत्वम्, 'चोः [वृत्तः] । अन्ये तु-" 'तप ऐश्वर्ये वा'(दि.आ.अ.)इति कु:'८।२।३०॥ तत्र। २ परिणम्यते स्म परिणतम्। परिविकल्पार्थवाग्रहणम्''[]इत्याहुः । दिवादिकार्यं श्यनं पूर्वः, 'णम प्रह्वत्वे शब्दे च '(भ्वा.प.अ.), क्तः, 'अनुविकल्पेन भजत इत्यर्थः, तन्मते व्यावृत्त । त्रीणि वृतस्य । दात्तोपदेश-'६४।३७॥ इति म्लोपः । "त्वय्यासन्ने परि१० 'वरिया' इति भाषा ॥ णतफलश्यामजम्बूवनान्ताः''[मेघदूतम्, पूर्वमेघः, भोह्रीतहीणौ तु लज्जिते ॥१४८४॥ २३]इति मेघः । द्वे पक्वस्य । 'पाका' इति भाषा ॥ १ जिति स्म ह्रीतः, ह्रीणः । 'ह्री लजायाम् '(जु, पाके क्षीराज्यहविषां शृतम् ॥१४८५॥ ४० प.अ.), क्तः, 'नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्'८।२५६ ॥ १ क्षीराज्यहविषां पाके दुग्धघृतहोतव्यद्रव्याणां इति वा निष्ठानत्वम् । २ लज्जा सञ्जाताऽस्य लज्जितः । पाकनामैकं शृतम् इति । श्रायते स्म शृतम् । 'श्रा पाके' तारकादित्वादितच, तत्र । त्रीणि लज्जितस्य ॥१४८४॥ (अ.प.अ.), क्तः, 'शृतं पाके '६।१।२७ ॥ इति साधु: संगूढः स्यात् सङ्कलिते ॥१४८५॥ निष्पक्कं कथिते १ संगुह्यते स्म संगूढः । 'गुहू संवरणे'(भ्वा. १ निःशेषेण पक्वं निष्पक्वम् । क्वथ्यते स्म उ.से.), क्तः। २ सङ्कल्यते स्म सङ्कलितः। 'कल सङ्ख्याने '(चु.उ.से.), चुरादावदन्तः, क्तः, तत्र । द्वे सङ्क क्वथितम् । 'क्वथ पाके '(भ्वा.प.से.), क्तः, तत्र । द्वे २० लितस्य । 'सांकलिउ' इति भाषा ॥ निष्पक्वस्य । ॐकालिया' इति भाषा ॥ संयोजित उपाहिते । प्लुष्टपुष्टदग्धोषिताः समाः । १ प्लुष्यते स्म प्लुष्टः। 'प्लुष दाहे '(भ्वा. ५० १ संयोज्यते स्म संयोजितः । संपूर्वः 'युजिर् प.से.), क्त। २ 'पुष दाहे '(भ्वा.प.से.), क्त; पृष्टः । योगे'(रु.उ.अ.), णिजन्तः, क्तः । २ उपाधीयते स्म ३ दह्यते स्म दग्धः । 'दह भस्मीकरणे'(भ्वा.प.अ.), उपाहितः । उपापर्वाद् दधातेः क्तः, 'दधातेहि' क्तः। ४ उष्यते उषितः । 'उष दाहे'(भ्वा.प.से.), क्तः । ७४।४२ ॥, तत्र । "उपाहितां" वक्षसि पीवरस्तने" चत्वारि दग्धस्य ॥ [किरातार्जुनीयम्, सर्ग:-८, भो-३७] इति भारविः ।। "उपाहितोऽनलोत्पात आरोपित उपाहितः (आहिते चाप्युपाहितः)" [विश्वप्रकाशकोशः, तान्तवर्गः, श्रो-१८०]इति १ अतनुः तनुः क्रियते स्म तनूकृतः, तत्र । २ १. '-ठ्येते' इति२.४.५ ॥ २. '-मानोऽसौ' इति२.४.५ ॥ ३ द्र. क्षीर., धातुसं-४९, पृ.२१७ ॥, धातुप्रदीपः, धातुसं-४७, पृ.९५ ॥, मा.धातुवृत्तिः, धातुसं-५१, पृ.४१८॥ ४ द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, श्री-९२, पृ.९३॥ ५, '-तं' इति१, '-तः' इति३॥ ६ '-रीया' इति३॥ ७ तुलनीयोऽमरकोष:३।१११॥ ८ -नच्' इति१॥ ९. तुलनीयोऽमरकोषः३।११३॥ १०. '-यो' इति३, '-यौ' इति४, '-उं' इति५॥ ११. तुलनीयोऽमरकोषः३।१।९२॥ १२. '-तं' इति३॥ १३. '-नः' इति५.४॥ १४ द्र. अनेकार्थकरवाकरकौमुदीटीका, भा-२, ४।१०० ॥, पृ.३४४ ।। १५. मैत्रेयमतेऽयम् , 'णम प्रहत्वे' इति स्वामी, ‘णम प्रह्वत्वे शब्दे' इति सायणः ॥ १६. 'मेघदूतः' इति३॥ १७ द्र, क्षीरस्वामिसम्मतामरकोश:३।१।९६ , पृ.२५६॥ १८. 'क्वथे निष्पाके' इति क्षीरतरङ्गिण्यादयः ॥ १९. 'उ-' इति१.३॥ २०. '-लीया' इति३॥ २१. 'श्रिषु श्लिषु पुषु प्लुषु दाहे' इति क्षीरतरङ्गिण्यादयः भ्वादौ ॥ २२. १.२.३प्रतिषु नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy