SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ १४४९-१४५३] व्युत्पत्तिरत्नाकरकलिता ६६७ अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् ॥१४५१॥ ऽर्थे इष्ठनि, 'स्थूलदूर-'६।४।१५६ ॥ इत्यादिना रेफलोपः, १ न व्यवधीयते स्म अव्यवहितम् । 'डुधाञ् गुणश्च । २ एवं दवीयः । त्रीणि अतिदूरस्य ॥ धारणादौ '(जु.उ.अ.), 'निष्ठा'३।२।१०२।। इति क्तः, 'दधा अथ सनातनम् ॥१४५२॥ ३० तेर्हिः ७।४।४२॥, तत्र । २ नास्त्यन्तरमत्र अनन्तरम्। ३ शाश्वतानश्वरे नित्यं ध्रुवम् संसज्यते स्म संसक्तम्। 'षञ्ज सङ्गे'(भ्वा.प.अ.), 'निष्ठा' ३।२।१०२ ॥ इति कः। ४ नास्ति पटेन तिरस्करिण्यान्तरं १ सना सर्वदा भवं सनातनम् । सनेत्यव्ययम्, व्यवधानमत्र अपटान्तरम् । अपदान्तरमित्यपि पाठः, तत्र 'सायंचिरंप्राहेप्रगेऽव्ययेभ्यः- '४।३।२३॥ इति ट्युः, तुडागनास्ति पदस्याऽप्यन्तरमवकाशोऽत्रेत्यपदान्तरमिति व्याख्या ।। मश्च । सदातनमपि ॥१४५२॥ २ शश्वत् त्रैकाल्ये भवं चत्वारि अन्तररहितस्य ॥१४५१॥ शाश्वतम् । शैषिकोऽण, 'अव्ययानां भमात्रे टिलोप:'(वा ७।३।४) इति टिलोपोऽनित्यः, 'शाश्वतिकः'२।४।९॥ इति १० नेदिष्ठमन्तिकतमम् निर्देशात्। शाश्वतिकमपि। ३ न नश्वरम् अनश्वरम्, ताल१ अतिशयेनाऽन्तिकं नेदिष्ठम् । अतिशायने इष्ठन, व्यमध्यम् । ४ नियतं भवं नित्यम् । 'त्यब् ने वे'(वा'अन्तिकबाढयोर्ने दसाधौ '५।३।६३ ॥ । नेदीयोऽपि । २ ४।२।१०४॥)इति त्यप् । ५ ध्रुवति ध्रुवम् । 'ध्रुव गतौ अन्तिकात तमपि 'तमे तादेच लोपो बहलम्' इति न तादिलोपः, स्थैर्ये च(तु.प.अ.), 'इगुपध-'३।१।१३५ ॥ इति कः। 'ध्रु ४० अथवा छन्दसि तल्लोपवचनम्, [अन्तिकतमम्] । अन्त[म] स्थैर्ये'(तु.प.अ.), अस्मात् पचाद्यचि, कुटादित्वाद् गुणामित्यपि भवति । “अन्तिकतमोऽन्तिसन्निधे(धि)रन्तिकमदन्त भावे 'अचि स्नुधातु-'६४७७ ॥ इत्युवङि वा । एते मोऽन्तिमः''[ ]इति रत्नकोषः । द्वे अतिनिकटस्य ॥ त्रिलिङ्गाः । सामान्येन पञ्च सदातनस्य ॥ विप्रकृष्टपरे पुनः । स्थैयस्त्वतिस्थिरम् । स्थास्नु स्थेष्ठम् १ विप्रकृष्यते स्म विप्रकृष्टम्। २ पिपर्ति परम् । १ अतिशयेन स्थिरं स्थेयः । अतिशयेऽर्थे ईय२० 'पृ पालनपूरणयो: '(जु.प.से.), पचाद्यच् । ३ दुनोति मनो सुन्, ततः 'प्रियस्थिर- '६।४।१५७॥ इत्यादिना स्थिर स्य स्थादेशः, सकारान्तोऽयम् । २ अति अत्यर्थं दूरम् । 'दूङ् (टुदु) उपतापे'(स्वा.प.अ.), ऊणादिको रक् । स्थिरम् अतिस्थिरम् । ३ तिष्ठतीत्येवंशीलं स्थास्नु । यद्वा दुःखेन ईयते गम्यतेऽत्रेति दूरम् । दुर्पूर्वः 'इण् गतौ' ___ 'ग्लाजिस्थश्च गस्नुः'३।२।१३९॥ । ४ अतिशयेन स्थिरं ५० (अ.प.अ.), 'दुरिणो(दुरीणो) लोपश्च'(उणा-१७७) इति स्थेष्ठम् । इष्ठनि 'प्रियस्थिर-'६।४।१५७ ॥ इत्यादिना दुपूर्वादिणो रक्प्रत्ययः, धातोर्लोपश्च, तत्र । त्रयोऽपि वाच्य स्थादेशः । चत्वारि अतिस्थिरस्य ॥ लिङ्गाः। आरादव्ययेषु वक्ष्यते । सामान्येन त्रीणि दूरस्य ॥ तत्कटस्थं कालव्याप्येकरूपतः ॥१४५३॥ अतिदूरे दविष्ठं दवीयः १ तदिति अतिस्थिरं निरवधिकालं व्याप्नोति १ अतिशयेन दूरं दविष्ठम् । दूरशब्दादतिशये- स्थिरत्वात् कालव्यापि, [एक] रूपतो निर्विकारतयेत्यर्थः, १. '-ज्यति' इति१.४, '-जिति' इति४॥ २. '-ऽन्तरं' इत्यस्य स्थाने १.२.४.५प्रतिषु '-ऽपि' इति दृश्यते ॥ ३ तुलनीयोऽमरकोषः ३।१६८॥ ४ 'यिने' इति३॥ ५. '-सधौ' इति४.५॥ ६ '-येऽपि' इति४.५ ॥ ७ अन्तिकतमशब्दव्युत्पत्तिम॒ग्या ॥, टीकासर्वस्वे"अतिशायने तमपि अन्तिकतमम् । ननु च 'अन्तिकस्य तमपि कादिलोपः, आधुदात्तत्वं च' इत्यनुवृत्तौ 'तमे तादेव' इति तमप्रत्यये 'अन्तिकस्य तकाद्योः' तकारादेः ककारादेच लोपो भवति । तत्र तादिलोपे अन्तिकं, कादिलोपे अन्तिमं वा प्राप्नोति । कथमन्तिकतमम् । उच्यते । 'कादिलोपे बहुलम्' इति वचनात् पक्षे लोपः । अन्तिकस्य तम इव सदि वा तादेर्लोपवचनम् । “अन्तिकतमोऽतिसन्निधिरन्तिसदन्तिकसदन्तमोऽन्तिकमः" इति रत्नकोषः ॥" इति, भा-४, ३।१६६ ॥, पृ.३२॥ ९. द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, श्री-६८, पृ.६७॥ ९. "उ-' इति३.५॥ १०. इदमयुक्तं प्रतिभाति, ग्रन्थे आरात्शब्दस्याऽभावात् ॥ ११. 'सदा भवं' इति ॥ १२. '-हे-' इति१.२.४.५ ॥ १३. 'ने ध्रु-' इति १.३.४.५ ॥ १४ 'गतिस्थैर्ये' इति१॥ १५. 'ध्रु गतिस्थैर्ययोः' इत्यत्र सायणेनोक्तम्- "अत्र स्वाम्यादयः 'ध्रुव' इति वकारान्तं धातुं पठन्ति ।" इति, तुदादिः, धातुसं-१०२, पृ.४७९ ॥ १६. '-वः' इति१॥ १७ 'स्थैर्य' इति५॥ १८ '-यम्' इति३॥ १९. 'स्थाग्लाजिभ्यस्थश्च' इति१.३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy