SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ६५६ अभिधानचिन्तामणिनाममाला [सामान्यकाण्डः-६ लिङ्गः । ३ लूयते लवः । 'लूञ् छेदने '(त्र्या.उ.से.), आयच्छति स्मेति आयतम् । 'यमु नियमने'(भ्वा.प.अ.), 'ऋदोरप्'३।३५७॥ इत्यप् । ४ लिश्यते लेशः । 'लिश 'निष्ठा'३।२।१०२।। इति क्तः, 'अनुदात्तोपदेश-'६।४।३७ ॥ अल्पीभावे'(दि.आ.अ.), तालव्यान्तः, पचाद्यच् । ५ इति न्लोपः । द्वे 'लांबा' इति ख्यातस्य ॥ कणति निमीलति कणः, पुंस्त्रीलिङ्गः । 'कण निमीलने' 1 2 3 4१० तुङ्गमुच्चमुन्नतमुद्धरम् ॥१४२८॥ (चु.उ.से.), अच् । पञ्च लवस्य । मात्रातुटिलवलेशकणाणव एते षडाविष्टलिङ्गाः, लवादित्रयं धर्ममात्रेऽपि प्रांशूच्छूितमुर्दग्रं च वाच्यलिङ्ग वा (च)। "छिद्रमात्रेऽप्यरेर्मखम्(मुखम् ?)" १ तुज्यते (तुज्यते) हिंस्यते तुङ्गम् । 'तुजि []इति दृश्यते, लवादित्रयं विकृष्टे धर्ममात्रेऽपि दृश्यते। हिंसायाम् '(भ्वा.प.से.), 'तुजि पालने '(भ्वा.प.से.), कवयस्तेषां त्रिलिङ्गत्वमिच्छन्ति । "कुशलवमनेन प्राप्य ___वा, अस्माद् घञि, 'चजोः-७।३।५२ ॥ इति कुत्वम्, १० लोकोत्तरत्वम्"[]इति विक्रमार्कप्रयोगः।"[पदचन्द्रिका, भा- वार्तिककारमते तु न्यक्वादित्वात् कुत्वम् । २ उच्चिनोति ४० ३, विशेष्यनिघ्नवर्गः, श्रो-६२] इति मिश्राः ॥ उच्चम् । उत्पूर्वात् चिनोतेः 'अन्येभ्योऽपि-'३।२।१०१॥ ह्रस्वं पुनर्लघु ॥१४२७॥ इति डः इति डः । उच्चस्त्वमत्राऽस्तीति, अर्शआदित्वादचि वा 'अव्ययानां भमात्रे टिलोप:'(वा-७।३।४।)। ३ ऊवं १ हसति हीयते दीर्घापेक्षया ह्रस्वम् । 'हृस नतं नमनमस्य स्नतम् । ४ उद्गता धूरस्य उद्धरम् । शब्दे '(भ्वा.प.से.), बाहुलकात् 'हस्वं लघु'१।४।१०॥ इति 'ऋक्पूरब्धूः- ५।४।७४ ॥ इत्यप् ॥१४२८॥ ५ प्रकृष्टा निर्देशाद् वा वप्रत्ययः, 'उल्वादयश्च'(उणा-५३५)इति वा अंशुर्दीप्तिरस्य प्रांशु । ६ उदूर्ध्वं श्रितम् उच्छ्रितम् । साधुः । २ लभ्यते लघु । 'लघि गतौ'(भ्वा.आ.से.), ७ उद्गतमग्रमस्य उदग्रम् । सप्त उच्चस्य ॥ 'लङ्घिबंडोनलोपश्च'(उणा-२९)इति कुः । सामान्येन द्वे लघोः ॥१४२७॥ न्यग् नीचं ह्रस्वमन्थरे । अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि । खर्वं कुब्जं वामनं च १ न्यञ्चतीति न्यक् । 'अञ्च गतिपूजनयो:'(भ्वा. ५० २० १ अति अतिशयेनाऽल्पम् अत्यल्पम्, तत्र । . प.से.), 'ऋत्विग्-'३।२५९॥ आदिना क्विन्, 'क्विन्प्रत्य२-३ अतिशयेनाऽल्पः अल्पिष्ठः, अल्पीयः । यथाक्रम यस्य कु:'८।२६२॥। न्यञ्चौ, न्यञ्चः इत्यादि पुंसि, मतिशयेऽर्थे इष्ठन्नीयसुनौ । ४ अतिशयेनाऽल्पं कनीयः । 'अनिदिताम्-'६।४।२४॥ इति न्लोपे, ('अचः '६।४।१३८॥ अतिशयेऽर्थे ईयसुनि, 'युवाल्पयोः कनन्यतरस्याम्'५।३। इत्यकारलोपे), 'चौ'७।४।२६ ॥ इति दीर्घत्वे, नीची, नीच्यौ ६४॥ इति कनादेशः । कनिष्ठमपि । ५ अतिशयेनाऽणु अणीयः । अणशब्दादतिशयेऽर्थे ईयसुनि टिलोपः । एते इत्यादि नदीवत् । न्यक् -न्यग्, नीची, न्यञ्चि इत्यादि क्लीबे । [२ न्यञ्चति न्यग्भवति, निकृष्टं चिनोति वा त्रयोऽपि सकारान्ताः । पञ्चाऽतिलघोः ॥ नीचम् । 'अन्येषामपि-'६३।१३७॥ इति दीर्घः । यद्वा दीर्घायते समे अञ्चेः क्विन्, तत ऊर्णनाभवदच्, 'अचः '६।४।१३८ । १ दृणाति हस्वभावमिति दीर्घम् । 'दृ विदारणे' इत्यकारलोपः, 'चौ'७।४।२६ ॥ इति दीर्घः]। ३ हसति (व्या.प.से.), 'दृणातेर्घक् '(दशपाधुणा-३७१ ॥) इति ह्रस्वम् । 'हस शब्दे'(भ्वा.प.से.), बाहुलकात्, ‘ह्रस्वं ६० ३० घक्, 'ऋत इद्धातो:'७।१।१००॥ इतीकारोऽन्तादेशः, 'उरण लघ'१।४।१०॥ इति निर्देशाद् वा वप्रत्ययः । ४ मनाति रपरः '१।१५१ ॥, 'र्वोरुपधायाः-'८।२७६ ॥ इति दीर्घः। २ मन्थरम् । 'मन्थ विलोडने '(त्र्या.प.से.), बाहुलकाद् १. '-ति' इति२.४.५ ॥ २. '-त्रु-' इति१.३॥ ३. द्र. पदचन्द्रिका, भा-३, प्राणिवर्गः, शो-६२, पृ.६१॥, तत्र- "छिद्रमण्वप्योर्मुखम्" इति दृश्यते ॥ ४ -ति' इति४.५ ॥ ५ -घुः' इति३.४॥ ६ -त्वम्' इति१ ॥ ७. तुलनीयोऽमरकोषः३।१६२॥ ८ ३.४.५ प्रतिषु नास्ति ॥ ९. '-रा-' इति१ ॥ १०. '-द्धरम्' इति१.३.४॥ ११. '-शु' इति१.२.४.५ ॥ १२. 'नियतमञ्चतीति' इति३॥ १३. '-प्' इति४.५ ॥ १४. कोष्ठान्तर्गतपाठः रप्रतौ नास्ति ॥ १५. सर्वादशेषु नीचशब्दस्य व्युत्पत्तिर्न दृश्यते, अथ च कोष्ठान्तर्गतपाठोऽस्माभिः स्थापितः ॥ Jain Education Intemational Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy