SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ६५४ अभिधानचिन्तामणिनाममाला [सामान्यकाण्ड:-६ 'उभे₹श्च'(दशपाधुणा-१।६९)इति सूत्रेण उभेरिप्रत्ययः, षट्वे तु षड्गवम् ॥१४२४॥ धातोश्च द्व' इत्यादेशः, द्विशब्दो नित्यद्विवचनान्त:, त्रिलिङ्गः । द्विनाम्नी द्वे ॥ १ पशुनामभ्यः परं षट्त्वे वाच्ये षड्गवम् इति प्रयुज्यते । यथा- हस्तिनां षट्त्वं हस्तिषड्गवम् । 'षट्त्वे युगलं द्वितयं द्वयम् ॥१४२३॥ षड्गवच्'(वा-५।२।२९॥)इति षड्गवच्प्रत्ययः । एवयुगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले । मश्वषड्गवमिति । 'छ हाथी' इति भाषा ॥१४२४॥ १ युज्यते युगलम् । 'युजिर् योगे'(रु.उ.अ.), परः शताद्यास्ते येषां परा सङ्ख्या शतादिकात्। वृषादित्वात् कलच्, न्यवादित्वात् कुत्वम् । “युगं लाति युगलम्''[]इति धर्मवृत्तिः । २-३ द्वौ अवयवावस्य १ येषां सङ्ख्येयानां शतादिकात् शतात् सहस्राच्च द्वितयम् । 'सङ्ख्याया अवयवे तयप्'५।२।४२ ॥, 'द्वि- परा उत्तरा सङ्ख्या ते पर:शताः, आद्येन पर:सहस्रा: १० त्रिभ्यां तयस्याऽयज् वा'५।२।४३ ॥ इति तयपोऽयजा- (पर:सहस्रादयः) । 'पञ्चमी'२।१।३७ ।। इति योगविभागात् ४० देशे द्वयम् । यत्काशिका- "तयग्रहणं स्थानिनिर्देशा- समासः, राजदन्तादित्वाच्छतसहस्रयोः परनिपातः, पारर्थम्, अन्यथा प्रत्ययान्तरमप्ययज् विज्ञायेते, तत्र को दोषः, स्करादित्वात् सर्ट सुटोऽभक्तत्वान्न विसर्जनीयः । “परःत्रयी गतिरिति तयप्निबन्धन ईकारो न स्यात्"[काशिका- सहस्राः शरदस्तपांसि" उत्तररामचरितम् ११५॥ इति भववृत्तिः, भा-४, ५।२४३॥]। एते त्रयः स्त्रीक्लीबलिङ्गाः भूति: । वाच्यलिङ्गश्चाऽयमिति विशेष्यनिघ्ने निबद्धः । ॥१४२३॥ ४ युज्यते युगम् । 'युजिर् योगे'(रु.उ.अ.), सङ्ख्यानमात्रेऽपि पर:शतादिशब्दो वर्तत इति पर:शतं परःघञर्थे कः, न्यङ्क्वादित्वात् कुत्वम् । ५ द्वयोर्भावो सहस्रं गवामिति भवति ॥ द्विता, द्वितैव द्वैतम् । प्रज्ञादित्वादण् । ६ यच्छति यमम् । 'यमु नियमने'( ), अच् । ७ वन्द्यते द्वन्द्वम् । प्राज्यं प्रभूतं प्रचुर बहुलं बहु पुष्कलम् ॥१४२५॥ 'द्वन्द्वं सहस्यमपादान(मर्यादा)वचन-'८।१।१५।। इति साधुः । २० स्वामी तु- मिथुनद्वन्द्वयोः पर्यायमाह । दन्द्वमित्यपि । यद- भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् । गौड:- "युगलद्वन्द्वदन्द्वानि''[ ] इति, "द्वन्द्व दन्द्वम्''[ ]इति १ प्राज्यते प्रकर्षेण काम्यते प्राज्यम् । 'अज शब्दप्रभेदश्च । ८ युज्यते युग्मम् । 'युजिर् योगे'(रु. गतौ क्षेपणे च'(भ्वा.प.से.), प्राङ्पूर्वः, क्यपि साधुः। २ ५० उ.अ.), 'युजिरुचि-'(उणा-१४३)इति मक्, युजेः कुत्वं प्रभवति स्म प्रभूतम् । ३ प्रकर्षेण चीयते प्रचुरम् । च । ९ यच्छति यमलम् । वृषादित्वात् कलच् । यम पृषोदरादिः । प्रपर्वाच्चोरयतेरर्चि वा। प्रगता चरा अस्माद लातीति वा । १० यमलमेव यामलम् । प्रज्ञादित्वादण् । वा । ४ 'बृहते लोपश्च(उणा-२६६)इत्युलचि पृथुलवद् जकुटमपि । दश युगलस्य ॥ बहुलम् । बहूनर्थान् लातीति वा । ५ बंहति बहु । पशुभ्यो गोयुगं युग्मे परम् 'लङ्घिबंडोनलोपश्च'(उणा-२९)इति कुः । ६ पुष्णाति १ पशुनामभ्यः परं युग्मे द्वित्वे वाच्ये गोयगं पुष्यति वा पुष्कलम् । 'पुष पुष्टौ'(भ्वा.प.से., दि.प.अ., प्रयुज्यते। यथा- गवोर्द्वित्वं गोगोयुगम् , धेन्वोरथवा वृषयो- त्र्या.प.से.), 'पुषे:(पुषः) कलन्-'(दशपाधुणा-८।११८॥), ३० द्वित्वमित्यर्थः, एवमश्वयोर्द्वित्वमश्वगोयुगम् । 'द्वित्वे गोयुगच्' स च कित् ॥१४२५॥ ७ अतिशयेन बहु भूयिष्ठम् । (वा-५।२।२९॥)इति गोयुगप्रत्ययः। एवमोष्ट्रगोयुगमित्यादि॥ बहुशब्दादतिशयेऽर्थे इष्ठन्, 'इष्ठस्य यिट् च'६४।१५९ ॥ 113 १. 'उभौ द्वि च' इति१॥ २. 'द्वि' इति३॥ ३ द. अम.क्षीर.२५॥३९॥, पृ.१३२ ॥, स्वोपज्ञटीका६ १४२३ ॥, पृ.३१८॥ ४ काशिकावृत्तौ 'तयप्' इत्यस्य स्थाने 'तय-' इति दृश्यते ॥ ५ '-यते' इति३॥ ६ द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, शो-२५३, पृ.३२७ ॥ ७ 'द्व-' इति४.५॥ ८ तुलनीयोऽमरकोषः३।१६४॥ ९ '-टि' इति३॥ १०. '-तः' इति३॥ ११. 'क्षेपणे च' इति २.३.४.५प्रतिषु नास्ति ॥, 'अज गतिक्षेपणयोः' इति क्षीरतरङ्गिण्यादयः ॥ १२. '-चोरचि' इति५ ॥ १३. 'बृंहेर्नलोपश्च' इत्युणादिगणसूत्रम् ॥ वस्तुतोऽनेनेसि:, न त्वुलच्, अथ च 'स्थावङ्कि-(हैमोणा-४८६)इत्युलो नलुक् चेति समाधेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy