SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ४० 2 १६ १४०१-१४०५ ] व्युत्पत्तिरत्नाकरकलिता ६४५ १-३ ते ऋषभादयः सप्तस्वराः प्रत्येकमुरः- (भ्वा.प.से.), 'कृत्यल्युटो बहु लम्'३।३।११३ ॥ इति ३० प्रभृतिस्थानभेदेन मन्द्रतां मध्यतां तारतां चाऽवलम्बन्ते। बाहुलकात् स्त्रियां घञ्, टाप, पृषोदरादित्वाद् दस्य यद्दन्तिल: डत्वम् । गजयूथदर्शनात् तद्भङ्गदर्शनाय यथा सिंहस्य "नृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः ।। नादो गर्जितम्, तथा परबलभङ्गाय स्वोत्साहवृद्धये च यो स एव कण्ठो(कण्ठे) मध्यः स्यात् तारः शिरसि गीयते ॥१॥" रावो नादः स सिंहस्येव नादः सिंहनादः, (तत उत्ति[]इति । सप्तस्वराणां भेदत्रयनामानि ॥ ष्ठति सिंहनादोत्थः । द्वे भटानां सिंहनादस्य) ॥ रुदितं क्रन्दितं क्रुष्टम् क्रन्दनं सुभटध्वनिः । १ रोदनं रुदितम् । क्तप्रत्ययः । २ क्रन्दनं १ प्रतिसुभटम् 'आगच्छ, मया सह संयुध्यस्व' क्रन्दितम् । क्तप्रत्ययः। ३ क्रोशनं ऋष्टम्। 'क्रुश आह्वाने इत्याक्रोशपूर्वकमाह्वानं क्रन्दनम् । १० [रोदने च] '(भ्वा.प.से.), क्तः । त्रीणि रुदितस्य ॥ प.से.), ल्युट् । सुभटानां ध्वनिराकरणशब्दः सुभटध्वनिः । एकं प्रतिभटाह्वानस्य ॥ तदपुष्टं तु गह्वरः ॥१४०२॥ १ तद् रुदितमपुष्टं गद्गदस्वरत्वादजातोच्चपत्का- कोलाहलः कलकलेः रम्, तन्नामैकं गह्वरः इति । गाहते हृदयान्तर्वर्तित्वादिति । १ 'कुल संस्त्याने '(भ्वा.प.से.), कोलनं कोलः, 'गाह विलोडने'(वा.आ.से.), 'छित्वर-चत्वर(छत्वर)-' भावे घञ् । कोल एकीभावः, तमाहलयतीति(आह(उणा-२८१) इति साधुः ॥१४०२॥ लतीति) । 'हल विलोठने '(भ्वा.प.से.), अच्, कोलाशब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् । हलः । कोलं वराहमप्याहलयति (आहलति) त्रासयति वा, १ प्रणदनं प्रणादः, पुंसि । भावे घञ् । २ पुंक्लीबलिङ्गः । २ 'कल शब्दसङ्ख्यानयोः '(भ्वा. सीत्करणं सीत्कृतम्, क्लीबे दन्त्यादि । नृणां नराणां आ.से.), 'गोचर-'३।३।११९॥ इत्यादिना चकारस्याऽनुक्तगुणानुरागोत्थः गुणानुरागाभ्यां यातः शब्दः प्रणाद उच्यत समुच्चयार्थत्वाद् घविषये (घप्रत्यये) 'नित्यवीप्सयोः' २० इत्यन्वयः । द्वे सीत्कारस्य ॥ ८।१४॥इति द्वित्वं कलकलः । द्वे कोलाहलस्य ॥ पर्दनं गुदजे शब्दे तुमुलो व्याकुलो रवः ॥१४०४॥ ५० १ ताम्यन्ति कातरजना अत्रेति तुमुलः, द्विपञ्चम१ पद्यते पर्दनम् । 'पर्द कुत्सिते शब्दे'(भ्वा.आ. स्वरः । 'तमु ग्लानौं '(दि.प.से.), बाहुलकादुलच्, नैरुक्त से.), ल्युट्। गुदाज्जातो गुदजः शब्दः, तत्र। एकं पर्दनस्य। उकारः । यद्वा "तुरिति सौत्रो धातुर्गत्यर्थः, ततो घञर्थे कुक्षिसम्भवे ॥१४०३॥ कः, आगमानित्यत्वान्न तुक् । मुरति संवेष्टयतीति । १ कद्यते कर्दनम् । 'कर्द कुत्सिते शब्दे'(भ्वा. इगुपधात् कः । तोर्मुरस्तुमुरः, कपिरि(लि)कादि:"[] प.से.), ल्युट् । कुक्षिसम्भवे उदरसम्भवे । एकं 'गड- इत्यन्ये । एकं व्याकुलशब्दस्य ॥१४०४॥ गडाट' इति ख्यातस्य ॥१४०३॥ मर्मरो वस्त्रपत्रादेः क्ष्वेडा तु सिंहनादोत्थः १ मृणाति मर्मरः । 'मृश(मृ) हिंसायाम्'(त्र्या. १ श्वेदनं क्ष्वेडा । 'लिक्ष्विदा अव्यक्ते शब्दे' प.से.), 'मृङ् प्राणत्यागे'(तु.आ.अ.) वा, 'हो हृदयश्च १. 'वा-' इति४.५ ॥ २. '-ते' इति१.२॥ ३. द्र. स्वोपज्ञटीका ६१४०२ ॥, पृ.३१४॥ ४ 'गद्गदः' इति३ ॥ ५. इतोऽग्रे ३प्रतौ 'गह्वरः' इति दृश्यते ॥ ६. '-बं' इति३॥ ७. 'जा-' इति१.२॥ 4 'पद्य-' इति१.५॥ ९. 'कद्य-' इति३.४.५॥ १०. '-डन' इति३॥ ११. 'ड-' इति४॥ १२. 'रवः' इति४॥ १३. कोष्ठान्तर्गतपाठः १.२प्रत्यो स्ति ॥ १४ -तीति' इति३॥ १५. 'कदि ऋदि क्लदि आह्वाने रोदने च' इति क्षीरतरङ्गिण्यादयः ॥ १६. तुलनीयोऽमरकोषः १६।२५॥ १७ 'कुल संस्त्याने ('सन्ताने' इति मैत्रेयः) बन्धुषु च' इति क्षीरतरङ्गिण्यादयः ॥ १८. 'विलेखने' इति क्षीरतरङ्गिण्यादयः ॥ १९. 'तम' इति३॥ २०. 'काङ्क्षायाम्' इति क्षीरतरङ्गिण्यादयः ॥ २१. सायणसम्मतमिदं सूत्रम्॥ Jain Education Intemational Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy