SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठः सामान्यकाण्डः ॥ उक्ता देवाधिदेवादयो मुक्ताः संसारिणश्च सुरा मनुजा १ ततस्तस्माल्लोकादन्यथाऽन्यस्वरूपः केवला- ३० स्तिर्यञ्चो नारकाश्च क्रमशोऽसाधारणाङ्गसहिताः पञ्चभिः काशरूप अलोकः इत्युच्यते ॥१३६५ ।। काण्डैः, इदानीं तत्साधारणनामाभिधायि षष्ठं सामान्यकाण्डं क्षेत्रज्ञ आत्मा पुरुषश्चेतनः विव्रियते - १ क्षेत्रं देहमानं जानाति चेतयते शरीरप्रमाणत्वात् स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् । । क्षेत्रज्ञः । "ज्ञानस्य शरीरात्मसंयोगासमवायिकारणकत्वात्" : १ लोक्यतेऽवलोक्यते केवलज्ञानिभिरिति लोकः । ["] इति कौमुदी । तथा च गीता'लोक दर्शने'(भ्वा.आ.से.), कर्मणि घञ् । "लोकते- "इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते । ऽवलोकतेऽनन्तज्ञानों भगवानस्मिन्''[ ]इति मिश्राः । २ एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१॥" विशन्त्यस्मिन् जीवादयः पदार्था इति विष्टपम्, पुंक्ली.। [भगवदगीता, अध्यायः-१३, थो-१] इति । क्षेत्रे शरीरे १० "भुवनं विष्टपः पुमान्"[] इति वोपालितः पुंस्येवाऽऽह । जानातीति क्षेत्र इति वा । २ अतति देहाद् देहान्तरं ४० 'विश प्रवेशने'(तु.प.अ.), 'विटपविष्टपविशिपोलपाः'(उणा- सञ्चरति आत्मा, पुंसि । 'अत सातत्यगमने'(भ्वा.प.से.), ४२५)कपचि साधवः ( इति साधुः)। ३ विशन्ति सर्वे 'सातिभ्यां मन्मनिनौ (मनिन्मनिणौ)'(उणा-५९२)इति पदार्था अत्रेति विश्वम् । विशेः 'अशुपषिलटिकटिकणि- मनिन् । ३ पुरि(पुरे) शेते पुरुषः । पृषोदरादिः । खटिविशिभ्यः क्वन्'(उणा-१४९)। ४ भवन्ति विद्यन्ते "अव्यक्तं मन इत्याहुः शरीरं पुरमुच्यते । भूतान्योति भुवनम्, पुंक्ली.। 'भू सत्तायाम्'(भ्वा.प.से.), अव्यक्तके परे शेते पुरुषस्तेन चोच्यते ॥२॥"[ ] इत्युक्तेः । 'भसूधभ्रस्जिभ्यः-'(उणा-२३८)क्युन्, 'युवोरनाकौ'७।१। "पनात्यनेन पुरुषः"["]इत्यन्ये । ४ चेतयते चेतनः । १॥, 'अचि अनुधातु- '६४७७॥ इत्युवङ् । ५ गच्छन्त्यस्यां 'चिती संज्ञाने'(भ्वा.प.से.), णिजन्तः, नन्द्यादित्वाल्ल्युः । जगती । 'गम्लु गतौ'(भ्वा.प.अ.), 'वर्तमाने पृषबृह- जीवोऽपि । चत्वारि जीवस्य ॥ न्महजगत्सरसां शतृवच्चं'(उणा-२४१) इति शतृवद्भावाद् स पुनर्भवी । २० 'ऋनोभ्यः-'४।१५॥ इति ङीप् । ६ गच्छतीत्यवंशीलं जगत्, क्लीबे । 'गम्लु गतौ'(भ्वा.प.अ.), 'द्युतिगमि जीवः स्यादसुमान् सत्त्वं देहभृजन्यु-जन्तवः ५० जुहोतीनां द्वे च'(वा-३।२।१७८ ॥)इति क्विप्, 'गमः ॥१३६६॥ क्वौ'६।४।४०॥ इत्यनुनासिकलोपः, 'ह्रस्वस्य-'६।१७१ ॥ १स आत्मा, भवोऽस्त्यस्य भवी । 'अत इनिइति तुक् । षड् लोकस्य ॥ ठनौ'५।२।११५॥ इतीनिः । १ जीवति प्राणान् धारयति जीवाजीवाधारक्षेत्रं लोकः जीवः । 'जीव प्राणधारणे'(भ्वा.प.से.), पचाद्यच् । २ असवः प्राणाः सन्त्यस्य असुमान् । 'तदस्यास्ति-'५।२। १ जीवाः प्राणिन एकेन्द्रियादयस्तेभ्योऽन्येऽजीवा ९४ ॥ इति मतुप, 'उगिदचाम्- '७।१७०॥ इति नुम्। धर्मास्तिकायादयस्तेषामाधारभूतं क्षेत्रं जीवाजीवाधारक्षेत्रम्, पाणीपमोडति सत्यपंक्ली । 'षटल विशतस्य नामैकं लोकः इति ॥ रणादौ'(भ्वा.तु.प.अ.), वप्रत्ययः । ४ देहं बिभर्ति देहअलोकस्ततोऽन्यथा ॥१३६५॥ भृत् । 'डुभृञ् धारणादौ '(जु.उ.अ.), क्विप्, 'हृस्वस्य १. 'विवृ-' इति१॥ २. '-न्ते' इति४॥ ३ '-निभिः' इति ॥ ४ द्र. पदचन्द्रिका, भा-२, भूमिवर्गः, श्री-६, पृ.८ ॥, रामाश्रमी२ ॥१६॥ पृ.१४३॥ ५ कोष्ठान्तर्गतपाठोऽनावश्यकः ॥ ६ 'क्वुन्' इति३॥ ७ -जगच्छतृवच्च' इत्युणादिगणसूत्रे ॥ ८ 'लोकमिति नामैकम्' इति३ ॥ ९ 'चेत् तन्मते' इति१॥ १०. द्र. पदचन्द्रिका, भा-१, कालवर्गः, श्री-१३१, पृ.१६७॥ ११. द्र. टीकासर्वस्वम्, भा-१, १४।२९ ॥, पृ९९॥ १२. 'वो-' इति३.४॥ १३ 'क्तः' इति४॥ १४ 'परमात्माना नाम' इति १प्रतेष्टिप्पणी ॥ १५. 'संसारो जीव नाम' इति १प्रतेष्टिप्पणी ॥ १६. '-तीति' इति४॥ १७ 'मुम्' इति१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy