SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६०८ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, खचरपञ्चेन्द्रियाः मद्स्तु जलवायसः ॥१३२३॥ दिर्वा । ३ चरणावेवाऽऽयुधमस्य चरणायुधः, पादयोधि१ मज्जति जले मद्दुः । 'टुमस्जो शुद्धौ '(तु. त्वात् ॥१३२४॥ ४ कृकेण शिरोग्रीवेण कृकमव्यक्तं वा प.अ.), बाहुलकादुः, न्यङ्क्वादित्वात् कुत्वम् । जलचारी वक्ति कृकवाकुः । 'कृके वचः कश्च'( उणा-६)इत्युण् । वायसो जलवायसः । एकं जलवायसस्य ॥१३२३॥ ५ ताम्रा चूडाऽस्य ताम्रचूडः । ६ विवृत्तेऽक्षिणी अस्य विवृत्ताक्षः । 'बहुव्रीहौ सक्थ्यक्ष्णो:-'५।४।११३ ।। इति षच । घूके निशाटः काकारिः कौशिको-लूक-पेचकाः । ७ शिखण्डोऽस्त्यस्य शिखण्डिकः । 'अत इनिठनौ'५।२। दिवान्धः ११५॥ । सप्त कुक्कुटस्य । शेषश्चात्र१ घवते शब्दायते घूकः । 'घुङ् शब्दे'(भ्वा. "कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । आ.अ.), 'घुयुहि-'(हैमोणा-२४)इति को दीर्घत्वं च । 'घू' मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥१॥ इति शब्देन कायति वा । 'कै शब्दे'(भ्वा.प.अ.), 'आतो आरणी विष्किरी बोधिर्नन्दीक: पुष्टिवर्धनः । १० ऽनुपसर्गे कः'३।२।३ ॥, तत्र । २ निशायामटति निशाटः। चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥२॥ 'अट गतौ'(भ्वा.प.से.), पचाद्यच् । ३ काकानामरिः उषाकीलो विशोकश्च वाजस्तु ग्रामकुक्कुटः ॥" काकारिः । ४ कोशः प्रयोजनमस्य कौशिकः । 'तदस्य [शेषनाममाला ४।१९१-१९३ ।।] ॥ प्रयोजनम् '५।१।१०९ ॥ इति ठक् । कुशिकस्याऽपत्यमिति हंसाश्चक्राङ्ग-वक्राङ्ग-मानसौकः-सितच्छदाः वा । कौ शेत इति वा । पृषोदरादिर्वा । ५ "उल्लमप्य ॥१३२५॥ चक्षुषा (ऊर्ध्वमप्यस्य चक्षुषी) लोकत उलूकः । पृषो १ घ्नन्ति वर्षासु मानसं गच्छन्ति हंसाः । 'हन् दरादिः"["] इति स्वामी । "ऊवौं कर्णावस्य उलूकः । पृषोदरादिः''[ ] इति सुभूतिः । उचति समवैति कोटरे वा। (हन) हिंसागत्योः '(अ.प.अ.), 'वृ(व)तवदिहनिकमि'उलूकादयश्च'(उणा-४८१) इति निपातितः । ६ पचति (उणा-३४२)इत्यादिना सः । २ चक्राकारमङ्गमेषां वृत्तसन्तपति दुःखेनेति पेचकः। पचेः 'कृजादिभ्यः [संज्ञायां] त्वात् चक्राङ्गः । "चक्रस्येवाऽङ्गानि वृत्तत्वादिनाऽस्य २० वुन्'(उणा-७१३), पृषोदरादित्वादत एत्वम् । ७ दिवा अह्नि चक्राङ्गः''[ ] इति स्वीकारात् । ३ वक्रमगमेषां वक्राङ्गः अन्धो दिवान्धः। सप्त घूकस्य ॥ ४ मानसाख्यं देवसर ओको गृहमेषां मानसौकसः । ५ सिताः श्वेताश्छदा एषां सितच्छदाः । चतुर्भिर्द्वन्द्वः । अथ निशावेदी कुक्कुटश्चरणायुधः ॥१३२४॥ पञ्च सामान्येन हंसस्य । 'मराला: '[शेषनाममाला४। कृकवाकुस्ताम्रचूडो विवृत्ताक्षः शिखण्डिकः । १९३॥]इति शैषिकम् ॥१३२५॥ १ निशां वेदयति ज्ञापयति निशावेदी । 'विद राजहंसास्त्वमी चञ्चचरणैरतिलोहितैः । ज्ञाने'(अ.प.से.), णिजन्तः, ग्रहादित्वाणिनिः । २ कोकानां १ अमी हंसा अतिलोहितैरत्यन्तरक्तैश्चञ्चुचरणैक्षुद्रजन्तूनां कुक् । 'कुक वृक आदाने '(भ्वा.आ.से.), मुखपादैः 'राजहंसाः' उच्यन्ते । जाति श्रेष्ठत्वाद् हंसानां सम्पदादित्वात् क्विप् । कुटतीति कुटः । 'इगुपध-'३।१।। राजानो राजहंसाः । राजदन्तादित्वात् परनिपातः । चञ्चु१३५ ॥इति कः । कुका कुटः कुक्कुटः, द्विककारसंयोग सहितैश्चरणैरिति समासः ॥ मध्यः । 'कर्तृकरणे कृता बहुलम्'२।१।३२ ॥इति समासः । ३० पादैः कुं पृथिवीं कुटतीति । इगुपधत्वात् के पृषोदरा- मल्लिकाक्षास्तु मलिनैः १. 'भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उ:'(उणा-७) इत्युः, न्यक्वादित्वात् कुत्वम्, जश्त्वेन सकारस्य दत्वमित्यपि बोध्यम् ॥ २. 'घुङ् कुङ् उङ् शब्दे' इति स्वामी, 'घुङ कुङ् उङ् कुङ् शब्दे' इति मैत्रेयसायणौ ॥ ३ 'प्रयोजनम्' इत्येवाऽष्टाध्याय्याम् ॥ ४ अम.क्षीरस्वामिटीकायाम्-"उलति नेत्राभ्यां वहत्युलूकः । ऊोल्लोकनादिति निरुक्तम्" इति दृश्यते, २।५।१५ ॥, पृ.१२७ ॥, द्र. पदचन्द्रिका, भा२, सिंहादिवर्गः, थो-२३०, पृ.२९६ ॥ ५. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, श्रो-२३०, पृ.२९६॥ ६ '-कनं' इति१.२॥ ७ '--' इति४.५॥ ८ '-च्छश्च' इति४॥ ९ '-करो' इति३॥ १०. 'पृ-' इति३॥ ११. '-जी' इति३, '-जे' इति५॥ १२. '-क्कटः' इति५ ॥ १३. 'वृत-' इति३॥ १४. '-ङ्गीः' इति३॥ १५. '-सोख्यं' इति३॥ १६. '-ख्या-' इति३ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy