SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ 150 प-व १२७७-१२८३] व्युत्पत्तिरत्नाकरकलिता ५८९ रसना "शुनिः क्रोधी रसापायी शिवारिः सूचको रुरुः । वनन्तपः स्वजातिद्विट् कृतज्ञो भल्लहश्च सः ॥१॥ शालाको मृगदंशः श्वा दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।। १ कोकतेऽस्थ्यादिकमादत्ते कुक्कुरः । 'कुक मण्डलः कपिलो ग्राममृगश्चन्द्रमहोऽपि च ॥२॥" दि. । यद्वा कुगिति कुरति [शेषनाममाला १८१शब्दायते कुक्कुरः । 'कुरत् शब्दे '(तु.प.से.), 'इगुपध-' अलर्कस्तु स रोगितः ॥१२८०॥ ३।१।१३५ ।। इति कः । २ वक्रो वालधिरस्य वक्रवालधिः ॥१२७८ ॥ ३ अस्थीनि भुनक्ति अस्थिभुक् । 'भुज १ अल्यते वार्यते दशनभयाद अलर्कः। 'अलब पालनाभ्यवहारयोः'(रु.प.अ.), सम्पदादित्वात् क्विप् । ४ भूषणादौ'(भ्वा.प.से.), 'निष्कतुरुष्क-'(हैमोणा-२६)इति भषति कुत्सितं वाशते (वाश्यते) भषणः । 'भष भर्त्सने' साधुः । सञ्जातगरादिप्रयोगत्वाद् यक्ष्मादिरोगः सञ्जातोऽस्य ४० १० (भ्वा.प.से.), नन्द्यादित्वाल्ल्युः । क्वुनि भषकोऽपि । ५ रोगितः । तारकादित्वादितच् । एकं हडकियाश्वानस्य ॥१२८०॥ सरमाया अपत्यं सारमेयः। 'स्त्रीभ्यो ढक्'४।१।१२०॥ । विश्नकदद्रस्त कशलो मृगव्ये ६ कुले गृहे भवः कौलेयकः। 'कुलकुक्षि-'४।२।९६॥ इति ढकञ्। ७ शुनति गच्छति शुनः । 'शुन गतौ'(तु.प.से.), १ विश्वं कत् कुत्सितं द्रवति विश्वकट्ठः । 'द्रु गतौ' 'इगुपध-'३।१।१३५ ॥ इति कः । ८ शुनिः, 'इगुपधात् (भ्वा.प.अ.), 'मितव्वादिभ्यश्च'(वा-३।२।१८०॥) इति डुः । कित '(उणा-५५९) इतीन, हरिवत् । ९ शोभन आनः मृगव्ये आखेटके कुशलो निपुणः। सिकारीश्वानस्यैकम्॥ प्राणोऽस्य श्वानः, तालव्यादिरकारान्तः । १० गृहस्य मृगो - सरमा शुनी । गृहमृगः । ११ किरत्यस्थीनि कुर्कुरः, पञ्चमस्वरद्वयः, १ 'प्रथेरमच्'(उणा-७४६) इति बाहुलकात् सर्तेपृषोदरादिः, व्यञ्जनरेफक्वर्गाद्यद्वयमध्यः। १२ रात्रि जागर्ति ति रपि, ततष्टाप् [सरमा] । २ देवशुनी इति विशेषवृत्ति ति रात्रिजागरः । 'कर्मण्यण'३।२।१॥, 'जाग्रो विचिण्-' रप्यसौ सामान्येष्वभिधानात् । द्वे शुन्याः ॥ मानो २० ७।३।८५ ॥ इति गुणः ॥१२७९॥ १३ रसनयाँ लेढि रसनालिट् । सम्पदादित्वात् क्विप्। १४-१७ रतशब्दात विट्चरः शूकरे ग्राम्ये पराः कीलादयः, यथा रतेन कील्यते बध्यते रतकीलः । १ विशं चरत्यत्ति विट्चरः । 'चरेष्टः'३।२। 'कील बन्धने '(भ्वा.प.से.), कर्मणि घञ् । रते कीलो- १६॥ । शकरे ग्राम्ये, ग्रामीणे शूकर इत्यर्थः । एकम् ॥ ऽस्येति वा! रते शेते रतशायी । ग्रहादित्वाणिनिः । रतेन महिषो यमवाहनः ॥१२८१॥ व्रणमस्य रतव्रणः। रतमेवाऽन्दुको बन्धनमस्य रतान्दुकः । १८ शालायां गृहे वृक: शालावृकः । १९ मृगान् दशति रजस्वलो वाहरिपुर्लुलायः सैरिंभो महः । मृगदंशः । अच् । २० श्वयति वर्त्मनि श्वा । 'टुओश्वि भीरुकः गतिवृद्ध्यो: '(भ्वा.प.से.), 'श्वन्नुक्षन्पूषन्प्लीहन्क्लेदस्नेहन्मूर्धन्मजन्नर्यमविश्वप्सन्परिज्मन्मातरिश्वन्मघवन्निति'(उणा-१५७) ... ॥१२८२॥ ३० कनि साधवः । श्वानौ, श्वान इत्यादि। विंशतिः श्वानस्य । रक्ताक्षः कासरो हंसकालीतनयलालिको । शेषश्चात्र १ महन्ति पूजयन्त्यनेन, (मह्यते वा) महिषः । १. 'कुक वृक आदाने' इति क्षीरतरङ्गिण्यादयः ॥ २ तकारानुबन्धो हैममते ॥ ३ १प्रतौ नास्ति ॥ ४ इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते॥ ५ 'भासते' इति१, 'वाशेते' इति३॥ ६. '-यः' इति३॥ ७'-न्' इति३॥ ८ '-नाया' इति३॥ ९ 'श्वनुक्षनिति' इति३.४.५ ॥ १०. 'साधुः' इति३॥ ११. 'शुनि' इति३॥ १२. 'रुद्रः' इति१॥ १३. 'कृतभग्नो' इति१॥ १४ 'स्यादिण्ड-' इति१.४.५ ॥ १५. '-न्' इति३ ॥, अत्र युधिष्ठिरमीमांसकमहोदयकृतटिप्पणी द्रष्टव्या, भ्वादिः, धातुसं-३४६, पृ.८१॥ १६ ‘-की-' इति३॥ १७ 'सू-' इति३ ॥ १८ कोष्ठान्तर्गतपाठः ४.५प्रत्योर्नास्ति । कन्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy