SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ५८२ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः द्वैदन्तोऽपि । २ द्विशब्दात् षष्शब्दाच्च रदशब्दो योज्यः, १ वेवेष्टि विषाणम्, त्रिलिङ्गः । 'विप्लु व्याप्तौ' ३० तेन द्विरदः । बिदन्तावृषभस्य द्वे । 'दुगउ' इति भाषा । (जु.उ.अ.), 'कृपिविषि-'(हैमोणा-१९१) इत्याणक् । २ १ 'षह मर्षणे'(भ्वा.आ.से.), 'सहे: षष् लुक् च'( ) कूणयति कूणिः । 'इन् सर्वधातुभ्य: '(उणा-५५७)इतीन्, इति सहे: षषादेशः, क्विनश्च लुक् । षट् दन्ता यस्येति गौरादिः, स्वार्थे कनि, 'केऽणः'७।४।१३ ॥ इति ह्रस्वत्वे षोडन् । 'वयसि दन्तस्य- '५।४।१४१॥ इति दत्रादेशः, कूणिका । ३ शृणाति हिनस्त्यनेन शृङ्गम् । 'श हिंसा'षष उत्वं दतृदश-'(वा- )इत्युत्वष्टुत्वे । षोडन्तौ, याम्'(त्र्या.प.से.), 'शृणातेह्रस्वश्च'(उणा--१२३) इति गन् , षोडन्तः इत्यादि । स्त्रियां षोडती । “अन्ये तु-"दन्तस्य कित्त्वम् , नुट चोपसङ्ख्यानात् । पुंक्लीबलिङ्गोऽयम् । दत्रादेशे कृते षोडन्निति शब्दान्तरं नकारान्तम्, राजन्शब्द- त्रीणि शृङ्गस्य ॥ वत्"[तत्त्वप्रकाशिकाटीका (बृहद्वृत्तिः) ३।२।९१ ॥] इति सास्ना तु गलकम्बलः ॥१२६४॥ १० तत्त्वप्रकाशिका । तथा षोडा, षोडानौ, षोडानः इति । प्रज्ञाद्यणि षौडतः, रामशब्दवत् । १ सस्ति स्वपिति सदा लम्बमानत्वात् सास्ना । "इष्टषौडतमेधाविसाधुसाधारणद्वये । 'षस स्वप्ने '(अ.प.से.), 'रास्नासास्ना- '(उणा-२९५) ४० लङ्केशयौधायै वा स्मै हिता चैकीर्षती क्रिया ॥१॥" इत्यादिना साधुः । २ गलस्य कम्बलो गलकम्बलः । [ ]इति गणरत्नमहोदधिटीका। २ षड्रदः। द्वे षड्दन्त 'कम्बले नागराजे स्यात् सास्नाप्रावारयोः क्रिमौ (कृमौ)" वृषभस्य । 'छगउ' इति भाषा ॥१२६३॥ [विश्वप्रकाशकोशः, लान्तवर्गः, थो-७५] इति विश्वः । द्वे वहः स्कन्धः गलकम्बलस्य ॥१२६४॥ १ वृषस्य स्कन्धः । २ वहत्यनेन वहः। 'गोचर गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी । सञ्चर-'३।३।११९ ॥ इति साधुः । द्वे वृषभस्कन्धस्य ॥ अंसकूटं तु ककुदम् ॥१२६५॥ १ अंसयोरुपरिभागः कूटं शिखरम् अंसकूटम् ।। २० तम्पा निलिम्पिका तंवा २ ककते ककुदम्, पुंक्ली. । 'कक लौल्ये'(भ्वा.आ.से.), १ गच्छति गौः, पुंस्त्रीलिङ्गः। 'गम्लु गतौ'(भ्वा. 'ककेर्णिद्वा'(हैमोणा-२४३) इत्युदः । ककुरपि ककुदपि प.अ.), 'गमे?: '(उणा-२२५) इति डोः । २ सुरभ्या ५० (ककुत्कुकुदावपि । "अंसकूटस्तु ककुदम्''[हलायुधकोशः अपत्यं सौरभेयी। 'स्त्रीभ्यो ढक्'४।१।१२०॥ ३ "गौरु२२६६ ॥] इति हलायुधः । वृषभखूभीनाम्नी द्वे ॥ स्रा प्रिया इला मही''[ ]इति निरुक्तम् । मह्या नैचिकं शिरः । गोरपत्यं माहेयी । 'स्त्रीभ्यो ढक्'४।१।१२० ।। इति ढक् । "मह्यते पूज्यते महा । 'मह पूजायाम्'(भ्वा.उ.से.), घबर्थे १ नीचैश्चरति नैचिकम्, पृषोदरादिः । नैचिकीत्यन्ये । "नैचिकी च शिरोदेशः''[हलायुधकोश:२।२६७॥] के: । महाया अपत्यं माहेयी''[अम.क्षीर.२।९।६६॥] इति तु स्वामी । मह्यां भवा वो माहेयी । 'नद्यादिभ्यो इति हलायुधः । एकं वृषभर्शिरसः ॥ ढक्'४।२।९७॥ । ४ 'माहृङ् माने'(भ्वा.उ.से.), भ्वादिविषाणं कूणिका शृङ्गम् रुभयपदी । "मानं वर्तनम्"[हेमचन्द्राचार्यकृतधातुपारायणम् , उस्ताऽघ्न्या रोहिणी शृङ्गिण्यनद्वाह्यनंदुह्यषा 3 १. 'दे.' इति३॥ओ' इतिर, '-गो इति३॥ इति३॥ १२. 'नीचकी' इति हलपुक्लाबः' इति३॥ १८. तुलनीयह १. 'द्वे-' इति३॥ २. इतोऽग्रे १.२प्रत्योः 'षट्' इति दृश्यते ॥ ३ १.३.४.५प्रतिषु नास्ति ॥ ४ -न्तः' इति३॥ ५, 'इष्टः' इति३ ।। ६.'-णे' इति१ ॥ ७ --ओ' इति१, '-गो 'इति३॥ ८ -भस्य' इति३॥ ९ 'अंश-' इति मुद्रिताभिधानचिन्तामणिनाममालायाम्, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ १०. 'कं-' इति३॥ ११. '-रोऽपि' इति३॥ १२. 'नीचकी' इति हलायुधकोशे, पृ.३२ ।। १३. '-सि ' इति३.५॥ १४. '-णिका' इति३॥ १५. 'सर्वधातुभ्य इन्' इत्युणादिगणे ॥ १६. 'शृ' इति३॥ १७ 'पुंक्लीबः' इति३॥ १८. तुलनीयोऽमरकोषः२।९।६३ ॥ १९. '-ना-' इति३॥ २०. "घअर्थे कः' इति १प्रतौ नास्ति ॥ २१. अम.क्षीरस्वामिकृतटीकायाम्-"मह्यते पूज्यते महा । तस्या अपत्यं माहेयी ।" इत्येव दृश्यते, पृ.२१४ ॥ २२. १.३प्रत्योर्नास्ति ॥ २३. पाणिनीयमते ङ कारानुबन्धोऽनावश्यकः ॥ तस्या अपत्यं Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy