SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ५८० अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः ज्यः, अत्र ऋषभावस्था विकृतिः, वत्सावस्था प्रकृति- वत्सः शकृत्करिस्तर्णः रिति । ऋषभाया (ऋषभाय) अयमार्षभ्य इति वा । १ वदति मातरं दृष्ट्वा वत्सः । 'वद व्यक्तायां "आर्षभ्यः स तु विज्ञेयः षण्ढत्वे यस्य योग्यता" वाचि'(भ्वा.प.से.), 'वृ(व) तवदिहनिक मिकषियुमुचिभ्यः [हलायुधकोश: २ ॥२६४ ॥] इति हलायुधः । एकं खसी- सः'(दशपाधुणादि-९।२१॥)इति सः । २ शकृत् करोति करणार्हवृषभस्य ॥ शकृत्करिः । 'स्तम्बशकृतोरिन्'३।२।२४ ॥, हरिशब्दवत् । कूटो भग्नविषाणकः। ३ तरति तर्णः। 'तृ प्लवनतरणयोः (भ्वा.प.से.), बाहुल१ कूट्यतेऽसौ कूटः । 'कट दाहे"(च.उ.से.) काद् नः। तृणोति(तृणुते) तृणातीति वा । 'तण अदने' ४० कर्मणि घञ् । २ भग्नं विषाणमस्य भग्नविषाणः, स्वार्थे (व्या.उ.से.), पचाद्यच् । त्रीणि लघुवत्सस्य ॥ कनि भग्नविषाणकः । “भग्नशृङ्गस्तु कूट: स्यात्''[हला दम्य-वत्सतरौ समौ । १० युधकोश:२।२६७॥] इति हलायुधः । "द्वौ समौ"[]इति १ दमनार्हो दम्यः । 'दमु उपशमे '(दि.प.से.), तट्टीका । द्वे भग्नशृङ्गवृषभस्य ॥ 'पोरदुपधात्'३।१।९८॥ इति यत् । दममर्हतीति, दण्डादिइट्चरो गोपतिः षण्डो गोवृषो मदकोहलः त्वाद् यो वा । २ हसितो वत्सो वत्सतरः । 'वत्सोक्षा-' ॥१२५९॥ ५।३।९१ ॥इति ष्टरच् । "महोक्षतां वत्सतरः स्पृशन्निव" १ एषणमिट् , 'इषु इच्छायाम्'(तु.प.से.), सम्प- [रघुवंशम्, सर्गः-३, श्रो-३२] इति रघुः । "उत्तीर्यमाणशैशवे दादित्वाद् भावे क्विप् । इषा इच्छया चरति इट्चरः । वत्से द्वौ समौ"[] इति हलायुधटीका । किल्होडानाम्नी द्वे॥ पचाद्यच् । "इड्वर (इत्वर) इत्येके"[अम.क्षीर.२।९। नस्योतो नस्तितः - ६२ ॥] इति स्वामी । २ गवां पतिः गोपतिः । ३ सनोति ददाति, गर्भ सनति वा षण्डः । 'षणु दाने' १ नासिकायां भवा विद्यमाना नस्या । 'शरीरा- ५० (तु.उ.से.), 'जमन्ताडुः '(उणा-१११) । षण्डो मूर्धन्यादिः ।। वयवाद्- '४।३ ५५ ॥ यत्। 'नस् नासिकाया यत्तस्क्षुद्रेषु' २० "षण्डः पद्मादिसङ्काते न स्त्री स्याद् गोपतौ पुमान्"। (वा-६।१।६३ ॥)इति नसादेशः । नस्या वृषादिनासारज्जुः, [मेदिनीकोशः, डान्तवर्गः, शो-२६] इति मूर्धन्यादौ डान्ते ' तया उतो नस्योतः । "नस्तायामूतः स्यूतो नस्तोतः" मेदिनिः । शण्ड (शण्ढ?)स्तालव्यादिरपि । "षण्डो [ ]इति तु शाब्दिकाः । २ नस्तः कृतोऽस्य । 'प्राति(शण्डो? शण्ढो) वर्षवरे क्लीबे गोपतौ वन्ध्यपरुषे" पदिकाद् धात्वर्थे-'(गणसू-, चुरादिः, सं २९६)इति णिच्, [विश्वप्रकाशकोशः, ढान्तवर्गः, श्रो-३] इति ढान्तवर्गे महे ततः कर्मणि क्तः, नस्तितः । यद्वा ‘णस्(णस) कौटिश्वरः । ४ वृषोऽनाकृष्टाण्डः, गौश्चासौ वृषश्च गोवषः । ल्य (भ्वा.आ.स.), बाहुलकाद् हासमाग्रण्- ( उणा-३६६) गवां वृषो बीजनिफैक्तेति वा । गवेन्द्रोऽपि । यदव्या इति तन्, नस्ता, नासा कृताऽस्य, पूर्ववण्णिजन्तात् श्रयः-"गवोष्ट्रिभिर्गवेन्द्रांसैर्गवुष्ट्रप्रियवीरुधः''[व्याश्रयमहा क्तः । "वाणे नलिननालेसोऽहिगौरिव नस्तितः"[] इति काव्यम्, सर्गः-१, थो-२६] इति । "गवामिन्द्रो गवेन्द्रः नेमिचरित्रम् । द्वे नस्तितवृषभस्य ॥ ५० शण्डस्तदंशवदंसौ स्कन्धौ येषां ते तथा तै:"[श्री पष्ठवाट तु स्याद् युगपार्श्वगः ॥१२६०॥ ३० अभययतिलकगणिकृतटीका, १।२६] इति तट्टीका । "गवेन्द्रो यज्ञचरु:"[] इति कृष्णमिश्राः । ५ मदेन १ पष्ठं वहति पष्ठवाट् । 'वह प्रापणे'(भ्वा. कोहलो नट इव मदकोहलः । पञ्च शण्डस्य । 'सांड' उ.अ.), 'वहे श्च'३।२।६४ ॥ इति ण्विः । पष्ठवाहौ । इति भाषा ॥१२५९॥ शसादावचि 'वाह ऊ'६।४।१३२॥, 'प्रत्येधत्यूठ्सु'६।१। १. द्र. माधवीयधातुवृत्तिः, तुदादिः, धातुसं-८, पृ.४६३ ॥ २. 'च' इति हलायुधकोशे, पृ.३२ ॥ ३. स्वामिसम्मतोऽयं धातुपाठः ॥ ४. 'इष' इति सायणः ॥ ५. '-तीति' इति३ ॥ ६. इतोऽग्रे १प्रतौ 'गर्भ' इति दृश्यते ॥ ७. '-ढः' इति४॥ ८. '-न्यडा-' इति१, '-न्या-तौ' इतिर, 'न्यान्ते' इति३॥ ९. 'डन्ते' इति३ ।। १०. '-धरे' इति विश्वप्रकाशकोशे, पृ.४६॥ ११. '-षि-' इति३ ॥ १२. '-वीन्द्रः' इति३॥ १३. '-ढ' इति२ ॥ १४. 'तृणानीति' इति१.२॥ १५. तुलनीयोऽमरकोषः२१६२॥ १६. '-समे' इति२.३.५ ॥ १७. 'वो-' इति३॥ १८. 'मद-' इति३॥ १९. '-त्सौ' इति३ ।। २०. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६३५, पृ.७२६ ॥ २१. '-णो' इति३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy