SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः हयद्विपम् ॥१२५२॥ भूरुहान् लेढि भोलिः, पृषोदरादिः। ६ मरुर्धन्वा प्रियो१ वीयतेऽसारतया क्षिप्यते वीतम। 'वी गत्यादौ' ऽस्य मरुप्रियः ॥१२५३॥ ७ मयते गच्छतीति मयः (अ.प.से.), बाहुलकाद् 'हसिमृग्रिण- '(उणा-३६६)इत्यादिना 'मय गतौ'(भ्वा.आ.से.), अच् । ८ महदङ्गमस्य महाङ्गः। तन्। फल्गु असारम्, हयाश्च द्विपाश्च हयद्विपम् । सेनाङ्ग- ९ वसन्ते भवो वासन्तः । 'तत्र भवः '४।३।५३ ।। इत्यण् । त्वादेकवद्भावः। असाराश्च । असारहस्तिनाम एकम्। 'टार' १० द्वे ककुदी अस्य द्विककुद, दकारान्तः । ११ दुर्ग इति भाषा हयानाम्, 'खोरटउँ' इति भाषा गजानाम् ॥ मार्ग लङ्घयत्यनेन दुर्गलङ्घनः। करणे ल्युट् । १२ भूतानि हन्ति भूतनः। 'अमनुष्यकर्तृके च'३।२५३॥ इति टक् । ॥ इत्यश्ववर्गः ॥१२५२॥ १३ उष्यते दह्यते मराविति उष्ट्रः । 'उष दाहे '(भ्वा. वेसरोऽश्वतरो वेगसरश्च प.से.), '-ष्ट्रन्'(उणा-५९८)इति ष्ट्रन, बाहुलकादगुण१ अजन्त्यनेन वेसरः । २ अश्वेन अश्वायां जातो त्वम् । १४ दशेरेषु मरुषु भवो दाशेरः । 'तत्र भवः' ४० १० ऽश्वः, स गर्दभपितृ[क]तया सञ्जातहासः अश्वतरः । 'वत् ४।३।५३ ॥इत्यण् । १५ रौतीत्येवंशीलो रवणः । 'चलनसोक्षाश्वर्षभेभ्यश्च-'५।३।९१॥ इति ष्टरच् । अश्वशब्दार्थस्य शब्दार्था]त्-'३।२।१४८ ॥ इति युच् । १६ कण्टका व्यक्तेस्तनुत्वं प्रवृत्तिनिमित्तजातिद्वारकम्, प्रवृत्तिनिमित्तं चेहा अशनमस्य कण्टकाशनः ॥१२५४॥ १७ दीर्घा ग्रीवाऽस्य श्वादन्यस्मिन् सदृशजात्यन्तरयोगिनि आरोप्यत इति गौणत्वे दोघग्रावः । १८ केल्या कोयते स्म कोलक दीर्घग्रीवः । १८ केल्या कीर्यते स्म केलिकीर्णः । 'क तनुत्वम् । ष्टरचः षित्त्वात् स्त्रियामश्वतरी । ३ वेगेन सरति विक्षेपे'(तु.प.से.), निष्ठा, 'ऋत इद्धातो: '७।१।१००॥ । गच्छति वेगसरः । 'स गतौ'(भ्वा.प.अ.). अच । त्रीणि सामान्येनाऽष्टादश उष्ट्रस्य ॥ 'खचर' इति ख्यातस्य ॥ करभस्तु त्रिहायणः । अथ क्रमेलकः । १ 'क विक्षेपे'(तु.प.से.), कीर्यते करभः, 'क गृशृशलिकलि-'(दशपाधुणा-७।१८॥) इत्यभच् । त्रीणि कुलनाशः शिशुनामा शलो भोलिमरुप्रियः । हायनान्यस्य त्रिहायणः । 'त्रिचतुहायनस्य'(वा- )इति ५० ॥१२५३॥ णत्वम् । एकं त्रिवर्षोष्ट्रस्य । 'करह' इति भाषा ॥ २० मयो महाङ्गो वासन्तो द्विककुद् दुर्गलङ्घनः । स तु शृङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः भूतघ्न उष्ट्रो दासेरो (दाशेरो) रवण: ॥१२५५॥ कण्टकाशनः ॥१२५४॥ १ स करभः काष्ठमयैर्दारुनिर्मितैः पादबन्धनै युक्तः शृङ्खलकः उच्यते इत्यन्वयः । शङ्कलमस्य बन्धनं दीर्घग्रीवः केलिकीर्णः शृङ्खलकः । 'शृङ्खलमस्य बन्धनं कर भे'५।२७९ ।। इति १ क्रामन्ति देशान्तरमनेन क्रमेलकः। 'क्रमु पाद- सत्रेण शङ्कलशब्दात् कन्प्रत्ययः । करभाणां काष्ठमयपादविक्षेपे'(भ्वा.प.से.) 'क्रमेरेलकः '(हैमोणा-६६) इत्येलकः । बन्धनं शङलं (वयः शब्दश्चायं बन्धनं तु भवत् मा वाक्रमान् पादानेलयति क्रमेलः । 'अल प्रेरणे'(चु.उ.से.), भूत )। "करभाः स्युः शङ्कलका दारवैः पादबन्धनैः" 'इगुपध-'३।१।१३५॥ इति कः, स्वार्थे कनि क्रमेलकः । [अमरकोषः२।९७५ ॥] इत्यमरः ॥१२५५॥ ६० २ कुलं नाशयति कुलनाशः । णशेर्णिजन्तात् 'कर्मण्यण' । गर्दभस्तु चिरमेही वालेयो रासभः खरः । ३२१॥ । ३ शिशो माऽस्य शिशुनामा, नकारान्तः । ० ४ शलति शलः । 'शल गतौ '(भ्वा.प.से.), अच् । ५ १. '-वम्' इति१॥ २. '-टो' इति३॥ ३ 'त्य-' इति१ ॥ ४ इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ ५. इतोऽग्रे प्रतौ 'प्रवृत्तिनिमित्तजातिद्वारकं' इति दृश्यते ॥ ६. द. मा.धातुवृत्तिः, स्वादिः, धातुसं-१९, पृ.४५६॥ ७ -ह्यन्' इति४.५ ॥ ८ १प्रतौ नास्ति॥ ९. '-सन-' इति१ ॥ १०. '-ओ' इति१, -हो' इति३, '-हौ' इति४॥ ११. 'बन्धनमस्य' इति३॥ १२. कोष्ठान्तर्गतपाठोऽस्पष्टः प्रतिभाति ॥ Jain Education Intermational Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy