SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ १० अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः लधिः १ तत्रेति गतिपञ्चकमध्ये, 'धोर(धोत्र) गति ॥१२४४॥ चातुर्ये '(भ्वा.प.से.), भ्वादिः, परस्मैपदी, क्तः, स्वार्थे १ पवते दंशादीनुत्सारयति पुच्छम्, पुंक्ली.। 'पू कनि, धोरितकम्। स्वार्थेऽणि वृद्धौ च धौरितकम् । २ पवने '(भ्वा.आ.से.), 'पूडो ह्रस्वश्च'(हैमोणा-१२५) इति धौर्यम्, 'ऋहलोर्यत्'३।१।१२४॥ । ३ नन्द्यादित्वाल्ल्यौ छक् । पुतौ छादयतीति, पृषोदरादिर्वा । 'पुच्छ प्रमादें' धोरणम् । ४ भावे निष्ठायां धोरितम् ॥१२४६॥ तच्च ( ), 'इगुपध-'३।१।१३५ ॥ इति को वा । २ प्रशस्ता नकुलकङ्कमयूरशूकरगतिसदृशमित्यर्थः । "वर्धाबद्धा धोरिवाला अस्य वालहस्तः । वालानां हस्त इव दंशादिवार तेन प्रयाता''[शिशुपालवधम्, सर्गः-१८, थो-५] इति णाद् वालहस्त इति वा । "हस्तः पाश: पक्षश्च कला माघः । प्रथमतो लक्षणोपेतधोरितगतिनामानि चत्वार्युपार्थाः"[अमरकोषः२।६।९८॥] इत्युक्तम् । तेन वालहस्तो तानि । इत्यश्वगतेः प्रथमो भेदः ॥ वालसमूहो वा । ३ लङ्गति चलति लाङ्गलम्, पुंक्ली. । वल्गितं पुनः । 'लगि गतौ'(भ्वा.प.से.), 'खर्जिपिञ्जादिभ्य ऊरोलचौ' अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् (उणा-५३०) इत्यूलच्, 'अन्येषामपि-'६।३।१३७॥ इति ॥१२४७॥ दीर्घः । ४ लूयत इति लूम, पुंक्ली . । '-मन् '(उणा १ वल्गनं वल्गितम् । 'वल्ग वल्गने (भ्वा. ५८४)इति मन्, बाहुलकाद् गुणाभावः । लुमनी, लूमानि प.से.), भावे क्तः । अग्रकायसमुल्लासात् कुञ्चितास्यं इत्यादि । “धूमवत्, मकि लूममदन्तम्''[पदचन्द्रिका, वक्रमुखं नतत्रिकं नतपश्चाद्भागम् । “द्रुतवल्गितपादस्तु भा-२, क्षत्रवर्गः, थो-५०४] इति मिश्राः । ५ वाला तक्ष्यमाणो धुराङ्खरैः"[] इति हरिवंशः । एकं लक्षणोपेतधीयन्तेऽत्र वालधिः, पुंसि । 'कर्मण्यधिकरणे च'३।३। वल्गितगतेः । इत्यश्वगतेर्द्वितीयो भेदः ॥१२४७॥ ९३॥ इति किः । पञ्च पुच्छस्य ॥१२४४॥ प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । . अपावृत्तपरावृत्तलुठितानि तु वेल्लिते । १ 'प्लुङ् गतौ'(भ्वा.आ.अ.), भावे क्तः [प्लुतम् । ५० १ अपावर्तनम् अपावृत्तम् । २ परावर्तनं परा २ लक्ष्यते लङ्घनम् । 'लघि गतौ'(वा..से.), भावे वृत्तम् । ३ लुठ्यते स्म लुठितम् । ४ वेल्ल्यते स्म ल्युट । पक्षिणां मृगाणां च गत्यनुयायि । "हेषितैः वेल्लितम् । सर्वत्र निष्ठा, तत्र। अश्वलोटननामानि चत्वारि ।। स्पर्धते वायुं प्लुतैर्लङ्घयते नभः''[] इति हरिवंशः । द्वे धोतिं वल्गितं प्लतोत्तेजितोत्तेरितानि च।१२४५। लक्षणोपेतप्लुतगतेः । अश्वगतेस्तृतीयो भेदः ॥ गतयः पञ्च धाराख्यास्तराणां क्रमादिमाः । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः॥१२४८॥ १ धोरिताद्याः क्रमादनुक्रमेण इमा वक्ष्यमाणा १ उत्तेजनम् उत्तेजितम् । 'तिज निशाने '(भ्वा. स्तुरङ्गाणामश्वानां" पञ्च गतयः धाराख्या धारानाम्न्यः, प.से.), भावे क्तः। २ रेचनं रेचितम् । 'रिचिर् विरेचने' उच्यन्त इति शेषः । धार्यन्ते गतौ स्थाप्यन्तेऽश्वा अत्रेति (स्वा.उ.अ.), क्तः । मध्यवेगेन या गतिः गमनम् । द्वे धाराः । धृजो ण्यन्ताद् भिदाद्यङि टाप् ॥१२४५॥ लक्षणोपेतोत्तेजितगतेः । अश्वगतेश्चतुर्थो भेदः ॥१२४८॥ तत्र धौरितकं धौर्यं धोरणं धोरितं च तत उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि ॥१२४६॥ उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः बभ्रुकङ्कशिखिक्रोडगतिवत् ॥१२४९॥ ३० १. '-ज्' इति५॥ २. 'पाने' इति३॥ ३ क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ४ अन्तरङ्गत्वात् तुकि सतीगुपधत्वाभावादयं चिन्त्यः ॥ ५. 'पाश: पक्षश्च हस्तश्च कलापार्थाः' इत्यमरकोषे ॥ ६ अमरकोषे ॥ ७ 'अपि' इति३॥ ८ 'गु-' इति३॥ ९.टा-' इति१॥ १०. १.२.४.५प्रतिषु नास्ति ॥ ११. '-म्ना' इति४॥ १२. 'धौ-' इति शिशुपालवधे, पृ.४४६॥ १३. '-म-' इति४.५॥ १४ क्षीरतरङ्गिण्यादौ वल्गधातुर्गतावर्थे दृश्यते ॥ १५. '-स्यात्' इति३.५ ॥ १६. 'लगि' इति१॥ १७ '-युः' इति३ ॥ Jain Education Intemational Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy