SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ४० १२३७-१२७४] व्युत्पत्तिरलाकरकलिता ५७५ शोण: कोकनदच्छविः । आ.अ.), 'वृषि( उषि) कृषि- '(उणा-१६१)इति बाहुल कात् थन् । प्रोथत इति वा । 'प्रोथ पर्याप्तौ'( ), १ कोकनदच्छवि: रक्तोत्पलकमलकान्तिरेताहग अच् । 'प्रोथ: (प्रोथ) पर्याप्तौ'(भ्वा.उ.से.), 'हलश्च' योऽश्वः, स शोणः शोणवर्णः । "रक्तः शोणः ''[हला ३।३।१२१ ॥ इति करणे घञि वा । "प्रोथो वृत्तो ३० यधकोश:२४३७ ॥ इति हलायुधः । एकं रक्तवर्णाश्वस्य ॥ नासामूलप्रदेशः''[अम.क्षीर.२८५०॥] इति स्वामी । नासामलपदेश हरिकः पीतहरितच्छायः स एव हालकः॥१२४२॥ "प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैः''[ शिशुपालवधम् , सर्गः-१२, थो-७३] इति माघः । एकमश्वनासायाः । १ हरिरेव (हरिरिव) हरिकः । 'इवे प्रतिकृतौ' 'फोरणा' इति भाषा ॥१२४३॥ ५३९६ ॥ कन्। २ हलति मां हालकः । 'हल विलेखने' (भ्वा.प.से.), ण्वुल् । द्वे पीतनीलाश्वस्य ॥१२४२॥ मध्यं कश्यम् १ 'नीग्वञ्चुस्रंसुध्वंसु-'७।४।८४ ॥ इत्यत्र कशि: पङ्गलः सितकाचाभः सौत्रो धातुः, यद्वा 'कश गतिशासनयो:'( ), अदादिः । १ पङ्गन् लाति पङ्गलः । सितः श्वेतः काचस्त- कशति गमयत्यश्वं कशा । पचाद्यच्, टाप् । कशायै अर्ह द्वदाभा शरीरकान्तिर्यस्य स, तथा। एकं श्वेतकाचवर्णाश्वस्य॥ कश्यम् । दण्डादित्वाद् यः । तत्र कशाघाताधिकारः । एकमश्वमध्यप्रदेशस्य ॥ हलाहश्चित्रितो हयः । निगालस्तु गलोद्देशः १ हलवदाहन्ति हलाहः । 'अन्येभ्यो(ष्व)पि-' १ निगिरत्यनेन निगालः । 'गु निगरणे'(तु. ३।२।१०१॥ इति डः। चित्रितः कर्बुवर्णः । एकं कर्बुर प.से.), 'उन्यो :'३।३।२९॥ इति घञ् । [नि] गलत्यनेवर्णाश्वस्य । खोङ्गाहादयः शब्दा देशीप्रायाः । व्युत्पत्ति नेति वा । 'गल अदने '(भ्वा.प.से.), 'हलश्च'३।३।१२१ ॥ स्त्वेषां वर्णानुपूर्वीनिश्चयार्थम् । शेषश्चात्र इति घञ्। "घण्टाबन्धसमीपस्थो निगालः कीर्तितो बुधैः" "मल्लिकाख्यः(-काक्षः)सितैनैत्रैः स्याद् वाजीन्द्रायुधोऽसितैः। इति । गलस्य उद्देशः प्रदेशो देवमणेरावर्तस्थानं गलो ककुदी ककुदावर्तो निर्मुक्त(निर्मुष्क)स्त्विन्द्रवृद्धिकः ॥१॥" द्देशः । एकमश्वगलहृदयस्कन्धस्य सन्धेः ॥ . [शेषनामामाला ४।१८०-१८१॥] ॥ खुरा: शफाः । २० ययुरश्वोऽश्वमेधीयः १ खुरन्ति छिन्दन्ति भुवमिति खुराः । 'खुर १ याति स्वेच्छया ययुः, पुंसि.। 'या प्रापणे' छेदने '(तु.प.से.), 'इगुपध-'३।१।१३५ ॥इति कः, क- ५० (अ.प.अ.), 'यो द्वे च'(उणा-२१) इति कुप्रत्ययो द्वित्वं वर्गद्वितीयादिः । “भजेथाः पश्चान्मां वरतन पुरस्तान च । २ अश्वमेधाय हितः अश्वमेधीयः । 'अश्वमेधाच्छ:' । मृगखुरक्षुरप्रत्यालेखस्थपुटितविभागा वन भुवः''[ ]इति ( )इति छः । द्वे अश्वमेधयागार्हस्य ॥ प्रयोगः । २ शमयन्ति पादाघातव्यथाम्, पचाद्यचि, नैरुक्तो प्रोथमश्वस्य नासिका ॥१२४३॥ मकारस्य फकारः । 'स्फुर स्फुरणे'(तु.प.से.), । फर इत्येके। शं सुखं यथा स्यात् तथा फरन्त्यनेन । घञर्थे के १ प्रवते प्रोथः, पुंक्ली. । 'पुङ् गतौ'(भ्वा. शफाः। पृषोदरादित्वाद् वा। पुंक्लीबलिङ्गः । द्वे खुरस्य॥ १. २.३प्रत्योर्न दृश्यते ॥ २. 'शोणो रक्तः' इति हलायुकोशे, पृ.५०॥ ३ '-स्तदाभा' इति३.४.५॥ ४ '-र:' इति१॥ ५ १.३.४.५प्रतिषु नास्ति ॥ ६. तुलनीयोऽमरकोषः२।४।८५ ॥ ७ 'प्लु' इति४॥ ८ '-त्तौ' इति३॥ ९. 'नाशान्तःप्र-' इति अम.क्षीरस्वामिकृतटीकायाम् , पृ.१८६॥ १०. -शायाः' इति१॥ ११. 'फु-' इति४.५ ॥ १२. क्षीरतरङ्गिण्यादौ मतान्तरेणाऽयं धातुपाठः ॥ १३. 'कसन्ति' इति३॥ १४. 'निग-' इति३॥ १५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५०२, पृ.५९० ॥, रामाश्रमी२।८।४८ ॥, पृ.३६८ ॥ १६. '-रोमावर्त-' इति३.४.५ ॥ १७ --हृदयस्कन्धेः' इति३॥ १८. सायणसम्मतोऽयं पाठः, 'क्षुर खुर विलेखने' इति स्वामी, 'खुर च्छेदने खण्डने च' इति मैत्रेयः ॥ १९. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५०३, पृ.५९२॥ २०. -बः' इति३, '-ङ्गाः' इति४॥ Jain Education Intemational ucation Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy