SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ४० ५७४ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः सिते तु कर्क-कोकाहौ १ त्रीन् यूषति त्रियूहः । पृषोदरादिः । कपिलः ३० पीतरक्तवर्णोऽश्वस्तस्यैकम् ॥ १ सिते श्वेतवर्णेऽश्वे, करोति शोभां प्रमोदं वा । कर्कः । कृर्जः 'कृदाधार्त्तिकनिभ्यः (-चिंकलिभ्यः) कः' वोल्लाहस्त्वयमेव स्यात् पाण्डुकेशरवालधिः (उणा-३२०)इति कः । २ कोकवदाहन्ति भुवमिति ॥१२३९॥ कोकाहः । 'अन्येभ्यो(ष्व)पि-'३।२।१०१॥ इति डः । १ अयमेव त्रियूह एव व्योम उल्लङ्घते वोल्लाहः। हंसलाघोडानाम्नी द्वे ॥ पृषोदरादिः । पीतरक्तवर्णो धवलस्कन्धकेशपुच्छश्च योऽश्वस्तखोङ्गाहः श्वेतपिङ्गले ॥१२३७॥ स्यैकम् ॥१२३९॥ १ खमाकाशमुगाहते खोङ्गाहः । पृषोदरादिः । उराहस्तु मनाक् पाण्डुकृष्णजङ्घो भवेद् यदि । श्वेतश्चासौ पिङ्गलश्च श्वेतपिङ्गलः, तत्र । त्रिवर्णोऽयम्, १ मनाक् पाण्डुरीषद्धवलो यदि कृष्णजङ्घश्च भवेत्, १० पीतरक्तस्तु पिञ्जरः कपिलः पिङ्गल इति । एकं श्वेत- स उराहः प्रोच्यत इत्यन्वयः । उरसाऽऽहन्ति उराहः । पोतरक्ताश्वस्य ॥१२३७॥ पृषोदरादिः । एकमीषद्धवलकृष्णजङ्घाश्वस्य ॥ पीयूषवणे सेराहः सुरूहको गर्दभाभ: १ पीयूषममृतं दुग्धं वा, तद्वर्णोऽस्य पीयूषवर्णः, १ सुखेन रोहति सुरूहकः। पृषोदरादिः । गर्दभस्येव तत्र । सीरवदाहन्ति भुवं सेराहः । पृषोदरादिः । एकं आभा वर्णो यस्य स गर्दभाभः । एकं गर्दभवर्णाश्वस्य ॥ दुग्धवर्णाश्वस्य ॥ वोरुखानस्तु पाटलः ॥१२४०॥ पीते तु हरियो हये । १ वैरिणः खनति वोरुखानः । पृषोदरादिः । १ पीते पीतवर्णे हयेऽश्वे, हरिवर्णं याति हरियः। एकं श्वेतरक्तवर्णाश्वस्य ॥१२४०॥ 'सुपि-'३।२।४॥ इति कः । एकं पीतवर्णाश्वस्य ॥ कुलाहस्तु मनाक् पीतः कृष्णः स्याद् यदि जानुनि। कृष्णवर्णे तु खुङ्गाहः १ कुलमाजिहीते कुलाहः । मनागीषत् पीत:, १ खुरैर्गाहते भुवं खुङ्गाहः। पृषोदरादिः। हेमो- शरीरे यदि जानुनि कृष्णः, स कुलाह इत्यर्थः । एकऽपि। “हेमश्च कृष्णवर्णोऽश्वः''[हलायुधकोश:२।४३७॥] मीषत्पीतवर्णकृष्णजान्वश्वस्य ॥ इति हलायुधः । एकं कृष्णवर्णाश्वस्य ॥ उकनाहः पीतरक्तच्छायः क्रियाहो लोहितो हयः ॥१२३८॥ १ उत्कर्नेह्यत उकनाहः, ह्रस्वादिः । पृषोदरादिः । १ क्रियां न जहाति क्रियाहः । पृषोदरादिः । एकं पीतरक्तच्छायाश्वस्य ॥ एकं रक्ताश्वस्य ॥१२३८॥ स एव तु क्वचित् ॥१२४१॥ आनीलस्तु नीलकः कृष्णरक्तच्छविः प्रोक्तः १ आनीलः सामस्त्येन नीलः, नील एव नीलकः। १ स एव उकनाहनामा ॥१२४१॥ कृष्णरक्तस्वार्थे कन् । एकं नीलाश्वस्य ॥ च्छायः सन् क्वचिच्छालिहोत्रादौ शास्त्रे, स एव उकनाह कपिलो हयः । एवोच्यत इत्यर्थः ॥ २० १. 'कृञ्-' इति३॥ २. 'हां-' इति१.२ ॥ ३. '-रक्तपीता-' इति१॥ ४. '-स्या' इति५ ॥ ५. '-ऽश्वे' इति ३प्रतौ नास्ति ॥ ६. 'ख-' इति४॥ ७. '-क्तः' इति२ ।। ८. '-स-' इति१.२.५ ॥ ९. '-ष्णा-' इति५ ॥ १०. 'श्वेतव-' इति३.४॥ ११. २प्रतौ नास्ति ॥ १२. '-च्छव्यश्वस्य' इति१.२॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy