SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ हा अभिधानचिन्तामणिनाममाला [देवाधिदेवकाण्डः-१ अन्तराया दानलाभवीर्यभोगोपभोगंगाः । शिवम् । 'शीङ्' स्वप्ने(अ.आ.अ.), 'सर्वनिघृष्व-'(उणाहांसो रत्यरती भीतिर्जुगुप्सा शौक एव च ॥७२॥ १५१)इति वे निपात्यते। ७ १५१)इति वे निपात्यते। ७ निश्चितं श्रेयो निःश्रेयसम्। 'अचतुरकामी मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । विचतुर- '५।४।७७ ॥ इत्यादिना साधुः। ८ अतिशयेन प्रशस्यं श्रेयः । प्रशस्यशब्दादतिशयेऽर्थे ईयसुनि, 'प्रशस्यस्य श्रः' रागो द्वेषश्च नो दोषस्तेषामष्टादशाप्यमी ॥७३॥ ५३६० ॥ इति श्रादेशः । ९ निर्वाति आत्मा अत्रेति निर्वाणम्। दानं च लाभश्च वीर्यं च भोगश्च उपभोगश्च दानलाभ 'पै ओवै शोषणे'(भ्वा.प.से.), 'वा गतिगन्धनयोः'(अ.प.अ.) ४० वीर्यभोगोपभोगास्तान् गच्छन्ति ते दानलाभवीर्यभोगोपभोगगाः अतो वा, निष्ठा, निर्वाणोऽवाते'८२५० ॥ इति साधुः। १० बृंहति अन्तरायाः, तेन १ दानगतोऽन्तराय: दानान्तरायः इति प्रथमः। २ वर्धते आनन्दोऽत्रेति ब्रह्म, पुंक्लीबलिङ्गः। 'बृहि वृद्धौ' लाभगतोऽन्तरायो लाभान्तरायः इति द्वितीयः। ३ वीर्यं शारीरी (भ्वा.प.से.), 'बॅहेर्नोऽच्च मनिन् '(उणा-५८५) इति मनिन्, शक्तिस्तद्गतोऽन्तरायः वीर्यान्तरायः इति तृतीयः। ४ भुज्यते भोगः नकारस्य चाऽकारादेशः । ११ निक्रियते सुखीभूयते अस्यामिति स्रक्वन्दनमाल्यानादिस्तद्गतोऽन्तरायः भोगान्तरायः चतुर्थः। ५ निर्वृतिः । वृञ् वरणे'(स्वा.उ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ उपभुज्यते उपभोग: वस्त्रवनितादिस्तद्गतोऽन्तरायः [उपभोगा ॥७४॥१२ महान् ज्ञानस्योदयोऽत्रेति महोदयः । १३ सर्वदुःखानां न्तरायः] पञ्चमः । ६ हासो हास्यमोहनीयमिति षष्ठः। ७ रतिः जन्मजरादीनां क्षयोऽत्रेति सर्वदुःखक्षयः । १४ निर्यान्ति सर्वदुःखानि पदार्थानामुपरि प्रीतिरिति सप्तमः। ८ अरतिः पदार्थानामुपरि अत्र निर्याणम् । 'या प्रापणे'(अ.प.अ.), 'निष्ठा'३।२।१०२॥, अप्रीतिरित्यष्टमः । ९ भीतिः भयमिति नवमः। १० जुगुप्सा 'संयोगादेरातो धातो:-'८।२।४३ ॥ इति नत्वम् । १५ न क्षरति घृणेति दशमः। ११ शोको वैमनस्यम्, चित्तवैधुर्यमिति चलति आत्मा, अस्मादिति अक्षरम् । 'क्षर सञ्चलने'(भ्वा.प.अ.), ५० यावदित्येकादशः ॥७२॥ १२ कामः स्मर इति द्वादशः। १३ पचाद्यच् । अश्यते प्राप्यते क्षीणकर्मभिरिति वा । अशूङ् व्याप्तौ' मिथ्यात्वं दर्शनमोह इति त्रयोदशः । १४ अज्ञानं जडत्वमिति (स्वा.आ.वे.), 'अशेः सरनें'(उणा-३५०)इति सरन्, 'व्रश्चभ्रश्च-' चतुर्दशः । १५ निद्रा संवेश इति पञ्चदशः। १६ अविरतिः ८२३६॥ इत्यादिना षत्वम्, षढो: क: सि'८।२।४१ ।। इति कत्वम्, अपत्याख्यानमिति षोडशः । १७ रागः सुखाभिज्ञस्य सुखानु- 'आदेशपत्यययो:'८३५९॥ इति षत्वम, संयोगे क्षः । १६ २० स्मृतिपूर्वः, सुखे तत्साधनेऽप्यभिमते विषये गर्ध इति सप्तदशः। मुच्यते सर्वकर्मभिरत्रेति मुक्तिः । 'मुल्ल मोक्षणे'(तु.उ.अ.), 'स्त्रियां १८ द्वेषो दोषाभिज्ञस्य दुःखानुस्मृतिपूर्वः, दुःखे तत्साधने वा क्रोध क्तिन्'३।३।९४॥"शरीरेन्द्रियाभ्यामात्मनो मुक्तत्वं मुक्तिः"[ ]इति इति अष्टादशः । एवमुक्तविधा अष्टादश दोषाः, तेषां श्रीनाभे मिश्राः । १७ मुच्यते सर्वकर्मभिरात्मेति मोक्षः । 'मुच्ल मोक्षणे' याद्यर्हतां न भवन्तीति ॥७३॥ (तु.उ.अ.), 'युमुचिभ्यां ष:'( )इति षः। मोक्ष्यन्ते अवसानं महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । प्राप्यन्ते सर्वदुःखान्यत्रेति वा। मोक्ष अवसाने'(चु.प.से.), चुरादिः, शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥७४॥ 'एरच्'३।३।५६॥ मोक्षणं मोक्ष इति, भावे घञ् वा । १८ कर्मभिः ६० महोदयःसर्वदुःखक्षयो निर्याणमक्षरम् । अपवृज्यतेऽत्रेति अपवर्गः। वृजी वर्जने'(रु.प.से.), भावे घञ् । मुक्तिर्मोक्षोऽपव॑र्गः अष्टादश मोक्षस्य। शेषश्चात्र "निर्वाणे स्याच्छीतीभावः शान्तिनैश्चिन्त्यमन्तिकः' १ महान् आनन्दोऽत्रेति महानन्दः । २ नास्ति मृतं मरण [शेषनाममाला ११॥] इति ॥ मोति अमृतम् । ३ सिद्ध्यति अस्यां सिद्धिः । ४ निखिलकर्म अर्थ मुमुक्षुः श्रमणो यतिः ॥७॥ ३० क्षयात् केवलस्यात्मनो भाव: कैवल्यम् ।"शरीरेन्द्रियविर हेणात्मनः केवलत्वं कैवल्यम्"[ ]इति मिश्राः। ५ नास्ति पुनर्भवो जन्माऽत्रेति अपुनर्भवः ।"भवः सत्ताप्तिजन्मसु''[अनेकार्थ- १ मोक्तुमिच्छु: मुमक्षः । 'मुल्लू मोक्षणे'(तु.उ.अ.), सङग्रहः २।५२१॥ इत्यनेकार्थः । तत्र गतः सन् न पुनभवति 'धातोः कर्मणः समानकर्तकात-31219॥ इति सन. 'सन्यङोः' उत्पद्यते वा अपनर्भवः । ६ सदाप्यानन्दमग्नैः शय्यते स्थीयतेऽत्र १९॥ इति द्वित्वं 'सनाशंसभिक्ष उ:३२१६८॥ २ श्राम्यति ७० १. 'वीर्यश्च' इति४॥ २. २प्रतौ नास्ति ॥ ३. ४प्रतौ नास्ति ॥ ४. 'सिद्ध्यन्त्यस्यामिति' इति ४॥ ५. 'बृंहोंऽच्च' इत्येवोणादिगणे ॥ ६. 'अशू व्याप्ती सङ्घाते च' इति स्वामिसायणौ ॥ ७. 'सरः' इत्युणादिगणे॥ ८. इतोऽग्रे ४प्रतौ 'नामानि' इति दृश्यते ॥ नि मक्ष: Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy