SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ [ तिर्यक्काण्ड:-४ वनस्पतिकायः · २ एडवद् मेषवत् फलद्वारेण गजति शब्दायते एडगजः । 'गज शब्दे (भ्वा.प.से) अच् । मेषाकृतित्वादेडवद् गज्यते ३० शब्दयत इति वा । ३ दद्रु हन्तीति अमनुष्यके टकि दद्रुघ्नः, क्षुभ्नादित्वान्न णत्वम् । ४ चक्राकारत्वाच्चक्रं दद्रु मर्दयति चक्रमर्दकः । मृद क्षोदे ( क्या.प.से.), ण्वुल् । पमाडनामानि चत्वारि ॥ ११५८ ॥ लट्वायां महारजनं कुसुम्भं कमलोत्तरम् । १ हीयुक्तं बेरं मूलरूपं शरीरमस्य सङ्कोचात् ह्रीवेरम् हीयुक्तं घेरं कुङ्कुममस्मादिति वा तत्र । "बेरं कलेवरे क्लीवं वार्तायां कुङ्कुमेऽपि च मेदिनी कोशः, रान्तवर्ग:, श्रो- ८५] इति मेदिनिः I २ वल्यते संक्रियते गन्धान्तरमनेनेति वालकम् । 'वल संवरणे'' (भ्वा. 'अशुप्रुषिलटिकटिकणिखटिविशिभ्यः छन्' (उणा-१४९), १ लयति लट्वा 'लट बाल्ये' (भ्वा.प.से.), १० आ.से.), करणें घञ् ततः कन् । वाडते वालम् 'वाड़ आप्लाव्ये ' (भ्वा.आ.से.), अच्, ततः कन् वा । ३ जति जलम् । अच् । यद्वा अस्य केशसदृशत्वात् तड्घ्नत्वाच्च वालजलपर्यायवाच्यत्वं च । यदमरः "वालं हीबेर बर्हिष्टौ (ष्ठो)दीच्यं केशाम्बुनाम च ' [ अमरकोषः २ ।४ । १२२ । ] इति । धन्वन्तरिश्च अजादित्वाट्टापु तत्र । २ रज्यतेऽनेन रजनम् । करणे ल्युट् । महच्च तद् रजनं च महारजनम् । ३ कुस्यति कुसुम्भम् अस्त्रियाम् । 'कुस भूष" (दि.प.से.), कुसे- ४० रुम्भोम- '(उणा- ५४६ ) इत्युम्भ वा । सुर्भिः सौत्रः घञ् । वर्णाधिक्यात् कमलोत्तरम् । चत्वारि कुसुम्भस्य ॥ "वालकं वारि तोयं च हीबेरं जलमम्बु च । लोधे ५३६ अभिधानचिन्तामणिनाममाला "उशीरममृणालं स्यादभयं समगन्धिकम् ! रणप्रियं वीरतरं (तरु) वीरं वीरणमूलिको ॥" [ धन्वन्तरिनिघण्टुः, चन्दनादिस्तृतीयवर्गः श्रो- १३ ] इति ॥ ह्रीबेरे बालकं जलम् । केश्यं वज्रमुदीच्यं च पिङ्गमावपनं (चमनं कचम् ॥१॥" [ धन्वन्तरिनिघण्टुः, गुडूच्यादिः प्रथमो वर्ग:, श्रो- ४७ ] इति त्रीणि वालकस्य ॥ । प्रपुन्नास्त्वेडगंजी ददुष्चक्रमर्दकः ॥११५८ ॥ १ प्रपुणति प्रपुनाति वा प्रपुनाट, पृषोदरादिः, चतुर्थवर्गपञ्चमद्वितीयस्वरमध्यः । प्रपुनटस्त्वाद्यस्वरमध्योऽपि । यदाह" प्रपुन्नाट प्रपुनरक्षक्री त्वावर्तकः स च " [ ]इति । प्रकर्षेण पुमांसं नालयति सुरभयति । णल गन्धे' (भ्वा.प.से.), ण्यन्तात् कर्मण्यण् '३ १२ १२ ॥ संयोगान्तलोप:, मकारस्य परसवर्णत्वेन नकार, डलयोरेकत्वेन 'प्रपुन्नाड : ' इति द्विनकारमध्यः, तृतीयवर्गतृतीयान्तश्च । 'प्रपुनाति प्रपुनाड: एकनकार: "[ ] इत्यन्ये" इति मिश्राः । " Jain Education International + । को सुम्भ्यते निकुच्यते ४ कमलेभ्य उत्तरं श्रेष्ठं 5 तु गालवो रोध - तिल्व - शाबर - मार्जना: ॥११५९॥ १ रुणद्धि व्रणमिति लोध्रः । रुधिर् आवरणे' ( रु. उ. अ.), 'शूद्रादयः (कातन्त्रोणा २७७ ॥ ) इति रुधे रन्प्रत्ययः, गुणः, कपिरिकादित्वाल्लत्वम्, तत्र । ३ गालवाहषेः प्रभवति शेषेऽणि गालवः । गलतेर्घञि गालं गलनम्, "नेत्रस्रावं" वाति । 'उवै शोपणे' (अ.प.अ.), ५० 'आतोऽनुपसर्गे कः '३१२ १३ ॥ इति कः । “गालवः "[ ] इति माधवः । ३ रुणद्धि व्रणं रोधः । प्राग्वत्, लत्वाभावो विशेषः । भिरुको भीलुकवदिति[वत्। लोधी रोधक्ष । ४ तिलति स्निह्यति अङ्गमनेनेति तिलः । 'तिल स्नेहने' ( तु.प.से.), तत उल्वादित्वाद् व: [ तिल्वः ] । ५ शबराणामयं १९ वृक्ष: शाबर, तालव्यादिः दन्त्यादिच "सावराख्यापराधे च १. मूलकम्' इति मुद्रितधन्वन्तरिनिघण्टौ, पृ. १४०, श्री - १३ ॥ २. 'बे' इति३ ॥ ३. 'वल वल्ल संवरणे सञ्चरणे च' इति सायणः ॥ ४. ४प्रतौ नास्ति ॥ ५ 'प्लवे' इति३ ॥ ६. 'कै-' इति१.२.३ ॥ ७ तुलनीयोऽमरकोषः २ ।४ । १४७ ॥ ८ 'न्तस्य लोपः इति३ ॥ ९ इतोऽग्रे १.२.४.५ प्रतिषु प्रजाति वा इति दृश्यते ॥ १०. गज गजि गुज गुजि मुज ('मन' इति स्वामी) 'मुवि' शब्दार्थाः' इति 'गज मदने च इति च स्वाम्यादयः ॥ ११. ४प्रतौ नास्ति ॥ १२. 'कुश संशेषणे' इति, 'कुसे संषे' इति ५ ॥ १३. 'कुसेरू-' इति १ २.४.५ ॥ १४. 'सुभिः ' इतिर । १५. 'नेत्रं' इति४.५ ॥ १६. श्रावं' इति३ ॥ १७ 'पै औवै शोषणे' इति क्षीरतरङ्गिण्यादयः ।, "काशकृत्स्नधातुपाठे तु पै उ वै शोषणे' इत्येवं त्रयो धातवः पठ्यन्ते 'उ' इत्ययम् 'अवति शुष्यति' इत्येवं व्याख्यायते । द्र. का. धातुव्याख्यानम् १ |३३६, पृष्ठ. ५२ । तदनुसार मिहापि 'ओ' पृथग्धातुः सम्भवति ॥" इति क्षीरतरङ्गिणीटिप्पणी, पृ. १४१ ॥ १८. सर्गेति' इति ४.५ ॥ १९. द्र. पदचन्द्रिका, भा-२, वनौषधिवर्ग:. 44 आत" श्री - ७९, पृ. ११० ॥ तत्र - "गलतेर्घञि (पा. ३ | ३ |१८) गाल: | गालं गलनं नेत्रस्रावं वायति शोषयति । पै ओ वै शोषणे । (पा. ३ । २ । ३) इत्यनेन कप्रत्ययः । 'गालवः' इति तु मधुमाधवी ॥” इति दृश्यते ॥ २०. 'ते' इति३ ॥ २१. 'तिल्वः' इति३ ॥ 4 For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy