SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १० अभिधानचिन्तामणिनाममाला [देवाधिदेवकाण्डः-१ स्वकीयसम ग्रलक्षणार्द्धमागधीत्युच्यते।तथाच श्रीहेमचन्द्राचार्याः अथैकोनविंशतिदेवकृतातिशयान् व्याकरोतिस्वोपज्ञप्राकृतव्याकरणे-“अत एत्सौ पुंसि मागध्याम्''[हैम- खे धर्मचक्रं चमरा: सपादप्राकृतव्या-८।४।२८७ ॥],"मागध्यां भाषायां सौ परे अकारस्य पीठं मृगेन्द्रासनमुज्वलं च । एकारो भवति, पुंसि पुंल्लिङ्गविषये । एष मेषः, एशे मेशे । एष छत्रत्रयं रत्नमयो ध्वजोंऽह्रिपुरुष, एशे पुलिशें। करोमि भदन्त, करेमि भन्ते । अत इति न्यासे च चामिकरपङ्कजानि ॥६१॥ किम् ? णिहि, कली, गिली । पुंसीति किम् ? जलम् । यदपि वप्रत्रयं चारु चतुर्मुखाङ्गता 'पोराणमद्धमागहभासा निअयं हवइ सुत्तं' [निशीथचूर्णि] चैत्यमोऽधोवदनाश्च कण्टकाः । इत्यादिना आर्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि प्राचीनै द्रुमानतिर्दुन्दुभिनींद उच्चकैस्तदपि प्रायोऽस्यैव विधानान्न वक्ष्यमाणलक्षणस्य। 'कयरे तोऽनुकूलः शकुनाः प्रदक्षिणाः ॥१२॥ आगच्छइ, से तारिसे दुक्खसहे जिइन्दिए'[ ] इत्यादि तट्टीका। गन्धाधुंवर्षं बहुवर्णपुष्पएवं प्रायः 'अत एत्सौ पुंसि मागध्याम्'(हैमप्राकृतव्या८।४।२८७ ॥) इत्येतल्लक्षणोपेता 'रसोर्लशौ मागध्याम्' (हैम वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । प्राकृतव्या-८।४।२८८॥)इत्यादिलक्षणविहीना, प्राकृतभाषा - चतुर्विधामर्त्यनिकायकोटिलक्षणबहुलार्द्धमागधीत्यर्थः । तथा योजनगामिनी, योजनमेकं जघन्यभावादपि पार्श्वदेशे ॥३॥ गच्छति व्योप्नोतीत्येवंशीला योजनगामिनी च इति द्वितीयः। ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी। ३ तथा भगवतो मौलिपृष्ठे शिरः पश्चिमभागे भानां प्रभाणां एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ॥६४॥ मण्डलं भामण्डलं, तच्च विडम्बिताहर्पतिमण्डलश्रि अधरी १खे आकाशे धर्मप्रकाशं चक्रं धर्मचक्रं भवतीति ५० कृतवासरपतिबिम्बशोभम्, अत एव चारु द्रष्टजनमनोहरमिति प्रथमो देवकृतातिशयः । २ तथा खे आकाशे चमरा: चामराणि तृतीयः ॥५९॥४ साग्रे ऊर्ध्वाधोऽपेक्षया पञ्चविंशतियोजनाधिके भवन्तीति द्वितीयो देवकृतातिशयः । ३ तथा खे आकाशे क्रोशयुगं गव्यूतिः, गव्यूतीनां शतद्वयं गव्यूतिशतद्वयं शतयुग्मम्, पादपीठेन सह वर्तमानं सपादपीठं मृगेन्द्रासनं सिंहासनम् तत्र गव्यूतिशतद्वये, योजनशते इत्यर्थः । इदमत्र हृदयम्-प्रत्येकं उज्वलं निर्मलमच्छाऽऽकाशस्फटिकमयत्वादिति तृतीयः । ४ चतुर्दिक्षु पञ्चविशतिपञ्चविंशतियोजनमध्ये, ऊर्ध्वं सार्द्धद्वादश तथा खे छत्रत्रयम् आतपत्रत्रयमिति चतुर्थः ।५ तथा खे रत्नमयः योजनमध्ये, अधश्च सार्द्धद्वादश योजनमध्येरुजा रोगो ज्वरादिर्न रत्नप्रधानं ध्वजः इति पञ्चमः । ६ तथा अंह्योश्चरणयोासः स्यात् । अत्र रुजाशब्द: स्त्रियामाबन्त इति चतुर्थः । ५ तथा 'साग्रे स्थापनम् अंहिन्यासः, तत्र । अत्र निमित्तम् सप्तमी, तेन पादन्यासनिमित्तं, चामीकरपङ्कजानि स्वर्णपद्मानि भवन्ति । गव्यूतिशतद्वये' इति सर्वत्र योज्यम् । वैरं मिथो विरोधो न अत्र बहुवचननिर्देशात् नवसंख्यानि कमलानि ज्ञेयानीति षष्ठः भवतीति पञ्चमः । ६ तथा धान्याधुपद्रवकारी ईतिः मूषिकादि ॥६॥७ तथा वप्रत्रयं चारु समवसरणे चारु मनोहरं रत्न- ६० प्राणिगणो न स्यादिति षष्ठः । ७ तथा मारि: औत्पातिकं स्वर्णरजतमयं प्राकारत्रयं भवतीति सप्तमः । ८ तथा चत्वारि सर्वगतमरणं न स्यादिति सप्तमः।८ तथा अतिवृष्टिः अतिवर्षणं मुखानि अङ्गानि गात्राणि च यस्य चतुर्मुखाङ्गः, तस्य भाव निरन्तरं वृष्टिर्न स्यादित्यष्टमः ।९ तथा अवृष्टिः सर्वथा वृष्टयभावो चतुर्मुखाङ्गता भवतीत्यष्टमः। ९ तथा चैत्याभिधानो द्रुमः न स्यादिति नवमः। १० दुर्भिक्षं भिक्षाणामभावो न स्यादिति चैत्यद्रमः अशोकवृक्ष: स्यादिति नवमः । १० तथा अधोमुखाः दशमः । ११ तथा अन्यचक्रात् स्वचक्रात् च भयं न स्यादि- कण्टकाः भवन्तीति दशमः । ११ तथा द्रुमाणामानति: त्येकादशः। एते एकादश अतिशयाः कर्मघातजाः कर्मणां द्रमानतिः इत्येकादशः । १२ तथा उच्चकैः उच्चैर्विश्वप्रसरणज्ञानावरणीयदर्शनावरणीयमोहनीयान्तरायाख्यानां चतुर्णां घातात् शीलो दुन्दुभिनादः देवदुन्दुभिध्वनिर्भवतीति द्वादशः । १३ तथा क्षयात् जायन्त इति कर्मघातजाः ॥६०॥ वातः वायुः अनुकूलः भवति सुखकारित्वादिति १." 'अत एत्सौ पुंसि मागध्याम्'४।२८७ ।।, मागध्यां भाषायां सौ परे अकारस्य एकारो भवति, पुंसि पुंल्लिङ्गे (एष मेषः) एशे मेशे, एशे पुलिशे, (करोमि भदन्त) करेमि भन्ते, अत इति किम् णिहो, कली, गिली, पुंसीति किम्, जलं । यद्यपि, 'पोराणमद्धमागह भासा निययं हवइ सुत्तं' इत्यादिना आर्षस्य अर्धमागधभाषानियतत्वम् आम्नायि वृद्धैस्तदपि प्रायोऽस्यैव विधानात्, न वक्ष्यमाणलक्षणस्य, कयरे आगच्छइ, से तारिसे दुक्खसहे जिइन्दिए, इत्यादि'' इति स्वोपज्ञप्राकृतव्याकरणे दृश्यते ॥ २. 'एसे पुंसि' इति २ ॥ "एशे पुलेशे' इति १॥३. 'गिही' इति १.३ ॥४. 'किली, गिली' इति १॥ ५. 'दुस्सहे' इति ३ ॥ ६. 'मागध्याम्' इति प्राकृतव्याकरणे नास्ति ॥ ७. 'हृद्यम्' इति ३ ॥ ८. '-जोऽङ्घि -' इति मूले ॥ ९. 'धर्मचक्र' इति २ प्रतौ नास्ति ॥ २० ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy