SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ १०७४-१०७८] व्युत्पत्तिरनाकरकलिता ४८७ जलमिति वा । 'लोड़ उन्मादे'(भ्वा.प.से.), अच्, डल- तु-"पिण्डीरो दण्डी(दिण्डी)रश्च"[ ]इति पवर्गप्रथमतयोरेकत्वस्मरणाल्लत्वम् । "लोलयति लोलः, पचाद्यच्, वर्गतृतीयादिरूपद्वयमाह । २ अब्धेः कफ इवाऽऽधिक्येन ३० उद्गतश्चाऽसौ लोलश्चेति उल्लोलः"[] इति स्वामी। ३ बहि:प्रसरादिति अब्धिकफः, सागरमलाख्यः, नद्यादौ कल्ल्यते कल्लोलः। 'कल्ल अव्यक्ते शब्दे'(भ्वा.आ.से.), तूपचारात्। ३ स्फायत इति फेनः । 'स्फायी वृद्धौ' अतो बाहुलकादोलच् । “किशोरादित्वाद्वा ओरप्रत्ययः, (भ्वा.आ.से.), 'फेनमीनौ साधू'(उणा-२८३) इति सूत्रेण कपिरि(कपिल)कादित्वाल्लत्वम्''[मा.धातुवृत्तिः, भ्वादिः, साधू । त्रीणि फेनस्य ॥ धातुसं-३२६] इति माधवः । त्रीणि महातरङ्गस्य ॥ बुबुदस्थासकौ समौ । आवर्तः पयसां भ्रमः । १ बुन्दति बुदबुदः । २ तिष्ठत्यङ्गे स्थासकः। तालूरो बोलकश्चाऽसौ पृषोदरदिः । द्वे 'पंपोटी' इत्याह्वस्य । एतौ हि घृततैल दुग्धतक्रादीनां झागनाम्नी, पट्टोर्णादीनां फूमतां नाम्नी अपि। १ आवर्तते मण्डलेन परिभ्रमति आवर्तः । 'वृतु वर्तने'(भ्वा.प.से.), भावे घञ् । २ तलति तालूरः ।। यल्लिङ्गानुशासनटीका-"बुबुदः जलादिसंस्थानविशेषः" 'तल प्रतिष्ठायाम्'(चु.उ.से.), बाहुलकादूरण । ३ बोल [लिङ्गानुशासनम्, पुंल्लिङ्गस्याऽवचूरिः, श्री-१०,]। "स्था- ४० यति अन्तर्निमज्जयति बोलकः। 'बुलण निमज्जने '(चु. सको गन्धचर्यायां जलादेरपि बुदबुदः ''[]विश्वलोचनउ.से.), ण्वुल् । पयसामम्भसां भ्रमो मण्डलेन भ्रमणम्, कोशः, कान्तवर्गः, शूो-१७२] इति श्रीधरः । एवमुभयत्र तस्य त्रीणि ॥ उभयोरादिशब्दात् 'झागफूंदी इत्यनयोर्नाम्नी ॥ वेला स्याद् वृद्धिरम्भसः ॥१०७६॥ "वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्छलन्तः । रौक्मारेजुः स्थासका मूर्तिभाजो दर्पस्यैव व्याप्तदेहस्यशेषाः ॥१॥" १ वेलति चलति वेला । 'वेल चलने'(भ्वा. [शिशुपालवधम्, सर्गः-१८, शो-५]इति माधाष्टादशसर्गे ॥ प.से.), अच् । एकं वेलायाः ॥१०७६॥ डिण्डीरोऽब्धिकफः फेनः मर्यादा कूलभूः १ डयते जलाघातैरिति डिण्डीरः । 'डीङ् १ मर्येति सीमार्थेऽव्ययम्, मर्या ददाति मर्यादा । विहायसा गतौ'(भ्वा.आ.से.), "जम्बीराभीर- '(हैमोणा- कूलस्य समुद्रतटस्य भूः कूलभूः । एकं समुद्रतटभुवः । ४२२)इति डीडो डित्, ईरो द्वित्वम्, पूर्वस्य नोन्तत्वं च 'समुद्रसीम' इति भाषा ॥ निपात्यते । डिण्डीति शब्दमीरयतीति वा । 'ईर गतौ' केलं प्रपात: कच्छरोधसी ॥१०७७॥ (अ.आ.से.), 'इगुपध-'३।१।१३५ ॥ इति कः । " 'हिडि गत्यनादरयोः (भ्वा.आ.से.), 'कशपकटिपटिशौटिभ्य ईरन्' तटं तीरं प्रतीरं च (उणा-४७०) इति बहुलवचनादीरनि 'हिण्डीरः'''[]इति १ कूलत्यावृणोति कूलम् । 'कूल आवरणे' मिश्राः । “गम्भीरादित्वादीरच्"[]इत्यपरे । “हिण्डीमिति (भ्वा.प.से.), 'इगुपध-'३।१।१३५ ॥ इति कः । २ शब्दमीरयतीति 'कर्मण्यण'३।२।१॥"[] इत्यन्ये । स्वामी प्रपतन्त्यस्मिन् जलानि प्रपातः। 'पत्लु पतने '(भ्वा.प.से.), १. '-क्य-' इति५ ॥ २. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, शूो-२३४, पृ.२७८ ॥ ३ अम. क्षीरस्वामि कृतटीकायाम्-"ऊर्ध्व लोल: [लोलयति] उल्लोलः ।" इति दृश्यते, १९६॥, पृ.६२॥ ४ 'कल' इति३॥ ५, अनित्यण्यन्तत्वादिदं रूपम् ॥ ६ '-च्' इति५ ॥ ७. '-सां' इति१.३, स्वामी च ॥ ८ '-हिण्डीति' इति३॥ ९ अम.क्षीरस्वामिकृतटीकायाम्- "डिण्डीति शब्दमीरयति डिण्डीरः, दादि डि(दि)ण्डिमवत् ।" इति दृश्यते, २।९।१०५ ॥, पृ.२२३ ॥ १०. '-सा-' इति१॥ ११. इतोऽग्रे ४प्रतौ 'इति' इति दृश्यते ॥ १२. उणादिगणसूत्रे न दृश्यते ॥ १३. '-ट' इति१.२॥ १४ '-ह्वयस्य' इति३, 'ख्यातस्य' इति५॥ १५. '-वर्यायाँ' इति४, 'गन्धवज्रायां' इति विश्वलोचनकोशे, पृ.३०॥ १६. '-दे' इति३॥ १७ '-दाना' इति१ ॥ १८ '-त-' इति१॥ १९. '-च्चलन्तः' इति शिशुपालवधे, पृ.४४६ ॥ २०. '-यां' इति१॥ २१. 'शल हुल पत्तृ गतौ' इति क्षीरतरङ्गिण्यादयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy