SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ १०६१-१०६६] व्युत्पत्तिरत्नाकरकलिता ४७९ क्लिदिबन्धिमनिभ्यश्च'( उणा-१०)इत्युः । ३ मणति वदति पद्मरागे लोहितकलक्ष्मीपुष्पाऽरुणोपलाः॥१०६४॥ महार्घतां मणिः, पुंस्त्रीलिङ्गः । 'मण शब्दे '(भ्वा.प.से.), १ पद्मस्येव रागोऽस्य पद्मरागः, तत्र, पुंक्ली'-इन् '(उणा-५५७)इतीन्प्रत्ययः। 'कृदिकारात्-'(गणसू४। बलिङ्गोऽयम् । “पद्मराग [इव] रागो लौहित्यमस्त्य१४५ ॥)इति ङीपि 'मणी' इत्यपि । "नृपनीलमणीगृह स्येति, 'सप्तम्युपमानपूर्वस्योत्तरपदलोपौ'(वा-२१२।२४।) त्विषाम्''[नैषधीयचरितम्, सर्गः-२, थो-७५] इति श्रीहर्षः । इति समासोत्तरपदलोपौ"[]इति बृहस्पतिः । २ लोहित मणिकः, माणिक्यमेतावपि । त्रीणि सामान्येन रत्नस्य ॥ एष लोहितकः । 'लोहितान्मणौ'५।४।३० ॥ इति स्वार्थे अथ तद्विशेषानाह कन् । ३ लक्ष्म्याः पुष्पमिव लक्ष्मीपुष्पम् । ४ अरुणः शोण उपलः अरुणोपलः । शोणरत्नमपि । चत्वारि ४० १ तत्र तेषु रत्नेषु, विदूरात् प्रभवति वैडूर्यम्। 'लालि' इति ख्यातायाः ॥१०६४॥ १० 'विदुरात् ज्य:'४।३।८४॥ इति ज्यः । विडूरग्रामे ह्यदः नीलमणिस्त्विन्द्रनीलः संस्क्रियमाणं मणितया, ततः प्रथमं भवति । तृतीयवर्गतृतीयषष्ठस्वरमध्यः, स्वमते असौ वालवाये भवति, १ नीलवर्णो मणि: नीलमणिः । २ मणीनामिन्द्रो विडूरे तु संस्क्रियत इति चेत्, सत्यम्, वालवायस्या नीलश्च मणिः इन्द्रनीलः, पुंक्ली.। "इन्द्रनीलं महानीलम्" ऽपि विडूरमिति संज्ञा । अथवा पृषोदरादित्वाद् वाल [वैजयन्तीकोष:३।२।४० ॥] इति क्लीबे वैजयन्ती । द्वे इन्द्रनीलमणेः । 'पाचि' इति भाषा ॥ वायस्य विडूर इत्यादेशः, एतौ मध्यटवर्गीयौ । “वैडूर्यमणिशाद्वलौ"[]इति रुद्रटः । तवर्गतृतीयमध्योऽप्यय सूचीमुखं तु हीरकः । मित्यन्ये। "जैयौ मध्यतवर्गीयौ वैदूर्यमणिशाद्वलौं''[शब्दभेदप्रकाशः, यो ५०(४२)] इति शब्दप्रभेदः । "विदर- वरारक रत्नमुख्यं वज्रपर्यायनाम च ॥१०६५॥ मणिदीधितिः"[] इति काव्यकल्पलताश्रूषसिद्धिप्रताने तृतीये, १ सूच्या इव मुखमस्य सूचीमुखम् । २ हरति २० उद्दिष्टवर्णनस्तबकस्तृतीयः । " "विदूरमणि वैडूर्यम् , पक्षे मनो हीरः । बाहुलकात् 'जोरी च रक् '(उणा-१८१) विशेषेण दूरमत्यर्थं मणिः"[] इति तट्टीका । श्याम- इति ईकारोन्तादेशो रक्प्रत्ययश्च । स्वार्थे कनि हीरकः, ५० वर्णमेतत् । २ वालवायाद्रेर्जातं वालवायजम् । “विदूर- पुंसि। वाचस्पतिस्तु-“अथाऽस्त्री हीरकः''["]इति क्लीबेभवमुत्कृष्टं निकृष्टं वालवायजम्"["]इति भेदोऽत्र नाऽ- ऽप्याह । ३ वराः प्रशस्या अरका अस्मिन् वरारकम् । ऽश्रितः । द्वे वैडूर्यमणेः ॥१०६३॥ ४ रत्नेषु मुख्यं रत्नमुख्यम् । ५ वज्रपर्याया दम्भोलिमरकतं त्वश्मगर्भं गारुत्मतं हरिन्मणिः । प्रभृतयो नामाऽस्य वज्रपर्यायनाम, तेन वज्रम्, दम्भोलि रित्यादि । “हीरकं भिदुरं वज्रं सूचिवक्रं वरारकम्' १ मरकं तरन्त्यनेने मरकतम्। 'तु प्लवनतर [ मदनपालनिघण्टुः, सुवर्णादिवर्गश्चतुर्थः, श्रो-५५] इति णयोः '(भ्वा.प.से.), 'अन्येष्वपि दृश्यते '(वा-३।२। मदनः । पञ्च हीरकस्य ॥१०६५॥ १०१॥)इति डः । २ अश्मनो गर्भ: अश्मगभम्, अश्म- विटजो राजपदो राजावर्तः योनिरित्यर्थः । ३ गरुत्मत इदं जातं विषं हन्तुं गारु३० त्मतम् । शैषिकोऽण् । ४ हरिन्नीलवर्णो मणिः हरि १ विराटदेशे जातो विराटजः। 'सप्तम्यां जनेर्डः' न्मणिः, नीलवर्णोऽयम् । चत्वारि मरकतमणेः ॥ ३२९७॥ । वैराटोऽपि । २ पट्टेन राजते राजपट्टः । ६० १. '-र्थतां' इति४.५ ।। २. 'पुंस्त्री' इति४॥ ३. 'ङीपि' इति४॥ ४. 'मा-' इति५ ॥ ५. "विडू-' इति२.३.४.५ ।। ६. 'वैडू-' इति१.२.४.५ ॥ ७ 'सा-' इति५ ॥ ८. पूज्यकस्तूरसूरिमहाराजसम्पादितशब्दभेदप्रकाशे तु "वैडूर्यमणि-शाड्वलौ" इति दृश्यते, अभिधानचिन्तामणिकोशः, पृ.२३४ ॥, श्री५०॥ ९. '-धतिः' इति३.५ ॥ १०. 'विडू-' इति३॥ ११. द्र. स्वोपज्ञटीका४।१०६३ ॥, पृ.२३५ ॥ १२. '-नेति' इति१.२॥ १३. '-भ्यो-' इति१.३ ॥ १४. ४प्रतौ नास्ति ॥ १५. 'गर्भोऽस्य' इति३ ॥ १६. '-च' इति३॥ १७. 'जोरी च' इत्येवोणादिगणसूत्रम् ॥ १८. '-रा-' इति१.३॥ १९. द्र. स्वोपज्ञटीका ४१०६५ ॥, पृ.२३६ ॥ २०. '-स्ता' इति३॥ २१. 'वरार्धकम्' इति मदनपालनिघण्टौ, पृ,१११, थो-५५ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy