SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४७० अभिधानचिन्तामणिनाममाला [तिर्यक्काण्ड:-४, पृथ्वीकाय: हेम्ना रजतम्, पुंक्ली.। 'रञ्ज रागे'(भ्वा.उ.अ.), 'पृषि- (स्वा.प.अ.)अस्माद्धातोः 'नामन्सा(सी)मन्हे मनोमन्रञ्जिभ्यां कित्'(उणा-३९१)इत्यतचं, रजतं रजक: रजः- व्योमनविधर्मनपाप्मन् '(उणा-५९०)इति मनन्तं निपात्यते। ३० सूपसङ्ख्यानानालोपः । ५ श्वेतते श्वेतम् । “श्विताङ् "हिनोति गच्छत्यनेन सुगतिं पात्रे दत्तेन पुरुषो गम्यते वा वर्णे' (भ्वा.आ.से.), अच् । सिताद्यपि । ६ सुवर्णापेक्षया तदर्थभिः गच्छति वा स्वयं कटकादिरूपां विभूतिं गच्छति दुर् निन्दितो वर्णोऽस्य दुर्वर्णम्। [स्वार्थे कनि दुर्वर्ण वाणिज्यादिना प्रतिदिनं वर्धति ताम्राघुपरि लेपनाद वर्धते" कम्]। ७ खर्जति खजूरम् । 'खर्ज व्यथने'(भ्वा.प.से.), []इति सुबोधिनीकारः । अथवा हितमापदि, निहितं वा 'खर्जिपिञ्जादिभ्य ऊरोलचौ'(उणा-५३०)इत्यूरच् । ८-१० भूम्यादौ, दधातेर्मनिनि हिरादेशो निपात्यते । हेम, हेमहिमांशुहंसकुमुदानामभिख्या यस्य तत् तथो चन्द्राह्वयम्, हंसाह्वयम्, कुमुदाह्वयम् इत्यर्थः । दश रूप्यस्य। शेषश्चात्र नीत्यादि क्लीबे । 'क्षि(क्षु)हिभ्याम्-'( हैमोणा-३४१)इति १० "रजते त्रापुषं वङ्गं जीवनं वसु भीरुकम् । मप्रत्यये हेमशब्दोऽकारान्तोऽपि । पुंक्लीबलिङ्गः । ४ हियते शुभ्रं सौम्यं च साध्यं च रूपं भीरु जवीयसम् ॥१॥" हिरण्यम् । 'हृञ् हरणे'(भ्वा.उ.अ.) अस्माद् 'हर्यते: [शेषनाममाला ४।१६२ ॥] ॥ कन्यन हिर् च (हिरच्) '(उणा-७२२) इति विधीयमानः सुवर्णं पुनः । कन्यन्प्रत्ययो हिरादेशश्च बाहुलकाद् ह्रियते चोरैर्यत्नेन रक्ष्य- ४० माणमपि शिल्पिभिर्वा पत्राङ्करकादिभिरपदिशायां राज्ञां स्वर्णं हेम हिरण्यहाटकवसून्यष्टापदं काञ्चनं। वोपधिग्रहात् हियते जनाजनमिति वा संव्यवहारार्थ द्रव्यकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि स्वभावत्वान्नैकत्राऽवस्थायित्वं तस्य अथवा द्विधातुजं रूपं ॥१०४३॥ हिनोते रमतेश्च धातुद्वयात् समुदितात् कन्यन्प्रत्ययो बाहुलकलधौतलोहोत्तमवह्निबीजा काद् रूपसिद्धिश्च, हितं च तदापदि दुर्भिक्षादौ रमयति सर्वदा सर्वमिति। अथवा हर्यते: प्रेरणाकमणः हर्यतेः कन्यन् न्यपि गारुडं गैरिकजातरूपे । हिरचं यथाप्राप्तरूपम्, 'हर्य गतौ'(भ्वा प.से.) इत्यस्य । ५ तफ्नीयचामीकरचन्द्र भर्मा हटति दीप्यते हाटकम् । 'हट दीप्तौ (वा. प.से.), 'संज्ञायां च'३।३।१०९॥इति ण्वुल् । हाटकाकरभवत्वाहा । क्लीबेऽर्जुननिष्ककार्तस्वरकबुराणि ॥१०४४॥ ऽयम् । पुंस्यपि वाचस्पतिः, यदाह "हाटकाकरसंभूतं ५० जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । पलाशकुसुमच्छवी''["]इति, "हाटकमस्त्रियाम्''["]इति । १ शोभनो वर्णोऽस्य सवर्णम। पषोदरादित्वा- ६ वसत्याकरे वसु, क्लीबे। 'वस निवासे'(भ्वा.प.अ.), दुकारलोपे स्वर्णम् । यद्वा सष्ठ ऋणोति ऋच्छति प्राप्नोति 'मृ(१)स्वृस्निहित्रप्यसिवसि-'(उणा-१०)इत्यादिना उः । ७ दीप्तिमिति स्वर्णम्। 'ऋणु गतौ'(त.उ.से.), पचाद्यच. अष्टौ लोहाः पदान्युत्पत्तिस्थानान्यस्य, अष्टसु लोहेषु पदं 'पुगन्तलघूपधस्य- '७।३।८६ ॥ इति गुणः । शोभनमों। प्रतिष्ठाऽस्येति [वा] अष्टापदम् । 'अष्टनः संज्ञायाम्-' जलमस्येति वा । नैरुक्ते सकारलोपे वा स्वर्णम। भवा- ६।३।१२५ ।। इति दीर्घः । “अष्टापदोऽस्त्रियाम्''[अमरकोषः दयः-१३।१॥ इतिवद् वकारागमे सुवर्णमित्यन्ये। पंक्ली- २।९।९५॥] इत्यमरः । ८ काञ्चतै दीप्यत इति काञ्चनम्। बलिङ्गावेतौ । ३ हिनोति हेम । 'हि गतौ वद्धौ च' 'कचि काचि दीप्तिबन्धनयो: '(भ्वा.आ.से.), नन्द्यादित्वा १. इतोऽग्रे १प्रतौ 'रजत इति' इति दृश्यते ॥ २. अत्र सिद्धान्तकौमुद्याः 'अस्यकेऽने च रञ्जनलोपो वाच्यः' इति वार्तिकस्था तत्त्वबोधिनीव्याख्या द्रष्टव्या, पृ.५६५॥ ३ क्षीरतरङ्गिण्यादौ ङकारानुबन्धो न दृश्यते ॥ ४ 'वर्णने' इति१॥ ५, 'वा' इति१॥ ६ 'चसु' इति१.२.४ ।। ७ 'सौ-' इति१, 'शोध्यं' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ८ '-रजत-' इति१.२.३॥ ९ 'दीप्त-' इति३॥ १०. 'सु-' इति५ ॥ ११. 'भु-' इति३॥ १२. 'नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्धामन्'(उणा-५९०)इत्युणादिगणसूत्रस्वरूपम् ॥ १३ नात्' इति३॥ १४. '-य-' इति२॥ १५. 'न्यकन्' इति४॥ १६. 'रक्ष-' इति५ ॥ १७ -पि-' इति३.४.५ ॥ १८ 'चो-' इति१॥ १९. '-ग्रहणाद्' इति५ ॥ २०. 'तस्या' इति५॥ २१. 'रमेश्च' इति५ ॥ २२. '-णात् क-' इति१॥ २३. '-णाः' इति५॥ २४ 'हिर् च' इति२.४॥ २५. -स्या' इति॥ २६ द्र. स्वोपज्ञटीका ४।१०४४ ॥, पृ.२३२॥ २७ ‘-कारे' इति५॥ २८ 'वसु' इति४.५॥ २९ 'काञ्च्यते' इति३॥ ३०. '-देवनयोः' इति१, 'दिप्त-' इति५, सायणमतेऽयं धातुपाठः, 'कचि दीप्तिबन्धनयोः' इति स्वामिमैत्रेयौ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy